________________
श्रीआचारांग सूत्र
चूर्णिः
॥२३३॥
क्खेवि बहूणं समणाणं समणीणं हीलणिज्जे गरहणिजे, पुराणो इय वुचति, तरुणोवि होतओ, एवं तस्स ण विपच्चइ णामं गदभेणेव | श्रमणवलवापसूयस्स, इच्छेवं तस्स पावते सिलोगे भवति, अहवा सुत्तेणेव तेसिं पावते सिलोगे भण्णति, तंजहा-समणवितंते, जावि वितंतादि विरतेहिं अविरतेत्ति अतिणिद्धरणं तवोकम्मेणं अम्हाणतेण या लूहएण य, भग्गं वाणेणं, विविहं तंतो वितंतो, समणे वितंतो समणवितंतत्ति, वीज्झासमणत्तणेण, विविहं तंतो २, जं भणितं-पुणो उप्पयजति, किंच-पसह समण्णागतेहिं, गिहत्था चेव परोप्परं भणंति-पुरिसभेयमागया ते एगंतेण लजाए विणियट्टमाणे पासित्ता पस्सह-पस्सऽहो वा समण्णागतेहि असमण्णागता, अन्नत्थवि संखडीते समुदये वा सण्णायएहिं समण्णागतेहिं लजाए ओभासमाणा भीता वा असमण्णागता, जं भणितं-ण तत्थेति, ण वा सद्दाइजंति, जेवि समण्णायगा मित्ता वा तेवि एव मुचंति-एसो सो तुझं चउलो महासीसो एति वा गच्छति वा, देसंच पड्डुच्च कत्थइ समण्णागतोवि एस विलितत्तिकाऊणं तेण सद्धिं ण भुंजंति, धीयारपब्बइतेण वा धीयारा सुयिवादी भागवताति सण्णागयंपि ण भुंजंति संजयविट्टालितोत्तिकाऊणं, अतो सो तेहिं असंभुञ्जमाणो भोयणेसु असमण्णामतेसु असमण्णागतो, ऊति णाम मरहट्टादिसु णादि दुगुंछिज्जति, तहारिसो अण्णोवि पडिभग्गो, सो तेण मंतकालेण लोयहतेण वा सीसेणं समण्णागतेसु अस-- मण्णागते, उत्तरपहादिसु चिर उप्पजइ तोवि गरहिअति, जत्थ वा धीयारा पिल्लिताऊणा, तत्थ णाममाणेहिं अणाममाणेहि, ते तु तन्भाविता मरुते णमंति, सो पुण मा सम्महरिसणातियारो भविस्सतीति णो णमति, तो तेहिं वंदमाणेहिं अवंदमाणे एवं लविजा-एस समणतो णवि अण्णेसिं पणामं करेइ, अहवा अक्कोसते, किंध-दवितेसु अदविते दव्वं तं जस्स अत्थि स भवति दविए, तस्स य पुवं उजितं णत्थि, जंपि आसि तंपि तस्स अण्णयोगेहिं खइयं वइयं च, सो य कम्मरओ आसि विढवंतओ, ||२३३।।