SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Ram श्रीआचा-1 रांग सूत्र चूर्णिः २ अध्य० ॥४८॥ कमाएहि य मूलट्ठाणं संसारो भवति, तत्थ अप्पसत्थमूलट्ठाणेणं अहिगारो, उवसमियादी पसत्थभावा मोक्खट्ठाणं, अहवा तव-|| संसारः संजमा णिबाणमूलट्ठाणं भवति, तत्थ संसारमूलट्टाणे इमा गाहा 'जह सबपायवाणं' (१८६-९०) अट्टविहकम्मरुक्खा गाहा (१८७-९०) केवलणाणुप्पत्तीएवि पढमं मोहणिजं खविजइ, सो य पुण मोहो दुविहो 'दुविहो य होइ मोहो' गाहा (१८८-९०) अट्ठावीसइविहंपि मोहं परूवित्ता चरित्तमोहणिजलोभस्स रईसु इत्थिपुरिसनपुंसगवेदेसु य कामा समोयरंति | | तेण 'संसारस्स य मूलं' गाहा (१८९-९१) कम्मस्स कसाया मूलं, जेण कसाया संपराइयं कम्मं बंधंति 'ते सयणपेसण| अट्ट' गाहा, माता मे पिता मे एवमादि, 'अण्णत्थओ य ठिय'त्ति पिंटोलगस्स सपसण्णचंदस्स य एवेंगिदियाणं च अपेहितो सो समारो, सो य पंचविहो-'दवे खेत्ते' गाहा (१९१-९२) दव्यसंसारो चउब्धिहो, तंजहा-नेरड्यदव्वसंसारो एवं तिरियदवसंसारो एवं मणुय० देव०, एवं खित्ते ४, काले चउभंगो, भवे चत्तारि, भावे चउसुवि गईसु अणुभावो वण्णेयव्यो जहा जंबु. णामे, अहवा दव्याइ चउचिहो संसारो, तत्थ दव्ये अस्सा हथिणं संकमइ, खेत्ते गामा नगरं, काले वसंता गिम्हं, भावे उदइया उपसमितं कोबातो वा माणंति, संसारणिक्खेयो गतो। तस्य मूलं कम्म नेण 'नामं ठवणा दविए' गाहाद्वयं, (१९२, १९३-९२) दव्यकम्मं दुविहं-दव्याकम्मं नोदवकम्मं च, नत्थ दव्बकम्म जे अट्ठविहकम्मपायोग्गा पोग्गला बद्धा ण ताव उदिजंति, णोकम्मदव्यकम्म करिमणातिकम्मं । इदाणिं पयोगकम्म, जंमि पओए बढमाणो कम्मपोग्गले गिण्हइ तं | पयोगकम्म, समुदाणकम्मति तं जहा अण्णतरजोगगहिया पोग्गला बद्ध णिवत्तणिकाइया तं समुदायकम्मं भवति अट्ठविहं, ईरियावहियं दुममयट्टितियं वीयरागस्प भवति, आहाकम्मं जं आहाय कीरइ, तबोकम्मं बारसविहं, किइकम्मं बंदणं, भावकम्म ॥४८॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy