________________
संज्ञा
श्रीआचा- रांग सूत्र
चूर्णिः ॥ ९॥
तेण तग्गहणं, चिरजीवी अण्णेसिपि दाहिति, तेषंति णेणं भगवया, अहवा आउसंतेण-जीवता कहितं, अहवा आवसंतेण गुरुकुलवासं, अहवा आउसंतेण सामिपादा, विणयपुब्बो सिस्सायरियकमो दरिसिओ होइ आवसंतआउसंतग्गहणेण, भग इति जो | सो भण्णइ सो से अत्थि तेण भगवं 'माहात्म्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, घण्णां भग इतीं| गणा ||१|| भगवद्ग्रहणं तु सत्थगोरवत्थं धम्मायरियत्ति सिस्सायरियकमे मंगलत्थं च 'इह' इति प्रवचने आयारे वा सत्थपरिणज्झयणे वा 'एगेसिति ण सव्वेसिं, अमानोना पडिसेहे, एत्थ अगारमागारनगारा सव्वपडिसेहगया, जोगारो तु देशे सव्वे य अधिगारं आसज्ज, तंजहा-नोगाम इति भण्णंते सुण्णगामो घेप्पइ, णवनिवासो वा, ण ताव आवासेति, अग्गामोत्तिण भण्णति, जो | वा ग्रामस्य देशो एसो नोगामो, सवपडिसेहे अरण्णमेव, इह तु देशपडिसेहे दद्वन्बो, जेण न कोऽपि संसारत्थो जीवो सबार| हितो, भणियं च-"संसारत्थाणं दस सण्णाओ पण्णत्ताओ, तंजहा-आहारसण्णा भय० मेहुण. परिग्गहरू कोह० माण० माया० | लोभ० लोग० ओघसण्णा, जेण पुढविक्काइयाणवि अक्खरस्स अणंतभागो णिच्चुग्घाडोतेण ण कोइ जीवो सण्णारहिओ, अतो नोका| रेण पडिसेहो, 'एगेसिं'ति मणुस्साणं, जेण मणुस्सेसु चरित्तपडिपत्ती, सण्णा चउब्विहा 'दचे सच्चित्तादी गाहा (३८-१२) संजाणणं संज्ञा, जो हि जेण सचित्तेण ३ दव्वेग दव्यं संजाणइ सा दबसण्णा जहा बलागादीहिं सलिलं, जहा वा भमुगाअंगुलियनयणवयणमादिएहिं आगारेहि सणं करेइ जहा गच्छ चिट्ठ पद भुंज एवमादि चेयणा जहा अक्खेहि दाएति, लद्धीए व सिस्सस्स, जहा उज्जोतणियाए पदीवेण दरिसेइ, भावसन्ना अणुभवणा जाणणे य 'मइ होति जाणणाए' मई सण्णा णाणं एगत्था, सा सण्णा पंचविहा, तंजहा-आमिणिबोहियनाणसन्ना सुयनाणसन्ना ओहिनाण. मणपजकमाणसन्ना केवलणाणसण्णा, सा पुण