Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
Catalog link: https://jainqq.org/explore/020804/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra / / anaMtalabdhinidhAna zrI gautamasvAmine namaH // // yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH / / // kobAtIrthamaMDana zrI mahAvIrasvAmine namaH // AcArya zrI kailAsasAgarasUri jJAnamaMdira Websiet : www.kobatirth.org Email: Kendra@kobatirth.org www.kobatirth.org punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. zrI jaina mudrita graMtha skeniMga prakalpa graMthAMka : 1 mahAvIra zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara - zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa: 23276249 jaina / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / // cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / amRtaM ArAdhanA tu kendra kobA vidyA Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Wan zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079) 26582355 Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir viSayAnukramaNikA. taittirIyasaMhitA. 1 kANDe caturthaH prapAThakaH. anuvAkAH. : : : : somAbhiSavamantrAH grahagrahaNAsAdanAdimantrAH upAMzugrahaH antaryAmagrahaH vAyavyaindravAyavagrahI maitrAvaruNagrahaH AzvinagrahaH zukragrahaH manthigrahaH AgrayaNagrahaH ukthyagrahaH dhruvagrahaH RtugrahAH aindrAgnagrahaH vaizvadevagrahaH marutvatIyagrahAH mAhendragrahaH AdityagrahaH sAvitragrahaH vaizvadevagrahaH pAtnIvatagrahaH hAriyojanagrahaH :::::::::::::::::::: :::::::::::::::::::: 17-19 20-21 22 23-25 For Private And Personal Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir : : : anuvAkAH. - atigrAhyeSu AgneyaindragrahI 29-30 SoDazigrahaH 31-36 dakSiNAsaGgatA mantrA:(dAkSiNahomAdiH)... samiSTayajurhomamantrAH ... 38 avabhRthasaGgatA mantrAH .... 39 saMhitAyAM 2-2--4 nuvAkazeSa samAnAtAnAM kAmyeSTInAM yAjyApuronuvAkyAH ... mantrAH . putravadyAge yAjyApuronuvAkye ... aindrayAge rasavadyAge vasumadyAge , 7-8 vAjasUdyAge 9-10 agnivadyAge , 11-12 jyotiSmadyAge , 13-14 1-2 1 kANDe paJcamaH prapAThakaH. punarAdheyabrAhmaNam kAladravyavidhiH ... yAjyAdyaGgavidhiH ... punarAdheyamantrAH ... punarAdheyamantrANAM brAhmaNam [agnihotrAGgasya agnyupasthAnasya mantrA brAhmaNAni AhavanIyopasthAnamantrAH saparikaragArhapatyAhavanIyayorupasthAnamantrAH 5mAnuSAkAmnAtAnAmmantrANAM brAhmaNam 6SThAnuvAke samAnAtAnAmmantrANAM brAhmaNam agnihotrabrAhmaNam (sAyamprAtarvidhirupasthAnavidhizca) ... For Private And Personal Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anuvAkAH. 1.1-6 1.7-14 pravatsyataH agnyupasthAnamantrA: ... dArzikayAjamAnazeSAH AcamanavratopAyanAdInAM mantrA:... saMhitAyAM 2, 2, 5-6 nuvAkayorAnAtAnAM kAmyeSTInAM yAjyApuronuvAkyAH -... mantrA :. yAjyA. abhizasyamAnakartake trihaviSyAdyasya vaizvAnarayAgasya puronuvAkyA. 1 vidviSANAnnAdananimittake vaizvAnarayAge mAjyA. jAteSTirUpe vaizvAnarayAge paronuvAkyA darzAdyatipattinimittake vaizvAnarayAge jAteSTayAH yAjyA. trihaviSyAdyasya vaizvAnarayAgasya yAjyA. Ayatanagamananimittake vaizvAnarayAge yAjyA. sanimeSyato vaizvAnarayAge yAjyA. trihaviSi madhyamasya vAruNasya puronuvAkyA yAjyA. trihaviSyuttamasya dAdhikAvNasya puronuvAkyA yAjyA. agnimudvAsayiSyata: Agneye yAjyA anuvAkyA ca ... 13-14 grAmakAmasya mArute puronuvAkyA yAjyA ca ... 15-16 saMgrAmamupaprayAsyata Aditye , , 17-20 1 kANDe SaSThaH prapAThakaH. aiSTikayAjamAnamantrAH AjyagrahaNAnumantraNAdimantrAH ... paridhyanumantraNAdimantrAH iDAdibhAgasya bhakSyasyAnumantraNamantrAH anUyAjAdInAmanumantraNamantrAH ... dhruvAnumantraNayajamAnabhAgaprAzanAdimantrAH AhavanIyopasthAnAdimantrA: ... aiSTikayAjamAnabrAhmaNam kiJcidAdhvaryavabrAhmaNaM ca anvAdhAnavratopanayanAdividhiH ... For Private And Personal Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anuvAkAH. praNayanayajJAyudhasambharaNAdividhiH ... darzapUrNamAsayosstutiH, dvAdazadvandvasampattizca ... tyAnuvAkAnAtamantrANAM vivaraNabrAhmaNaM havirAsAdanavidhizca 10 AzrAvaNAdimantravidhiH 2yAnuvAkAnAtaprayAjAnumantraNavivaraNaM ca. 11 sahitAyAM 2, 2, 7 mAnuvAkAnAtAnAM kAmyeSTInAM yAjyApuronuvAkyAH 12 mantrA :. 1-2 " ur 7-8 pazukAmasyaindre puroMnuvAkyA yAjyA ca indriyAvadyAge gharmavadyAge arkavadyAge aMhomugyAge vaimRdhayAge tAtyAge arkAzvamedhavadyAge 9-11 12-15 16-17 18-19 For Private And Personal Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6 hariH OMm . taittirIya saMhitA bhabhAskarIyabhASyayuktA. prathamaH kANDaH. caturthaH praznaH A da'de' grAvA'syadhvara'kude'vebhyo' 'eti / dade | grAvA / asi / adhvarakRditya um . Acharya Shri Kailashsagarsuri Gyanmandir bhaTTabhAskarIyaM jJAnayajJAkhyam taittirIya saMhitA bhASyam. ..... 'ataH paraM grahakANDaM somArSeyam / upAMzusavanaM grAvANamAdatte -- Adada iti // grAvANamiti zeSaH / ' devasya tvA ' * iti sAvitrasya zeSo vyAkhyAta eva / ' devasya tvA savituH prasava iti grAvANamA datte prabhUtyai" ityAdi brAhmaNam / ' pazavo vai somo vyAna upAMzusavanaH + ityAdi ca // 'tamabhimantrayate--- prAvAsIti triSTumA paJcapadayA || yathoktaMcaturbhiraSTAkSaraiH dvAdazAkSareNa caikena iti / he triSTup ' *saM. 1-1-48 siM. 6-4-4, For Private And Personal Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 'taittirIyasaMhitA kA. 1. pra. 4. gambhIramamamadhvaradhyuttamena pRdhi nendrAya soma surghatammadhumantampadhvara-kRt / devebhyaH / gambhIram / imam / adhvaram / kRdhi / uttamenetyut-tamena / pavinA / indrAya / soma'm / suzrutamiti su-sutam / madhumantamiti madhu-mantam / paryasvantam / vRSTivani upAMzusavana adhvararut adhvarasya yajJasya kartA abhiSavadvAreNa sampAdayitA grAvA tvamasi / evaM nAma prazastosi / yahAadhvarakRtyAtU* stotavyastvamasi / gRNAteH stutikarmaNaH 'anyebhyopi dRzyate ' iti kvanip , ADAgamaH, itvAbhAvazca dRzigrahaNAt / giratervA, girati somamabhiSavakAla iti / sa tvaM devebhyo devArtham / SaSThayarthe vA caturthI / devAnAM sambandhinaM gambhIraM gahanamimaM prastutamadhvaraM kRdhi sampAdaya / karoteloTi 'bahulaM candasi' iti zapo luk , ' zruzRNupukavRbhyazchandasi' iti herdhibhAvaH, pAdAdirapi vyatyayena nihanyate / tadarthaM kiM kriyatAmityata Aha-uttamenotkRSTena pavinA pavanenA zodhanena abhiSavAtmanA tatkartRkeNa / indrAya indrArthaM somaM suSutaM suSTu abhimataM kadhItyatrApi sambadhyate / 'gatiranantaraH' iti pUrvapadaprakRtisvaratvam, 'upasargAtsunoti ' iti Satvam / yahA-indrAya indrasya yaH pavirvajaH uttamastena somaM suSutaM kuru / tenaiva khalvidaM kRtaM bhavati, yattvayA kriyata iti bhAvaH / *kha-kRt. ga-kRttvAt. ki. kha-pAvanena. For Private And Personal Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu 1.] anu 1.] bhabhAskarabhASyopetA yassvantaM vRSTivAniminAya tvA vRtrughna indrAya tvA vRtratura indrAya miti vRsstti-vnim| indraay| tvA / vRtrughna iti vRtraghne / 'indrAya |tvaa| vRttura iti vRtr-turai| indraay| 'aca iH' iti pavateripratyayaH / uttamazabda uJchAdirantodAttaH / somo vizeSyate--madhumantaM madhurarasavantaM svAdubhUtam* payasvantaM kSIravantam, 'payasA zrINAti + iti zravaNAt / yadvA-' payaH pibateH pyAyate iti nirvacanAt secanavantaM vRddhimantaM vA / ubhayatrApyasuni pIbhAvaH / vRSTivani yAgasAdhanadvAreNa vRSTetAraM sambhaktAraM vA / 'chandasi vanasana' itInpratyayaH, ruduttarapadaprakRtisvaratvam // 'tamabhimimIte rAjAnam--indrAya tveti / indrAya tvA vRtrane vRtramasuraM hatavate tvA somaM mime iti zeSaH / 'brahmabhrUNa' iti vip , udAttanivRttisvareNa vibhakterudAttatvam // 'dvitIyaM mimIte-indrAya tvA vRtratura iti // tura tvaraNe, vRtraM bAdhitavata ityarthaH / 'bahulaM chandasi' iti kip , kaduttarapadaprakRtisvaratvam // tRtIyaM mimIte-indrAya tvAbhimAtina iti // abhimAtiH pApmA, tasyaNa hantre / dvitIyavatpratyayaH, prathamavatsvaraH // *kha. ga-svAdubhatamiti nAsti. saM. 6-4-8. niru. ne. 2.2.1. khi-asunnantAnmatup . paka. gha--tasyetyasya sthAne 'pApmanAM ' iti pAThaH. For Private And Personal Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 4 www.kobatirth.org taittirIyasaMhitA tvAbhimati'ghna indrA'ya tvAdi'tyava'ta' indrA'ya tvA vi'zvade'vyAvate zvAtrA Acharya Shri Kailashsagarsuri Gyanmandir . tvA / a'bhi'imA'ti'ghna itya'bhimAti -ghne / 'indrA'ya' / tvA / A'di'tyava'ta' ityA'di'tyava'te' / 'indrA'ya vA / vi'zvade'vyAvata' iti' vi'zvade'vya - vra'te' / zvA'trAH / stha / vRtra'tur iti'i vR'tra - turaiH / rAdhegU iti' [kA. 1. pra. 4. " caturthaM mimIte - indrAya tvAdityavata iti // Adityaistadvate // 6 7 paJcamaM mimIte -- indrAya tvA vizvadevyAvate iti // vizve devA eva vizvadevyAH / svArthiko yat, mantre somAzva ' iti dIrghaH, maruddhRdhAditvAt pUrvapadAntodAttatvam / yadvAdevA devyaM, 'chandasi ca' iti yatpratyayaH / deveSu vA sAdhu devyam, vizvaM devyaM yeSAmiti vizvadevyAH devavizeSAH, tadvate / ' bahuvrIhau vizvaM saMjJAyAm iti pUrvapadAntodAttatvam / ' indrAya svendrAya tveti mimIte ' ityAdi brAhmaNam // *saM 6-4-4. ka - antatervA kha. -- tRNAtervA. taM rAjAnaM hotRcamasIyAbhirupasRjati someva [ca] nayati-zvAtrAsstheti // zvAtrAsstha AzutrAH stha Azu trAyakAH stha, Azu vA abhimatasampAdane vartamAnAH stha / yUyaM he hotRcamasIyA ApaH / AzupUrvAttrAyateH 'Atonupasarge kaH / atatervA / auNAdikastrapratyayaH / kRduttarapadaprakRtisvaratvam / vRtraturaH vR ka. gha - some vAcamase vA apa upanayati. For Private And Personal Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 1.] bhaTTabhAskarabhASyopetA www stha vRtraturo rAdhogUrtA amRtasya patnIstA devIdevatremaM yajJandhattopaMhU tAssoma'sya pibatopa'hUto yuSmAMkarAdhaH-gUrtAH / amRtasya / patnIH / tAH / devIH / devati deva-trA / imam / yajJam / dhatta / upahUtA ityupaM-hatAH / somasya / pibata / upahUta ityupN-huutH| yuSmAkam // 1 // somaH / pibtu| tramasuraM bAdhitavatyaH / rAdhogUrtAH rAdhonnam somalakSaNam , tasmin gUrtamudyogo yAsAM tA rAdhogUrtAH tatsampAdanAyodyuktA ityarthaH / gurI udyamane, bhAve niSThA, vIdito niSThAyAm / itInatiSedhaH, 'hali ca' iti dIrvaH, 'nasattaniSattAnuttapratUtamUrtagUrtAni chandasi ' iti natvAbhAvaH / amRtasya mRtirahitasya somasya, amRtatvasya* vA patnayaH pAlayitryaH / 'patyu! yajJasaMyoge' iti nakAraH / tAH patnIH / ' vA chandasi' iti pUrvasavarNadIrghatvam / yA yUyamIdRzyaH stha, tAH he devIH devyaH devanAdiguNayuktAH / pUrvavadIrghatvam / imaM yajJaM devatrA deveSu dhatta sthApayata / 'devamanuSya ' iti trApratyayaH / kiJca, upahUtAH upayAmatvaM cApi cidapavAdatvenopadiSTAstaiH / [] devairabhyanujJAtAH yUyaM somasya pibt| kriyAgrahaNena sampradAnatvAt 'caturthyarthe bahulaM chandasi' iti SaSThI / sopyupahUto yuSmAkaM pibatu *kha-amRtasya. ka-upamAyAmatvat. ga-tairiti nAsti. 6 ka, gha-'yoddhaM vizvata iti' ityadhikaH pAThaH. For Private And Personal Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir taittirIyasaMhitA [kA. 1. pra. 4. m // 1 // somaH pibatu yatte soma divi jyotiryatpRthivyAM yadu rAvantarikSe tenAsmai yaja'mAnAyoru 'yat / te / soma / divi / jyotiH| yat / pRthavyAm / yat / urau / antarikSe / tena / asmai / yajamAnAya / uru / rAyA / kRdhi / adhIti / yuSmAnpibatu / 'gatiranantaraH' iti pUrvapadaprakRtisvaratvam / 'eSa vA apAM somapItho ya evaM veda nApsvAtimArchati '* iti brAhmaNam // ___ "somaM prayauti-yatta iti catuSpadayA satobRhatyA dazAkSara yutA yukpAdayA / sataHpa yA vA dvAdazAkSarayugayukpAdayA // he soma tava yaddivi jyotiH, yacca pRthivyAm , yaccorau vistIrNe antarikSe tena rAyA tava dhanabhUtena tejasAsmai yajamAnAya uru kRdhi bhUri dehi / yadvA--idaM karma uru vistIrNa kuru / yadvA-idaM karma, rAyA dhanena uru kuru kuruSveti bhAvaH 'uDidam ' iti raidyumyAM vibhakterudAttatvam / 'udAtayaNaH' iti dAtR pRthivIbhyAm / kiJca, dAtre indrAya imaM yajamAnam , idaM vA karma, Adhikyena vocaH brUhi sarvayajamAnAnA madhi upari yajamAnAnAmayaM yajamAna iti, sarvayAgAnAmuparyayaM yAga iti vA, indrAya nivedaya / yahA-yajamAnAyoru ka* saM.6-4-4. + ka. gha-dazAdyASTarayu. ka. gha-dvAdazASTAkSarayukpaGkayA. kha-urupR. For Private And Personal Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 1.] www.kobatirth.org bhaTTabhAskarabhASyopetA rAyA kRdhyadhi' dA'tre vo'ca' viSa'Ne vI'IDU sa'tI vI'DayethA'mUrja'nda'dhAthAmUja'mme dhatta'mmA vA~ hi simmA dA'tre / vo'ca'H / "dhiSa'Ne' iti' / vIDU iti' / sa'tI iti' / vI'Dye'dhA'm / Urja'm / dhA'thA'm / Urja'm / me dhattam / mA vAm / hisim / mA / Acharya Shri Kailashsagarsuri Gyanmandir " dhItyuktam, kasmAtpunarevaM kriyata ityAha--dAtre carupuroDAzAdIni devebhyo dadate dhArmikAya yajamAnAya adhibrUhi adhikaM brUhi etatpakSapAtena brUhi / yadvA-svAmitvena vacana - madhivacanaM tat sarvadA kurvasmai yajamAnAya / bahulaM chandasya mAGyogepi ' ityaDabhAvaH, 'chandasi luDaDiTa:' iti luG / yadvA -- dyuprabhRtiSu sthitaM teja ekatra sambhRtya tena yajamAnasyAbhimataM sAdhayeti / tatsarvathaiva mayA kriyata iti yajamAnAya brUhi / adhyAgacchetyAdivadadhiranarthakaH / ' ebhya evainaM lokebhyassambharati ' ** iti brAhmaNam // +kha - rAdhakAya. kha - vrI. ST - sambandhya tena kha- sambhRtavato. +ka-karma. 7 adhiSavaNaphalakebhimRzati dhiSaNe iti tripadayA virAjA / he dhiSaNe somaM carma vA dhArayituM dhRSTe / ' dhRSerdhiSa ca saMjJAyAm ' iti kyupratyayaH, AmantritAdyudAttatvam / IdRzyau adhiSavaNaphalake yuvAM vIDU viSTabdhe dRDhe ! ! api satI satyau / ' vA chandasi' iti pUrvasavarNadIrghatvam / vIDayethAmAtmAnaM saM ++kha-viSvagdhRDhe. kha -- svatvena vacana, ga-svAdhInavacana. kha - di. **saM. 6-4-4. For Private And Personal Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 'taittirIyasaMhitA kA. 1. pra. 4. mAM hi siSTamprAgapAgudaMgadharAktA stvA diza A dhAvantvamba nissvr| mA / hi5 siSTam / "prAk / aAk / uda'k / adharAk / tAH / tvA / dizaH / eti / dhAvantu / stambhayataM dRDhaM kurutam, yathAbhiSavakAle abhighAtena yuvayovizleSo na bhavati tathA kurutam / vIDuzabdAddaDhavAcinaH 'tatkaroti' iti Nic / kiJca, urja rasaM somalakSaNaM dadhAthAM dhArayatam / kiJca, urja balaM me mahyaM dhattaM datam, yajamAnasya yAgaM sAdhayitumavinaSTaM kurutamityarthaH / kiJca, mA vAM hiMsirpha abhiSavakAlebhighAtena yuvayohi~sAmmA kAryam / ata eva mAmapi yuvAM mA hiMsiSTam // ___"hotRcamaseMzUnpariplAvayati-prAgiti // prAJcatIti prAk prAcI dik / RtvigAdinA kvinpratyayaH, vastutvena vivakSitatvAnnapuMsakatvam, 'anigantoJcatAvapratyaye' iti pUrvapadaprakRtisvaratvam / apAk pratIcI / pUrvavatpratyayassvarazca / udak udIcI / pUrvavatpratyayassvarazca / adharAk adhodik / pUrvavatpratyayaH, kaDuttarapadaprakRtisvaratvam / pradarzanArthaM cAsAmupAdAnamanyAsAmapi / evaMprakArA yA dizastAssarvAstvAmAdhAvantu tvatsamIpaM gacchantu / he soma tAbhirAgatAbhistatsthAstvadIyA aMzavaH sarva eva samAgatA bhavantItyabhiprAyaH / 'somo vai rAjA dizobhyadhyAyat sa dizonu prAvizat ' ityAdi braahmnnm| // kiJca, amba he mAtR*kha-bhavantri , saM.6.4.4. For Private And Personal Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 1.] bhaTTabhAskarabhASyopetA yate somAdAbhyannAma jAgRvi ta smai te soma somAya svAhA // 2 // amba / nIti / svara / "yat / te / som| aAbhyam / nAma / jAgRvi / tasmai / te / soma / somAya / svAhA // 2 // yuSmAka svara yatte nava ca // 1 // sthAnIya soma / 'ambArthanadyoIsvaH' / latAmantraNaM vA / niSvara aMzubhyo rasAtmanA nirgaccha / suSAmAditvAtpatvam / 'amba nipvaretyAha kAmukA enaM striyo * bhavanti ya evaM veda ' iti brAhmaNam // _rAjanyeva SaNNAmaMzUnAM dvauhAvaMzU apisRjati prakSipatiyatte somAdAbhyamiti dvipadayA virAjA // he soma yatte nAmAbhidhAnam / kIdRzaM ? adAbhyamanupahisyam / dabhiH prakRtyantaramastItyAhuH, 'dabhezceti vaktavyam ' iti tato Nyat , avyayapUrvapadaprakRtisvaratvam / jAgRvi jAgaraNazIlaM pApanirharaNAdau / 'z2azRstRjAgRbhyaH kvin ' iti kvinpratyayaH / 'jAgroviciNNaliGatsu' iti pratiprasUya guNaH pratiSidhyate / yadIzaM tasmai te tavaivAsAdhAraNAya nAmne svAhA svAhutAvimAvaMzU syAtAm / kiM punastannAmetyAha-somAya sometyevaMrUpAya / svarUpapradhAnoyaM zabdo vizeSaNatvAt / kathamasyaitannAmeti yo brUyAttaM prati nAmatvAbhivyaktaye punarapi tenaiva rAjAmantryate someti / ayaM bhAvaH-'nanti vA etatsomaM yadabhiSuNvanti '* ityabhi*saM. 6-4.4. ka-rAjAnamabhimantrayate. For Private And Personal Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 10 taittirIyasaMhitA [kA. 1. pra. 4. vAcaspataye pavasva vAjinvRSA 'vAcaH / pataye / pavasva / vAjinn / vRSo / putaM rAjAnaM nAmaitajjahyAt kapAlAvasthAyAM ghaTamiva ghaTazabdaH ; tatazca, 'prANA vA aMzavaH pazavassomaH '* iti some aMzuhIne pazavaH prANahInAssyuH ; tasmAt 'aMzUnapagRhNAti trAyata evainam '* iti prANabhUtA aMzavaH prathamaM gRhyante ; tasyaivA-1 bhiSUyamANasya saGghAtasyAprANatvaprasaGgAt , tanmA bhUditi dvaudvAvaMzU apisRjyate / evaM ca satyayaM prANavAnbhavati, somazabdathainaM na jahAti, pazavazca prANavanto bhavantIti / prANabhUtAbhyAmaMzubhyAM sahAbhiSutatvAt , abhiSutasyApi somazabdavattvAt abhiSutamapi somazabdo na jahAtIti / somAya svAheti, 'namassvastisvAhA , ityAdinA caturthI / yathAgnacAdInAM svAhAkAreNa sthitirevamasyApi tAdarthe caturthI vA, somAya somazabdasthityarthaM etau prakSipyete iti / tatazca vibhaktisaMyogAtsvAhetyAgantaH(?) / dvAbhyAmeva ca prANavattvasya siddheH dvauddhAvevAMzU prakSipyate / tasmAdvAveva pazUnAM cakSurAdayaH prANAH / atrAMzUnAmavagrahaNapradeze mahAbhiSavakAlabhAvinopisarjanamantrasya prAsaGgikamAnAnam , yathopadhAnapradeze ' yAni dharme ' iti kapAlavimokamantrasya / __ iti caturthe prathamaH, 'upAMzugrahaM gRhNAti / 'prANo vA eSa yadupAMzuH' ityAdi brAhmaNam / ayaM ca trirhastena gRhyate / 'brahmavAdino vadanti *saM. 6-4-4. kha-ga.-tathAcA. kha. yadvA agnayAdInAM tAdarthaM caturthI. evamasyApi tAdarthe vA caturthI. saM.1-1-712 pasaM.6.4.5. For Private And Personal Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 2. ] kasmAtsatyAttrayaH www.kobatirth.org bhabhAskarabhASyopetA vRSNo' a'zzubhyA'Ggabha'stipUto vRSNa'H / a'zubhyA'Amitya'zubhyA'm / gabha'sti pazUnAM hastAdAnAH '* ityAdi brAhmaNam / tatra prathamamaSTakRtvobhiSutaM prathamAbhyAmaMzubhyAmantardhAya upAMzuM gRhNAti -- vAcaspataya iti // vAcaspatiH prANaH vAcaH prApakatvAt / , " 6 Acharya Shri Kailashsagarsuri Gyanmandir SaSThyAH patiputra' iti visarjanIyasya satvam / vAcaspataya iti ' sAvekAcaH ' iti SaSThyA udAttatvam / tadarthaM he soma pavasva AmyAmaMzubhyAmAtmAnaM zodhaya / he vAjina vegavan nissaraNe / yadvA--annavan yAgadvAreNa / 'aruNo ha smAhaupaveziH ityArabhya prAtassavanameva tenApnoti ' * iti brAhmaNam, 6 ityArabhya SaDbhiraMzubhiH pavayati ' * brahmavAdino vadanti pavitravantonye grahA gRhyante ' " 6 vAcaivainaM pavayati '* ityantaM ca, ityAdi ca // *saM. 6-4-5. 1ka - stibhIrazmibhi. 11 For Private And Personal 6 'ekAdazakRtvobhiSutaM madhyamAbhyAmantardhAya dvitIyaM gRhNAti - vRSA vRSNa iti // he soma vRSA varSitA utpAdakastvamabhISTAnAm / kaninyuvRSi' ityAdinA kaninpratyayaH / sa evaM vRSNastavaivAMzubhyAM pavasvAtmAnaM gabhastipUtaH gabhastibhiraMzubhiH / pUrvameva pUtazzodhitassana | idAnImaMzubhyAM pavasveti / ' tRtIyA karmaNi ' iti pUrvapadaprakRtisvaratvam / ' vRSNo brAhmaNam, ' ekAdazakRtvo dvitIyama '* " ka. - pAlakatvAt. Ska-tassa. hyetAvaMzU '* ityAdi ityAdi ca // Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 12 www.kobatirth.org "tattirIyasaMhitA de'vo de'vAnA'mpa'vitra'masi' yeSA' bhA'gosi' tebhya'stvA' svAGga'tosi' madhu'matIna' iSa'skRdhi' vizve'bhya'stve Acharya Shri Kailashsagarsuri Gyanmandir / / / pUta' iti' gabha'sti - pU'taH / de'vaH / de'vAnA'm / pa'vi - tra'm / a'si' yeSA'm / bhA'gaH / asi' / tebhyaH' / tvA' / svAGga'ntaH / a'si' / madhu'matIriti' madhu' ma' - [kA. 1. pra. 4. 'dvAdazakRtvobhiSutamuttamAbhyAmantardhAya tRtIyaM gRhNAti -- devo devAnAmiti // he soma devo devanAdiguNayuktastvaM devAnAM pavitraM pAvanakAraNamasi / ' puvassaMjJAyAm ' itItrapratyayaH / tvaM hi deva eva san devAnAM pavitramasIti bhAvaH / keSAm ? yeSAM tvaM devAnmaM bhAgosi teSAM pavitramasi / bhajyata iti bhAgaH, karmANi ' karSAtvataH ' ityantodAttatvam / tasmAttebhyastvAM gRhNAmIti zeSaH / tvaM cAbhyA maMzubhyAM pavasvAtmAnamiti sambadhyate / 'devo hyeSa san devAnAM pavitram ' * ityAdi brAhmaNam / dvAdazakRtvastRtIyaM ' * ityAdi ca // ghaJ, 6 6 'pratiprasthAturhastAdna hamAdatte - svAM kRtosIti // svIkRtosItyarthaH / asvassvo bhavatIti svAm cviH, ItvApavAda AmbhA - vazchAndasaH / ' UryAdicviDAcazca' iti gatitvAt 'gatiranantaraH ' iti pUrvapadaprakRtisvaratvam / prANameva svamakRta ' * iti For Private And Personal brAhmaNam // 'grahamavekSate -- madhumatIriti // madhumatyaH madhurarasAH iSaH *saM. 6-4-5. Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 2.] bhabhAskarabhASyopetA 13 ndriyebhyo divyebhyaH pArthivebhyo tiiH| naH / iSaH / kRdhi / vizvebhyaH / tvA / annAni naH asmAkaM kRdhi kuru / madhumatIH kurviti vA / prANAtmanA graha ucyate, 'prANo vA eSa yadupAMzuH '* iti cAbhedaM pratipAdayati / 'sarva mevAsmA idaM svadayati '* iti brAhmaNam / karoterloTi 'bahulaM chandasi' iti zapo lukU / ' zruzruNupkavRbhyazchandasi' iti herdhibhAvaH / 'kaH karat' ityAdinA visarjanIyasya satvam // 'enamUrdhvamunmArTi-vizvebhya iti // vizvebhyaH indriyebhya indreNezvareNa sRSTebhyaH / 'indriyamindraliGgam ' ityAdau nipAtyate / ke punaste ? devA manuSyAzca / 'ubhayeSveva devamanupyeSu prANAndadhAti '* iti brAhmaNam / tAnevAha-divyebhyaH pArthivebhya iti / divamarhantIti divyAH / 'chandasi ca ' iti yatpratyayaH / pRthivyAM bhavAH pArthivAH / 'pRthivyA jAau' ityapratyayaH / etebhyastvAmupAMzugrahaM prANabhUtamunmAmIti zeSaH / eteSAM prANasthityartha, yadAha 'ubhayeSveva devamanuSyeSu prANAndadhAti '* iti / yadvA-indriyazabdena cakSurAdInAmadhipataya AdityAdaya ucyante / tatra divyAni jJAnendriyANi, pArthivAni karmendriyANi, tadartha tvAmunmAmIti // _ *saM. 6-4-5. khi-ga-divamarhatIti divyA. ga-buddhI. For Private And Personal Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 14 'taittirIyasaMhitA [kA. 1. pra. 4. wwww __ manastvASTrava'ntarikSamanvihi svAindriyebhyaH / divyebhyaH / paarthivebhyH| 'mnH| tvA / aSTu / 'uru / antarikSam / anviti / ihi / svAhA' / tvA / subhava iti su-bhavaH / - ___ 'tamAdAyottiSThati-manastvASviti // mananadharmA* prANo mana ityucyate / sUryAtmanA he graha manastvA tvAmaSTu abhutAM vyAmotu / aznotervyatyayena parasmaipadam , 'bahulaM chandasi ' iti zapo luk , brazcAdinA Satvam / 'manastvASTrityAha mana evAzrute, ityAdi brAhmaNam // AhavanIyaM prati gacchati-urviti // vyAkhyAtam / / 'antarikSadevatyo hi prANaH + ityAdibrAhmaNam // __juhoti-svAhA tveti // he graha upAMzo tvA tvAM svAhA svAhutaM karomIti zeSaH / he subhavaH he prANAtmaka, uktaM hi'prANo vA eSa yadupAMzuH / iti / tatra svasmAdAtmano jAtAH svabhavasaH prANAH / 'gatikArakayorapi ' iti bhavaterasun / 'prANA vai svabhavaso devAH + iti ca brAhmaNam / tatra svabhavaso devAn subhava ityAcaSTe parokSatvAya / 'teSveva parokSaM juhoti + ityAdi brAhmaNam / tatra pUrvapadasya samprasAraNaM, uttarapadasya vibhaktivyatyayaH kRtaH / sUryAya prANAnAmAtmabhUtAya tvAM svAhutaM karomIti // *kha-mananapara. saM. 6-4-5. saM. 1-1-218 For Private And Personal Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 2.] bhaTabhAskarabhASyopetA 15 hA tvA suavassUryAya devebhya'stvA marIcipebhya' eSa te yoniH prANA ya' tvA // 3 // sUryAya / "devebhyaH / tvA / marIcipebhya iti marIci-pebhyaH / "eSaH / te / yoniH / "prANAyeti pra-anArya / tvA // 3 // vAcassaptacatvAri zat // 2 // 1 grahalepaM pANinA madhyame paridhau nimArTi-devebhyastveti // marIcizabdena marIcimAn sUrya ucyate, yasmai grahaH pUrva hutaH / 'lugakArekArarephAzca ' iti matvarthIyasya luk / sAhacaryAdvocyate / marIcimatsUryamaNDalaM pAnti rakSantIti marIcipAH razmayaH / 'Adityasya vai razmayo devA marIcipAH '* iti brAhmaNam / yadvA--Adityasya marIcinaiva vizvaM pAnti tAmeva pibantIti vA marIcipAH devavizeSAH / 'Adityasya vai razmayaH '* iti ca guNabhUtatvamucyate / Adityasya razmisthAnIyA iti yAvat / tebhyo devebhyastvAM grahalepaM nimArmIti zeSaH / / ___ "AgrayaNasthAlyAH grahasya saMtrAvamapanayati-eSa te yoniriti|| he upAMzusaMsrAva eSa AgrayaNasthAlyAkhyaste tava yoniH sthAnam , yatra nihitastvaM yAgasiddhayai sampatsyase / atastaM pravizeti zeSaH // 1"upAMzupAtraM dakSiNata upAMzusavanena saMsTaSTaM sAdayati-prANAya tveti // prANArthaM tvAM sAdayAmIti zeSaH / thAthAdisvareNA *saM. 6-4-5. For Private And Personal Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 16 www.kobatirth.org taittirIyasaMhitA *saM. 6-4-6. SsaM. 6-5-8. u'pa'yA'magR'hItosya'ntarya'ccha maghava - 'u'pa'yA'magR'hIta' ityu'payA'ma-gRhI'taH / a'si' / / ' ntodAttaH prANazabdaH / prANApAnau vA etau yadupAMzvantaryAmI vyAna upAMzusavanaH ' * - ityAdi brAhmaNam, sarvamAyureti ' * ityantam // iti caturthe dvitIyaH. Acharya Shri Kailashsagarsuri Gyanmandir +ka-dhArAyAH. 6 'udita AdityentaryAmaM gRhNAti atidhArayA / pavamAnasya rAjJaH --- upayAmagRhItosi // upayamyante svAtmanyeva niyamyante bhUtajAtAnyasmin abhinneodhikaraNe ityupayAmaH / pRthvI / ' iyaM vA upayAmaH '9 iti brAhmaNam / halaca ' iti ghaJ, thAthA - disvareNAntodAttatvam / tena gRhItastvamasi ; konyastvAM gRhItuM kSama iti bhAvaH ; STathivyApo gRhIpyAmItivat / ' tRtIyA karmANi ' iti pUrvapadaprakRtisvaratvam / yadvA upayAmArthaM pRthi vyarthaM gRhItosIti; he soma / nanu ' svAhA tvA subhavassUryAya ' iti mantravarNAt sUrya devatyaH kathaM pRthivIdevatyaH syAt ? naitaddevatAbhidhAnaM ; STathivIvAsinAM prajAnAM yAgadvAreNa sthityarthaM gRhItosIti stUyate / yadvA - Tathivyapi devataivAsya 'upayAmagRhItosItyAhAditidevatyAstena ** iti, aditiH pRthvI / ' caturthI' iti yogavibhAgAtsamAsaH / ' te ca : iti pUrvapadaprakRtisvaratvam / ' iyaM vA upayAmastasmAdimAM prajA anu pra jAyante ' iti brAhmaNam // saM. 1-4-20 [kA. 1. pra. 4. " For Private And Personal ta - sminnanena vA upayAmaH . **saM. 6-4-7 Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 3.] bhabhAskarabhASyopetA npAhi soma'muruSya rAyassamiSoM yajasvAntastai dadhAmi dyAvApRthivI antaH / yaccha / maghavanniti magha-vann / pAhi / soma'm / uruSya / raayH| samiti / iSaH / yajasva / antaH / te / dadhAmi / dyAvApRthivI iti samprati somasya svAminaM prArthayate--' antaryaccha ' ityAdikayA'STayA SaTpadayA / ' antararvantarikSam ' iti caturthaH pAdaH, anya ekAdazAkSarAH / nanu purastAdupayAmatvAdyajuSAnena bhavitavyam , yathA 'purastAdupayAmA yajuSA gRhyante' * iti / naivam ; vRttisaMyogADhacaivAnayA bhavitavyam / kiJca, purastAdupayAmAnAnamevAsya Rk liGgam ; tathA hi-'ye yajuSA gRhyante te purastAdupayAmAH kAryAH ' iti vacanaprAptatvAdeva purastAdupayAmasya pAThonarthakassyAt / Rkve tu 'ye RcA gRhyante te upariSTAdupayAmAH kAryAH' iti prApte tadapavAdatvena purastAdupayAmasya pATho yujyate / eSa eva nyAyaH 'upayAmagRhItosIndrAya tvA bRhadvate , ityatrApi / 'A vAyo bhUSa zucipAH' ityAdaya Rca upariSTAdupayAmAH pazyante / RcAmeva hi purastAdupariSTAhA upayAmaH paThyate ; yajUMSi punaH nirupayAmAnyeva paThyante 'suzarmAsi ' ityAdIni / teSAM tu vacanaprAptaM purastAdupayAmatvam / tatrApi kvacidapavAdatvena upariSTAdupayAmatvamArabhyate, 'madhuza mAdhavazca // ityAdau / anye tu-tAnyapi purastAdupayAmAnyevetyAhuH; *saM. 6-5-10. saM.1-4-12. saM.1-4-4. saM.1-4-26. pasaM.1-4-14. . For Private And Personal Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir taittirIyasaMhitA [kA. 1. pra. 4. antarvantarikSa5 sajoSA devai ravaraiH paraizvAntaryAme maghavanmAdyAvA-pRthivI / antaH / uru / antarikSam / sajoSA iti sa-joSAH / devaiH / avaraiH / paraiH / ca / antaryAma ityantaH-yAme / maghavanniti mayathA- upayAmagRhItosi' iti 'madhuzca '* ityAdi / mantrArthastUcyate-he maghavan dhanavan indra, somena dhanenAnnena vA, imaM gRhyamANaM somaM, homakAle sUryAtmanA sthitvA, pAhi piba, pItvA cAntarudarasya madhye yaccha sthApaya / pibaterloTi 'bahulaM chandasi' iti zapo luk , vAkyAditvAnna nihanyate / evamurupya rakSa rAyaH dhanAni ca yajamAnanya svabhUtAni / chAndasaH kaNDAdiyagantaH uruSyatiH / kiJca, iSaH annAni saMyajasva samyaksaGgamaya, dehi vA yajamAnAya / yadvA-iSaH prajA eSaNIyatvAt , tAssamyagyAjaya yathA yajanazIlA bhavanti tathA kuru / antarbhAvitaNyarthotra yajiH, NilugvA -- bahulaM saMjJAcchandasoH' iti / kiJca, te tava prasAdAdahaM dyAvApTathivI dyAvAprathivyau uru cAntarikSaM anena graheNAntardadhAmi antahitaM karomi bhrAtRvyANAm, yathA bhrAtRvyairadRzyamAnA eSu lokeSu yajema / yahA-bhrAtRvyANAmasmAkaM ca. madhye imAn lokAndadhAmi ebhyo lokebhyasstAnapasArayAmItyarthaH / yadvA-dyuprabhRtibhizzabdaistatsthA bhrAtRvyA ucyante, tAnantardadhAmi antaritAnkaromi nAzayAmItyarthaH / 'ebhireva lokairyajamAno bhrAtRvyAnantardhatte '' iti brAhmaNam / yadvA-dyuprabhRtIna lokAn madI *saM.1-4-14. saM.6-4-6. For Private And Personal Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 3.] bhaTTamAskarabhASyopetA 19 19 dayasva svAGkatosa madhumatIrna gha-vann / mAdayasva / svaangktH| asi / 'madhumayena tejasAntardadhAmi chAdayAmi yathA*hamevedaM sarva syAM, yathAntaryAmeNa sarvamantardhAya tvameva sarvamabhUH / yathA 'te devA amanyantendro vA idamabhUdyadvaya5 sma iti tebruvanmaghavannanu na A bhana + iti; indra evedaM sarvamabhUt , yadvayamapi bhavitumicchAmaH ; tasmAnmaghavannasmAnAbhaja vibhaktAnkurviti tebruvan devAH; maghavAMstAnapi ye caiva devAH pare uparisthitAH uttamAH ye cAvare adhasthitA nikRSTAstAnubhayAnanvAbhajat vibhaktAnakaroditi / tadidamAha-avaraiH paraizca devaissajoSAH sahaprIyamANaH sevamAno vA / 'parAdizchandasi bahulam ' ityuttarapadAdyudAttatvam / antaryAme hUyamAne, maghavan mAdayasva tarpayasva yajJAtmanA sthitamAtmAnaM dviprakArAMzca devAn na kevalamAtmAnameva / 'yajJAdeva yajamAnaM nAntareti + iti brAhmaNam / 'devA vai yadyajJe'kurvata tadasurA akurvata te devA upAMzau yajJaM sa5 sthApyamapazyan , ityAdi brAhmaNam / 'yadubhAvapavitrau gRhyeyAtAm + ityAdi ca / kecidAhuH he maghavan somamimamantaryaccha tasyAdhodeze nidhAya tirohitaM kuru / tathA ca kRtvA pAhi rakSa yathA na me bhrAtRvyAH pazyeyuH / 'uruSya rAyaH' ityAdi pUvat svAM kRtosIti grahamAdatte // 'madhumatIrna itIkSate // *kha.-tathA. saM. 6-4-6. ka.-svayaM sUryAtmanA. saM. 1-4-32. For Private And Personal Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 20 taittirIyasaMhitA kA. 1. pra. 4. iSaskRdhi vizvabhyastvendriyebhyo divyebhyaH pArthivebhyo manastvASTravantarikSamanvihi svAhAM tvA subhavassUryAMya devebhyastvA marIcipebhya eSa te yonirapAnAya' tvA // 1 // tIriti madhu-matIH / naH / iSaH / kRdhi / vizvebhyaH / tvA / indriyebhyH| divyebhyaH / pArthivebhyaH / manaH / tvA / aSTu / 'uru / antarikSam / anviti / ihi / 'svAhA / tvA / subhava iti su-bhavaH / suuryaay| devebhyaH / tvA / marIcipebhya iti marIci-pebhyaH / "eSaH / te / yoniH| "apAnAyetyapa-anAya / tvA // 4 // devebhya'ssapta ca // 3 // 'vizvebhya ityunmATi // 'manastvetyuttiSTati // . 'urvantarikSamityeti // 'svAhetyAhavanIye juhoti / / "devebhya iti paridhau nimATi // 1 eSa te yonirityAgrayaNasthAlyAM saMtrAvamapanayati // "uttarata upAMzusavanena saMsTaSTaM sAdayati-apAnAya tveti // vyAkhyAtA mantrAH // iti caturthe tRtIyaH . *saM. 1-4-2.4-12 - - - - For Private And Personal Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 4.] bhabhAskarabhASyopetA 21 A vAyo bhUSa zucipA upa nassahasrante niyuto vizvavAra / upo te andho madyamayAmi yasya deva 'eti / vAyo iti / bhUSa / zucipA iti zuci-pAH / upeti / naH / sahasram / te| niyuta iti ni-yutaH / vizvavAreti vizva-vAra / upo iti / te / andhaH / madyam / ayAmi / yasya / 'aindravAyavapAtreNa vAyavyaM gRhNAti--AvAyo iti catuSpadayA triSTubhA // he vAyo zucipAH zucezzuddhasya pAtaH / upetyupasargazruteryogyaM kriyApadamadhyAtiyate / naH asmAnupetya, imamasmadIyaM somaM pAnenAbhUSa A samantAdalaM*kuru / yahA-asmadIyaM yajJamAgamanenAlaGkaru / bhUSa alaGkAre, bhauvAdikaH / kathamanenAgamanena yajJolAyata ityAha-vizvavAra nijblen| vizvasyAvAraka*, vizveSAM vA varaNIya, te tava sahasraM niyutaH azvAH, atastavaivAgamanaM bhUSaNAya bhavati / he vAyo niyutamazvA asmAnupayAntu / yadvA-vAyo AbhUSaya yajJaM / tadarthaM kiM kriyatAmityAha-tava sahasraM niyutaH asmAnupAgacchantu / yahAbhUSetyAmantritameva, bhUSayatIti bhUSaH alartA || kasya? tasya yatra *kha-ntAdacchinnaM. khi-nijavegena. kha-vizvapyApAran . ga.-vizvavyApAraka. ka-bhavati / vAyorazvA niyutaH. pAkha-azritAlaGkartA. For Private And Personal Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir taittirIyasaMhitA [kA. 1. pra. 4. dadhiSe pUrvapeyam / upayAmagRhIto si vAyave tvendravAyU ime sutaaH| deva / dRdhiSe / pUrva peyamiti pUrva-peyam / upayAmagRhIta ityupayAma-gRhItaH / asi / vAyavai / tvA / 'indravAyU itIndra-vAyU / hame / sutAH / yatra gacchatIti / he evaMguNaka vAyo, tava sahasraM niyutosmAnupayantu taissahitassannasmatsakAzamAgacchetyarthaH / upasargadvayena kriyApadamadhyAhiyate / upo ityupazabdasyArthe vartate / upo ayAmi samIpaM prApayAmi / kiM ? somam / ahaM tubhyamAgatAya somamupaharAmi / i gatau bhauvAdikaH antarbhAvitaNyarthaH, NilugvA / kIdazamityAha---andhaH adanIyam / 'adernumdhazca ' ityasun / madyaM madakaram / 'gadamadacara' ityAdinA yat , 'yato nAvaH' ityAdyudAttatvam / punazca somo vizeSyate-he deva vAyo yasya pUrva peyaM prathamapAnaM tvaM dadhiSe dadhAsi Acarasi, yaM labdhA prathama pibaMsi, anyamagrepibantaM na kSamase yAgeSu / ' undasi luDatiTaH' iti dadhAterliT / pibaterbhA ve 'aco yat ', kaduttarapadaprakRtisvaratvam, 'yato nAvaH // __ evamimAmanudrutya gRhNAti // he soma tvamapi upayAmagRhItosi, ato vAyave tvAM gRhNAmIti zeSaH / juSTamiti keciccheSamicchanti, iSTaM sevyaM vA gRhNAmItyarthaH // 'tasminnandravAyavaM gRhNAti-indravAyU iti gAyatryA // he indravAyU ime somAssutAH abhiSutAH yuSmadartha samyaksaMskRtAH, For Private And Personal Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 4.] bhabhAskarabhASyopetA 23 upa prayobhirA gatamindavo vAmuzanti hi / upayAmagRhItosIndravAyubhyAntvaiSa te yonissa'joSAbhyA ntvA // 5 // upeti / prayobhiriti prayaH-bhiH / eti / gatam / inda'vaH / vAm / uzanti / hi / upayAmagRhIta ityupayAma-gRhItaH / asi / indravAyubhyAmitIndravAyu-bhyAm / tvA / essH| te / yoniH| sajoSobhyAmiti sa-joSAbhyAm / tvA // 5 // A vAyo tricatvAriMzat // 4 // ataH upAgataM upAgacchatam / 'bahulaM chandasi' . iti zapo luk / prayobhiragnassaha yAnyasmabhyaM dAsyase* tAnyapyAdAyAgacchatamiti / prINAterasunpratyayaH / hi yasmAdarthe, yasmAdete indavaH somA vAM yuvAM uzanti kAmayante yuvayorAgamanaM pratIkSante, tasmAdupAgacchatamiti / ' undericcAdeH' ityupratyayaH, AderiH, 'yaddhituparaM chandasi' iti nighAtapratiSedhaH // imAmanudrutya upayAmagRhItosIndravAyubhyAM tveti gRhNAti // sAdayati // eSa te yoniH sthAnam / tatassajoSAbhyAM samAnaprItibhyAM, sahasevamAnAbhyAM vA indravAyubhyAM tvAmatra sAda *kha-prayobhiH prIyamANaiH saha ye prIyante. For Private And Personal Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 24 www.kobatirth.org taittirIyasaMhitA Acharya Shri Kailashsagarsuri Gyanmandir [kA. 1. pra. 4 a'yaM vA'mmitrAvaruNA sutassoma RtAvRdhA / mameda'ha zruta' havama' / u'Sa'yA'magR'hItosi mi'trAvaru'ayam / vAm / mitrAvaruNeti' mitrA - varuNA / su'taH / soma'H / RtA'vR'dhetpR'ta - vRdhA' / mama' / it / i'ha / zruta'm / hava'm / u'Sa'yAmagR'hIta' ityu'pAmagRhI'Ita'H / a'si' / mi'trAvaru'NAbhyA'mati' mi'trA - 1 1 yAmIti zeSaH / ' devatAdvandve ca' ityasya pUrvottarapadaprakRtisvaratvasya 'nottarapadenudAttAdau ' iti pratiSedhe, samAsAntodAttatvamevendravAyuzabdasya / ' vAgvA eSA yadaindravAyavaH * ityAdi brAhmaNam / sobravIdvaraM vRNai mahyaM caivaiSaH '* ityAdi ca // " iti caturthe caturthaH. For Private And Personal "maitrAvaruNaM gRhNAti -- ayaM vAmiti gAyatryA tripadayA || he mitrAvaruNA mitrAvaruNau, RtAvRdhA RtAvRdhau, Rtasya satyasya yajJasya vA vardhayitArau / ubhayatra 'supAM suluk' ityAkAraH / 1 vRdheH kvip '+ ' anyeSAmapi dRzyate ' ityupapadasya dIrghaH / ayaM somaH vAM yuvayoH arthAya sutaH abhiSutaH / iditi hetau / yasmAdevaM tasmAdihAsminkarmaNi mama havamAhvAnaM zrutaM zruNutam / *saM. 6-4-7, +kha, vRdhAzabde parataH . Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 5. ] www.kobatirth.org bhAskarabhASyopetA NAbhyAM tve'Sa te' yoni'r RtAyubhyAM / tvA // 6 // varu'NAbhyAm | tvA' / e'SaH / te / yoni'H / R'tAyubhyA'Amitya'tA'yu-bhyA'm / tvA // 6 // a'yaM vA' viza'tiH // 5 // I Acharya Shri Kailashsagarsuri Gyanmandir zrutvA cAgatya somaM pibatamityarthaH / ' bhAvenupasargasya ' iti hvayaterapsamprasAraNaM ca / zRNoterleTi ( bahulaM chandasi' iti zapo luk // 6 imAmanudrutya upayAmagRhItosi mitrAvaruNabhyAM tveti gRhNAti // ' devatAdvandve ca ' iti pUrvottarapadayoryugapatprakRtisvaratvam // 25 2 eSa te yonir RtAyubhyAM tvetisAdayati // RtaM satyaM yajJaM vA Atmano yajamAnAnAM vA icchatIti RtAyuH / ' chandasi parecchAyAmapi ' iti kyac, 'na cchandasyaputrasya ' itItvapratikyAcchandasi " ityupratyayaH 1 ' mitraM devA abu' sobravIdvaraM vRNai mahyaM caivaiSa SedhaH, 6 " van '* ityAdi brAhmaNam / mitrAya ca ' * ityAdi ca / evAvatpUrvI graho gRhyAMte ' ityAdi ca // iti caturthe paJcamaH. *saM. 6-4-8. tAvabUtAM varaM vRNAvahA eka For Private And Personal Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 26 'taittirIyasaMhitA kA. 1. pra. 4. yA vAM kazA madhumatyazvinA sUnutAvatI / tayA yajJaM mimikSatam / upayAmagRhItosya'zvibhyAM tvaiSa te yonirmAvIbhyAM tvA // 7 // 'yA / vAm / kazA / madhumatIti mdhu-mtii| AzvanA / sUnRAvatIti sUnRtA-vatI / tayA / yajJam / mimikSatam / upayAmagRhIta ityupayAmagRhItaH / asi / azvibhyAmityazvi-bhyAm / tvA / essH|te| yoniH| mAdhvIbhyAm |tvaa // 7 // - yA vAmaSTAdaza // 6 // 'bahiSpavamAne stute AzvinaM