SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्रीआचा- रांग सूत्रचूर्णिः अध्य०८ उद्देशः २ ॥२६६॥ बेमि जहा तेसि ण दिजइ तहा ण घेप्पतीति तेहितो, अहवा समणुण्णो साहू संविग्गो, असमणुण्णा असंविग्गा, सो य समणुण्णो समनो| असमणुण्णस्स असंविग्मस्स असणं वा ४ वत्थं वा पंडिग्गहं वा कंबलं वा पायपुंछणं वा णो दिज, जहा न देति तहा ण गिह क्षेतरादि तीति, अहवा इमं लोइओ असमणुणो, अण्णसंभोइओ असमणुण्णो, तस्सवि तहेव असणं वा ४ वत्थं वा णो पाएज, गिलाणमादी भदणा, तेण तुमं मा रूसाहि, णवि अम्हं सव्वं सवस्स वा मूलाओ घिप्पति वा दिजति वा, एतं केण भणितं ?, णणु | बुद्धेभेतं पवेइयं, ण वेस सईदेणं भणामो, इमं च अब बुद्धेहिं पवेइयं निच्चं, अप्पते गुरुसु य बहुवयणं सब्बतित्थगरेहिं वा, साहू आदितो वा वेदितं पवेदितं, धम्मो दुविहो, अहवा साभावो धम्मो, जंभणितं-अस्थित्ति, अच्चत्थं जाणह आयाणह दरिसितं, समत्ति वा माहणेत्ति वा एगट्ठा, कतरेण माहणेण ? बद्धमाणसामिणा मतीमता, मन्नति जेण सा मती केवलनाणमती, मती जस्स अस्थिति मतिमता, समणुण्णो संविग्गो संभोइओ, सो य मणुण्णो समणुग्णस्स वा असणं वा ४ वत्थं वा ४ पाएज परं आढायमाणे, एवं कप्पाकप्पविही अक्खाओ, असमणुण्णाण तु जत्तियं लब्भति तं अगिज्झं, गिहत्थाओ केवलमेव अकप्पं पडिसिद्धं, अस| मणुण्णेहितो सव्वं ।। इति मोक्षाध्ययने द्वितीयोद्देशकः॥ उद्देसत्थाहिगारों णिज्जुत्तीए भणितो, ततिए इस्सरगेहादिपविट्ठो साहू वादातीसीतेण कंपिज, तं च गृही तथा संकते| किन्नु ते इत्धीतो अलंकियरिभृसियाओ दट्टुं मोहो वाहेति जेण वायधूतावा कंदलि कंपसि, इति आसंकिते पडिसेहो भणिजति, मुत्तस्स सुत्तेण-समणुण्णो अहिकितो, इहवि समणुण्णपबजाए अरुहो, सो कमि काले पव्वाविजइ ?-मज्झिमेणं वयसा एगे वएतीति वयो, सो तिविहो, तंजहा-पदमो मसिमो चरिमो, एगे ण सव्वे, एगे पच्छिमे चए, एगे पढमे, मज्झिमगहणं तु प्रायसो ||२६६॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy