SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्रचूर्णि: ॥३३२॥ | भवति तंजहा - अणाढायमाणे पंडिगच्छति अन्नं वा, एवं सेसासुवि, एवं ता बहिता, सग्गामेवि न कप्पति, जत्थेव सा संखडी सिया | तंजहा - गामंसि वा जम्हा तं पइ, गामं वा २ गामादि पुव्ववण्णिया, णो अभिसं० केवली जतो केवली परं समत्थो गाउं ते दोसे, आदाणं दोसाणं, प्रभवो संभवः, अहवा केवलिवयणेण भणामि दोसे, ण सच्छंदेणं, कतरतरो केवली १, सुयनाणकेवली, आहाकंमितादीणं संभवो, तत्थ ताओ संखडीओ एगदेवसियाओ जहा सरस्सईजत्ता अहाभदएसु य सघरपासंड० जावंतियादी दोसा पंतेसु पंतावणादीया दोसो, खुड्डितो दुवारे जातो, महाप्रकाशः प्रवातअवकाशाऽर्थं बहुपाणा, महिल्लियाओ दुवारियाओ खुड्डुयाओ सुसंगुप्तणिवातार्थं, यो वा णं साहुसमणजावतियाणं अर्थाय समं भूमिं विसमं करेति, साहू अट्टाए पडिणीयट्टयाए वा, तो | हेमंते सीतरक्खणङ्कं णिवाता, गिम्हसरते पवातिहूं, एता सव्वा पडिणीता, अणुकंपणट्टा वा करेजा, अंतोवि बाहिं बाहिरिया छिंदिया दलेति कुसा, खरा पिट्टेतो संथरंति, एस खलु भगवया एवं आहाकम्मंमि संजतदोसा, तम्हा से संजते णिययट्ठे तहष्पगारे पुरिसे संखडि वा पुव्वग्गामे पुरेसंखडी, अहवा पुव्वण्हे अग्गिट्टिगादी जाते वा पुरेसंखडी, पच्छिमा गामे पच्छा संखडी, अवरण्हे वा | जहा गिरिकन्निगादी वा पच्छासंखडी, विवाहे वा पुव्यसंखडी दीजा, दयिता रसगेहीए उकस्संति काउं, अतिप्पमाणं भुंजित्ता पिवत्ता व एगाणियदोसेण वा वियडमादि पीतं होजा, जावज्जीवो वोसिरा वण्णिता, वमणं वमणा, वागहणात् छिद्रतं ण वमियं, न सम्मं परिणाय, अजीण्णगमित्यर्थः आगत्य संकोचयंति आयुं सरीरं बुद्धीं व संकोचयंतीति आयङ्को, अन्नतरो षोडशानां एकतरः, अहवा अण्णतरे दुक्खे 'अलसते विसृइ' गाहा, अलस एव अच्छति, विसूइगा एवमच्छइत्ति, वो सिरइवि एगतरं वा करेति, अहवा आर्यको जरमादी, आर्यको सज्जघाती, रोगो कालेण, असंजता करणकारावणे जीवघाता, असमाधिं जरं वा, केवली वूया पुच्च पिंडेपणाध्ययनं ॥ ३३२ ॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy