SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ श्रीआचा-20 फासा इत्यर्थः, फरुसा णिठुरा अमनोज्ञा, उदीरिता प्रेरिता, तितिक्खएत्ति 'तिज निशामने क्षमायां च नाणेति विदिते परा-2| विमुक्त्यरांग सूत्रपरज्झो, उक्तं च-'आक्रुष्टेन मतिमता०' विद्यते वैद्धा(द्विष्यते दुट्ठः) तेण अदुट्ठचेयसत्ति मणसान पदुस्सति, कुतो वाया कम्मणा ध्ययन चूर्णिः वा, कहं ?, जहा गिरि वातेण ण संपवेवए 'वेष कंपने कंपये इत्यर्थः, कुतो?, वैराग्या संजमदर्शनाद्वा। उवेहमाणो ॥३८०॥ (१३९*) केसु उवेहं करोति ? तेसु बालजणेसु, तेहिं वा फरुसेहिं सदफासेहिं उवेहं करेमाणा कुसला जे अहिंसादिसु वटुंति | तैः सार्द्ध संवसे, अहिंसणेणेव संवसे इत्यर्थः, किंनिमित्तं ?, जेण अकंतदुक्खा , अकंतं अप्पियं, अप्रियदुक्खा इत्यर्थः, के ते?, तसथावरा, दुहीये ते संसारे चिट्ठमाणा, तम्हा एवं णचा अलूसए, अल्सएत्ति नो हिंसए, सब्वे पया सव्वजीवा, सव्यासु पयासु दया परा यस्य यस्य दयावीरो वा, तहत्ति जहोवदिलृ भगवता तेन प्रकारेण, हि पादपूरणे, सेत्ति निद्देशे, योऽधिकृतो भिक्षुः | सोभनको श्रमणः सुसमण इति उच्यते भवति, एवं सेसाविं वता, किंचान्यत् ? विष्णु विद्वान् , स नतेत्ति प्राप्तः, कं?-धर्मपदं चरित्रमित्यर्थः, अहवा णातकवतेण ये धर्मपवापदं, कीदृशं ?-अणुत्तरं तस्माद् अन्यत् शोभनतरं न अणुत्तरं, अतस्तस्यैव विदुपः न तस्य धर्मपदं, विनीततृष्णस्य नातृप्तस्य इत्यर्थः, मुनेायतः, किं भवति ?, समाहि तस्य ध्यानादिषु यथा अग्नि इंधनादितस्य घृतावसिक्तस्य वा शिखा बर्द्धति, केन?, तेजेन, सिहा जाला, तेजो दीप्तिः, एवं स मुणितो तेण प्रव्रजया जसेण य वड़ते, जसो संजोगो, अहवा नाणदंसणचरितेहिं बड़ति, किंच-तकते द्योतते ? दिसोदिसिं (१४१) सव्वासु खित्तदिसासु पण्णवगदिसावा प्रतीत्य मनुजा तिरिया वा, अणंतो संसारो सो जेण जितो स भवति अगंतजिणो तेण अणंतजिणेणं, तायतीति ताई तेण ताइणा, | किं कृतं? भावदिसाओ पालणत्थं मता, खेमा अपमादा जेसु महव्यएसु ते खेमंकरा वा, महव्यता खेमंकरा वा, पवेदिता कहिता, ॥३८०॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy