________________
विमुक्त्यध्ययन
श्रीआचारांग सूत्रचूर्णिः ॥३७९||
___ संबंधो-एयाओ भावणाओ भावेतस्स कर्मविमुक्तिर्भवति, अहया इहवि भावणा एव तस्स अणुयोगदारविभासा, अधिगारो य से पंच अणिचे पवए रुप्पे गाहा (३४५) जो चेव होइ मोक्खो (३४६) कंठयं, णवरि णिक्खेवो दब्वमुत्ति जो जेण दव्वेण विमुञ्चति यथा निगडैविमुक्तः, भावविमुनी कर्मक्षया, स च भावणाजुत्तस्स, ताओ य इमाओ भावणाओ अणिचतादी, अणिचमावासमुवेंति जंतवो (१३६ सू०) माणुस्सं वासं सरीरं वा अणिचं, अहवा सव्य एव संसारवासो अणिचं, उवैतिप्राप्नुवन्ति, जंतवो जीवा, लोइया पासितुं सोचा समिच जाणेतु, इतरकालीयं इतरं, सन्निवि अणिचते, जहा देवाणं चिरकालदिईणं ण तहा मणुस्साणं आउं, इदं तु अल्पकायस्थितियं संसारं च कदलीगर्भणिस्सारं ज्ञात्वा तस्माद्ववस्थे(व्युत्सृजेन्), जे तु विण्णुविद्वान् , अकरणं, अकारणबंधणं, तं तु इत्थिगा गिहं वा, किं एतदेवमिति ?, उच्यते इदमन्यत्-अभीतो परीसहोवसग्गाणं, आरंभो परिग्गहनिमित्तं भवति, आरंभपरिगाहो अतस्तं आरंभपरिग्गहं न कुर्यात् , छड्डे चए वोसिरे इत्यर्थः, एवं सेसवता अधिगता । तं च एवंगुणजातीयं जहा पस्साहि अत उच्यते-तहा गतं भिक्खुम (१३७४) जहा तित्थगरगणहरा गता तहा गतः, तंजहाकहं ?, उच्यते, मिक्खं अणंतेहिं चरित्तपञ्जवेहिं संजतं, जावजीवं संजयं वा, अणेलिसं असरिसं नाणादीहिं ३ अन्नउत्थियादीहिं वा असरिसं, चिण्हचिट्ठ-सचरितं, एसणंति एसमाणं एसणं, कस्स ? मोक्खमग्गस्स संजमस्स वा, तुदंति ' तुद् व्ययने ' केण तुदंति ? वायाहिं अभिभतंता अभिदवं, नरा मणुस्सा, जहा सरेहिं संगामगतं कुंजरं जोद्धारं अभिद्रवंता तुदंति एवं तं भिक्खु णरा अपंडीयाहिं तुदंति, जहा कोलियचमारा अलसगसामाइगा गहवति, दरिदा एते पव्वइता, तहाविहैण (१३८*) तहापगारेण, जणेण बालजनेनेत्यर्थः, हीलते जिंदए, कहं हीलेति ? सदफासेत्ति स इति णिदेसे स भिक्म्यू , अहवा सह सद्देहिं फासा सपहारा
॥३७९॥