SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रीआचागंग सूत्रचूर्णिः शस्त्रपरिजयो अत्याहिगारो सो इमाए गाहाए अणुगंतव्यो, 'जीवो छक्कायपरूवणा य'गाहा-(३५-१०) जत्थ जत्थ समोयरति तत्थ तत्थ समोतारितं, णामणिप्फण्णो सत्थपरिणा, सत्थं परिणा य दो पदाई, तत्थ सत्थं निक्खेवियध्वं 'दव्वं सत्थग्गिविसं'गाहा(३६-१०) तत्थ सत्थं असिमादि अग्गिसत्थं एवं विससत्थं णेहं अबिलं खारो नाम क्षारो रूक्षाणि च-पीलुकरीरादी करीसण निक्षेपाः गरणिद्धमणादी दब्वसत्थं, भावसत्थं कायो वाया मणो य दुप्पणिहियाई । परिणा चउबिहा, - 'दव्वं जाणण पञ्चक्खाण' | गाहा (३७-१०) दव्वपरिण्णा दुविहा-जाणणापरिण्णा पञ्चक्खाणपरिण्णा य, तत्थ जा सा दबजाणणापरिण्णा सा दुविहा| आगमओ नोआगमओ य, आगमओ जस्स णं परिणत्तिपदं० णोआगमतो दुविहा-जाणगसरीर० भवियसरीरा०, इदाणिं पञ्च-10 क्खाणदव्वपरिणा-जो जेण रजोहरणादिदव्वेणं पञ्चक्खाइ एसा पञ्चक्खाणदव्वपरिणा, भावपरिण्णा दुविहा-जाणणा पञ्चक्खाणे य, जाणणा आगमतो णोआगमतो य, आगमतो जाणतो उवउत्तो, नोआगमतो इमं चेव सत्थपरिणाअज्झयणं, भावपञ्चक्खाणपरिणावि सव्वपावाणं अकरणं, जहा सव्वं पाणाइवायं तिविहं तिविहेण पञ्चक्खाइ। गतो नामनिप्फण्णो निक्खेवो, सुत्ताणुगमे सुत्तमुच्चारेयव्वं-अक्खलियं अमिलित०, तत्थ संधिता-सुतं-सुयं मे आउसं! तेण भगवया एवमक्खाय'(१-११) एयस्स अज्झयणस्स इमो उग्घातो-'अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणा। सासणस्स हियट्ठाए ततो सुत्तं पवत्तइ ॥ १॥ तं सुणित्तु गणहरा तमेव अत्थं सुत्तीकरित्ता पत्तेयं ससिस्सेहिं पज्जुवासिन्जमाणे एवं भणंति-मुयं मे आउसं! तेणं भगवया एवमक्खायं, सुहम्मो वा जंबुनाम-सुयं मे आउसं ! तेण भगवया, सुणेह सुतं, मे इति अहमेवासी येन श्रुतं तदा, ण खणविणासी, आउसो! ति सिस्सामंतणं, सिस्सगुणा अण्योऽवि पसत्थदेसकुलादि परिग्गहिता भवंति, दिग्घाउयत्तं तेसुं गरुयतरं । ॥ ८ ॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy