SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग सूत्र चूर्णिः ॥३०८॥ गुणाधिकारो अणुयत्तति-जस्सित्थीओ परिण्णाता जतो जेसिं वा दुविहाए परिणाए जाणणापरिणाए पञ्चक्खाणपरिणाए । स्त्रीपरिय, जाणणाए 'एता हसंति च रुदंति च अर्थहेतु' बितियाए पडिसेहेति सव्वं अट्ठविहं कम्मं आवहंति एवं पेक्खित्ता, एवं सेसेवि अस्सवे, परिहरियं वा जहाय, एतं मूलगुणे परिहरितं वा, तं चेव उत्तरगुणेवि, जेण भण्णति-आहाकडं न से सेवे (५९) | जति कोति निमंतिज अञ्ज अम्हंतणए भुंजसु गेहे अहं ते साधयामि भोयणं, तं एवं अहाकडं तमाहाय मणसीकृत, जोवि अपुच्छिा पिउवणखंडे हिंडंतस्स दाहामि तंपि अहाकडं, सबसो कम्मुणा य अदक्खु सबस्स इति सव्वभावेण ण लेसुदेसेण, किमिति ?, नणु कम्मुणा कम्मबंधो अदक्खुत्ति, अत एव दृष्टं भवति-जं पावं न सेविजति, जेण आहाकम्मेण भुत्तेण, एवं सब्बं अविसोधिकोडिं वजेतव्यं, जं किंचि पावगं भगवं जमिति अणुद्दिदुस्स, जं च आहारिमं असणपागखाइमसाइमं वा, पावगमिति असुद्धं | विसोधिकोडीए वा, तहा आहाकम्मं च बजेहि सेस उग्गमदोसेहिं उप्पायणदोसेहिं एसणादोसेहि य,तं अकुछ वियडं भुंजित्ता अकुव्वं सतं अन्नेहिं पावयं जोवि सो कोइ आगताए पेहाए उवक्खडेज आगतस्स दाहामि तंपि नाणुमोदेति, यदुक्तं भवति-न गेहाति तेण अणुण्णा ण भवति, अहवा पापगमिति मंसमजमादि, तत्थ अकुव्वं ण असति, जं च अण्णं संजोयणादिपमाणइंगालधूमणिक्कारणादि आहारअस्सितं पावं तं अकुब्छ, तहा य चेव सुरुसुरादिपावं अकुव्वं, विगतजीवं विगडं, एवं पाणगमवि चाउलउण्होदगसोवीरगादिपगारो, अतिकंतं चायी, जं भणितं-भुक्तं वा, भणितं आहारविधाणं, इदाणिं उबहिं वुच्चति, सोय दुविहो| वत्थं पत्तं च, जतो वुञ्चति-णो सेवड़ य परवत्थं (६०) जंतं दिव्वं देवाइ संपव्ययंतेण गहितं तं साहियं वरिसं खंघेणं चेव धरितं, णवि पाउयं, तं मुइत्ता सेसं परवत्यं पडिहारितमवि ण धरितं वा, केइ इच्छंति-से वत्यं तस्स तत् , सेसं परवत्थं, जं गाहितं ॥३०८॥ MAINTIMIND
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy