________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
મ
प्रकरण
वधारणार्थः । हिंसादिभेदतः पञ्चविधा एवं आस्रवाः सन्तीत्यर्थः । अनेन दशाध्य यस्य प्रश्नव्याकरणसूत्रस्याद्यानि पञ्चाध्ययनानि सूचितानि ॥ ०२ ॥
अथ प्रथमाध्ययने कतिद्वाराणि ? इति द्वारनिरूपणार्थं श्री सुधर्मास्वामी जम्बूस्वामिनं प्रत्याह- 'जारिसओ' इत्यादि । मूलम् - जारिसओ १, जंनामा२, जहयकओ३, जारिसं फलं देइ ४ | जेवि य करेंति पाव ५, पाणवहं तं निसामेह ॥सू०३ ॥ टीका - स प्राणिवधरूप आस्रवः 'जारिसओ' यादृशकः = यत्स्वरूपः, यादृश तस्य स्वरूपमस्ति, "जं नामा' यन्नामा यानि=यत्संख्यकानि नामानि सन्ति यस्येति यन्नामा भवति । 'जहयकओ' यथा च कृतः प्राणिभिः यथा येनमन्दतीवादिपरिणामेन कृतः = समाचरितः - आचरणविषयीकृतः । आचरितः सन् 'जारिस' यादृशं नरकगमनादिकं फलं 'देह' ददाति । 'जेवि य' येऽपि च 'पावा' समुच्चयार्थक है और " एवं " शब्द अवधारणार्थक है। इससे यह पुष्ट होता है कि आस्रव, हिंसा आदि के भेद से पांच ही प्रकार का है। मी बढती नहीं है । इस कथन से सूत्रकार ने दस अध्ययनात्मक इस प्रश्नव्याकरण शास्त्र के आदि के पांच अध्ययन सूचित किये हैं । सू.२ ॥
अब सुधर्मास्वामी " प्रथम अध्ययन में कितने द्वार हैं " इस जंबूस्वामी के प्रश्न का उत्तर देने के लिये द्वार निरूपण के निमित्त कहते हैं 'जारिसओ जं नामा' इत्यादि ।
टीकार्थ - यह प्राणिवधरूप आस्रव (जारिसओ) जैसा है (जं नामा) जितने इसके नाम है ( जहयकओ) प्राणियोंद्वारा यह जिन मन्द तीव्र आदि परिणामो से किया जाने पर ( जारिस फलं देह ) जिस प्रकार का उन्हें
८८
""
छे, अने एव શબ્દ અવધારણા ક છે. તેનાથી એ વાતને પુષ્ટિ મળે છે કે આસવ, હિંસા આદિના ભેદથી પાંચ જ પ્રકારના છે. વધારે કે ઓછા નથી. આ કથનથી સૂત્રકારે દશ અધ્યયનવાળા આ પ્રશ્નવ્યાકરણ શાસ્ત્રના શરૂઆતનાં यांय अध्ययन सूति छे. ॥ सू.२ ॥
હવે સુધર્માંસ્વામી “ પ્રથમ અધ્યયનમાં કેટલાં દ્વાર છે. ”. એ પ્રકારના જખૂસ્વામીના પ્રશ્નના ઉત્તર દેવાને માટે દ્વારનિરૂપણને નિમિત્તે કહે છે " जारिसओ जं नामा " त्याहि.
-
टीअर्थ - या प्राशीवध३५ यास्त्रव "जारिसओ" वो छे, “जं नामा" भेटसा तेनां नाम छे, “ जहयकओ" प्राशुमो द्वारा ते भद्द, तीव्र आदि परिशाभोथी जारिसं फलं देइ " के प्रास्तु तेभने नाहि३५ इमाये छे, तथा
८८
કરાતા
For Private And Personal Use Only