________________
श्रीआचा
रांग सूत्रचूर्णिः ॥ ३७८ ॥
चिट्टिज वा जाव पताविञ्ज वा, तिन्नि रागादि तिदोसा, धंमिए अह एगो साहंमिउग्गहो, णो पणीयं आहारिज, पणियं णि, रुक्खं पि णाति हु, संनिसिजत्ति भोदेवरिता उ विविधो भंगो विभङ्गः चित्तविभ्रम इत्यर्थः, धम्माओ भङ्गः पतनमित्यर्थः, अइणिदेणं विभूसाए हत्थेण पादधोवणादी वत्याणि च सुकिलादि वंदियसुलादीणि मनसः इष्टानि मनोज्ञानि, मणं हरंतीति मणोहरणाई, नो इत्थीपसुपंडगसंसत्ताई, णो इत्थीणं करूं कहित्ता, इत्थिपरिवुडे इत्थियाणं कहेति, परिग्गहे पंचसु विसएसन रागदोसं गच्छंति, गजोक्तोऽर्थः पुनः श्लोकैरेव समनुगद्यते, तद्व्यक्तिर्व्यवसायार्थं पुनरुक्तोऽनुगृण्हाति, रियासु नित्यं समितो सताजते पेक्ष्य भुंजुते पाणभोयणं, आयाणणिक्खेवे दुर्गुछति अपमञ्जितादि सत्त, सम्यक् आहितो समाहितो, संजमए - निरुभए अप्रशस्तं मणवइ, हस्सइ न हसमानस्स असचं भवति, कोहलो भमयानि च त्यजेत् छड्डए इत्यर्थः सह दीहरातेण, दीहरायं जावजीचं, समीक्ष्य, एताए भावणाए मुसं वज्जए । समये च उग्गहे जाइतव्यए घडति, संमं पराइयं जंतिकाय अणुण्णाया, ताणि मतिमां णिसम्म जाणितु, अहियचा व परिभुंजे पाणभोयणं, साईमियाणं उग्गहं च अट्ठिए, आहारे भुते वित्तसिता जो स्त्री न पेहए, संघविञ्जति ण संवसेज, तंमि संमं बुद्धे, सुमत्ति आमंत्रणं, खुड्डा इत्थिगा, तासिं कहा खुड्डाए कहा ण कुर्यात्, धर्मानुपेक्षी संघसेज्ज, एवं बंभचेरं दुविहाए संघणाए, अहवा सद्धए बंभचेरं जे सदरूव० आगमे आगंते तेषु विपयप्राप्तेषु वा, धीरो पयपदोसा, द्वेषं तं न करेति पंडिते, स दंते इंदियनोइन्द्रियैः स विरतः स चाकिंचणः, अकिंचणो अपरिग्रहः, सुसंवृत्तः पंचहिं संवरेहिं णवं ण कुजा विधुणे पुराणं कर्म, आर्यगुप्तः स्थित इत्यर्थः, अहवा जो धर्मो उक्तः, वृत्तो भणितो इत्यर्थः, अहवा अज धर्मः योऽत्र स्थितः अविरतः समणुन्नवति स च पुण जातिमरणं उवेति संसार इत्यर्थः । इति भावनाऽध्ययनं परिसमाप्तम् ॥
विमुक्तयध्ययनं
||३७८ ।।