________________
अद्रव्यादि
श्रीआचा-10 अतो तेसु बंधवेसु इस्सरेसु सो अद्दविते, जंभणित-दरिदो, दवियउवजणाणिमित्तं वराहन्भूतो किलिस्सति, अतोऽवि सण्णागतेहिं रांग सूत्र
असमण्णागते, चाणकलोइयदिहतेण य णायसमण्णागतेहिं असमण्णागते ण सारीजतीतिकाऊणं, जतिवि णाम कहिंचि सारिचूर्णिः
जति तहावि भणंति-भुंजह ण तानि रिको, अतो समण्णागते असमं०, कुतो व ते अट्ठारसट्ठाणाए गारवदोसेण चावंति ?-'हं भो ॥२३४॥
दुस्समाए दुप्पजीवी' तहा विरते, तेसुवि णाम तस्स संनायगा करेंसु, कम्मेसु चिरमंतिताणि य, सो अविच्छिन्नवुट्टीए करेति, | अतो विरतेहिं अविरते, अहवा णवि विरतेहिं समं जाओ, ण विकरेहि सम जातो, णवि अविरतेहिं, कहं ?, जेण तस्स कामभोगा [ण विजंति, विणावि वित्तेण केरिसा कामभोगा?, जम्हाएते दोसा उप्पचतिया पावंति उप्पवादिते ते अभिसमिच्चा, नं भणितं-नंपि
दव्वं तंपि चओवचइयं, पापाड्डीणो पंडितो, णिट्ठियही वीरे णिहूँ णेतीणि णेद्वितं, जं भणि-मोक्खो हि, उत्तमो अत्थो उत्त-I | मत्थो, कोयि, सो नाणदसणचरित्ततवविणय०, णय अगारोवत्थो, तं एवं उत्तमं आगममाणो-चिंतेमाणो सता निच्चं आमरणंताए कसिणकम्मखयत्थं सबओ परिव्वयेजासिसि बेमि ॥ षष्ठाध्ययने चतुर्थोदेशकः परिसमाप्तः।।
उद्देसामिसंबंधो-पढमे णियगविधुणणा भणिता, बितिए कम्मस्स, ततिए उवगरणसरीराण, चउत्थे गारवतियस्स, इह उवसग्गा जहा धुणिज्जंति तहा उदाहरिस्सामि, तस्स गारवरहियस्स विरतो, जति णाम चत्तारि चउप्पगारा उवसग्गा उप्पजिजा, उवसग्गगहणेन पडिलोमा परीसहोवसग्गा गहिता, समाणग्गहणेण अणुलोमा, ते जति णाम कहिंचि जुगवं अजुगवं वा उप्पजेजा ते वासीचंदणकप्पसमाणेणं विधुवयंति, सुत्तस्स-गारवतियं विधुणमाणो सुटुं परिव्वएजासि, तं च परिवयणं तस्स कत्थ ?, भणिअति से गिहंतरेसु वा से इति णिदेसे, कस्स?, तस्स गारवरहितस्स साहुणो, गिण्हंतीति गिहा, तत्थ गिहेहिं उच्चणीयमज्झिमाणि
D
॥२३४॥