gRhNAti-yA vAM kazeti gAyatryA tripadayA // he azvinA azvinau / pUrvavadAkAraH / madhumatI madhukararasavatI / sU nRtAvatI, priyaM sU nRtaM vacanaM, tadvatI / 'anyeSAmapi dRzyate ' iti dIrghatvam / IdRzI yA vAM yuvayoH, kazA vAkpravRttissUkti*lakSaNA yuSmadviSayAsmAbhiH kriyamANA, tayA hetubhUtayA tAM zrotuM yajJamimaM mimikSatam AgatyotpAdayitumicchatam / mihessani Dhatve 'SaDhoH kassi' iti katvam / tayA vA karaNabhUtayA yajJaM nivartayatam // ityanudrutya upayAmagRhItosyazvibhyAM tveti gRhNAti // 'eSa te yonirmAdhvIbhyAM tvetisAdayati // madhvasyAstIti madhvam madhubhAjanaM, dRtirUpam / 'yo hi vAM madhuno dRtiH' *kha-ssUkta. For Private And Personal Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 27 anu. 6.] bhabhAskarabhASyopetA prAtaryujau vi muvyathAmazvinAveha ga cchatam / asya soma'sya pItaye / 'prAtayujAviti prAtaH-yujau / vIti / mucyethAm / azvinau / eti / iha / gacchatam / asya / soma'sya / pItaye / upayAmagRhIta ityupayAmagRhItaH / asi / azvibhyAmityazvi-bhyAm / ityAdau prasiddham / tadantAnmatvarthIya ikAraH / 'RtvyavAstvyavAstva' ityAdau 'mAdhvI' iti nipAtyate / yadvAmadhveva mAvI, AgnIdhrAdivatsvArthe'J , mAdhvIbhyAmiti madhumadbhayAmityarthaH / 'yajJasya zirocchidyata te devA azvinAvabruvan '* ityAdi brAhmaNam / 'te devA abruvannapUtau vA imau' ityAdi ca* ' tasmAdvahippavamAne stuta Azvino gRhyate' ityantam / ' vAgvA aindravAyavaH '* ityAdi ca // iti caturthe SaSThonuvAkaH. 'punarapyAzvinagrahaNamantraH-prAtaryunAviti gAyatrI tripadA / pUrveNa sahAsya vikalpaH // he azvinau yau yuvAM prAtaryunau prAtaryoktArau tau vimucyethAm yajamAnAntarairvimuktau bhavataM anyayajamAnAnvihAya ihAsminkarmaNyAgacchatam / kimartham ? asya somasya pItaye pAnAya / 'ktictau ca saMjJAyAm ' iti ktic , pAnavizeSasya saMjJAtvAt // *saM.6-4-9. For Private And Personal Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 28 taittirIyasaMhitA kA. 1. pra. 4 upayAmagRhItosyazvibhyAM tvaiSa te yonirazvibhyo nvA // 8 // ayaM venazcaudayatpRznigarbhA jyotitvA / eSaH / te / yoniH / azvibhyAmitya'zvibhyAm / tvA // 8 // praatyujaavekaanvishtiH|| 7 // 'ayam / venaH / codayat / pRznigarbhA iti pRrbhi-garbhAH / jyotirjarAyuriti jyotiH-jarAityanudrutyopayAmagRhItosyazvibhyAM tveti gRhNAti // eSa te yonirazvibhyAM tveti sAdayati // iti caturthe saptamonuvAkaH. 'zukraM gRhNAti-ayaM vena iti triSTubhA catuSpadayA // venateH kAntikarmaNo venaH kAntaH varSAdyabhISTaprada ucyate / jyoti - rAyuH jyotirjarAyusthAnIyamAcchAdakaM, yasya jarAyuNA garbha iva tejasA veSTitastejorAzirityarthaH / IdRzoyaM venazabdavAcya indraH, pRznirAdityaH tasmingarbhAH pRznigarbhAH garmyamANAH / pacAdyac / garbhavadvardhamAnA ApaH, bhUmigatAnhi rasAnsUryarazmayo vAyunA saha sUryamaNDale sthApayanti, te ca tasminvardhante, AgAmisaMvatsaravRSTaya For Private And Personal Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 8.] bhabhAskarabhASyopetA mmmmmmmmmm 29 wwmmm leT / bhuvA svakAle sUyegA / saptamIpUrva coktama jarAyU rajaso vimAnai / imamapA saMgame sUryasya' zizunna viA matiyuH / raja'saH / vimAna iti vi-mAne / imam / apAm / saGgama iti saM-game / sUryasya / zizum / na / viprAH / matibhiriti mati-bhiH / rtham / yathoktaM-' samAnametadudakam '* ityAdi / saptamIpUrvapadaprakRtisvaratvam / tAzca svakAle sUryeNa samarpitAzcodayat codayati / leT / bhuvaM pratiprerayatyayamAdityo venaH / tathA coktam-' yadA khalu vA asAvAdityo nyaGgazmibhiH + ityaadi| kutra sthitoyamevaM karotItyata Aha-rajasa udakasya vimAne nirmANasthAnentarikSe / kRduttarapadaprakRtisvaratvam / ya evaM prajAnAmupakarotImaM venaM khalu viprA medhAvino matibhirbuddhibhiH rihanti lihanti / ralayorekatvaM smaranti / stuvanti pUjayanti buddhipUrvakameva te stavAdi kurvantIti bhAvaH / haviHpradAnAdinA saMvardhayanto na tyajantItyarthaH / 'mantre vRSa' iti ktina udAttatvam / zizu na zizumiva yathA zizuM kSIrAdidAnena saMvardhayanti / kimarthaM ? sUryasyApAM ca saGgame saGgamanAya sUryasyAdbhissaGgamo yathA syAt vRddhayarthaM tadamityarthaH / 'grahavRdRnizcigamazca' ityap , thAthAdisvareNottarapadAntodAttatvam / yadvA-ayaM venaH kamanIyarUpaH, jyotirjarAyuH jyotiSA jarAyusthAnIyena veSTitaH rajaso vimAne sthitaH / rajonAma garbhadhAraNaheturyonistha udakavizeSaH ; tannirmANasthAne prajananasthAnIye sthitaH / eznigarbhAH prerayati kAle prasUtya*tai.A. 1-9. siM. 2-4-10. ka-vRSTayAdyartham, For Private And Personal Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 30 taittirIyasaMhitA kA. 1. pra. 4. bhI rihanti / upayAmagRhItosa za NDAya tvaiSa te yonirvIratA paahi||9|| rihanti / upayAmagRhIta ityupayAma-gRhItaH / asi / zaNDAya / tvA / eSaH / te / yoniH| vIratAm / pAhi // ___ ayaM venaH paJcavizatiH // 8 // thaM mAtara*miva tvarayati / garbha karotIti garbhayitA garbhaH / pacAdyac / enirgarbho yAsAM tAH apaH prerayati kAle vRSTayartham / bahuvrIhI pUrvapadaprakRtisvaratvam / tatassa putrasthAnIyaH prasUtaH parnanyAtmA varSati / enamimaM venAkhyaM sUryasyApAM saGgame saMyoge prasUtaM zizumiva viprA matibhiH pUjayantIti / sUryo hi bhAryAsthAnIyA apassaGgacchati , vatsarAnte cAyaM jAyate, jAtazca varSati, / vRSTaM codakaM razmaya AdAya sUryAya samarpayanti, / sa ca tA apassaGgacchatIti / yata evaM tasmAdahamapi tatpUjArthaM zukraM gRhNAmIti zeSaH / nanu zaNDAya gRhyate ? satyaM, indrAyaiva tu hUyate, ' indrAya sutamA juhomi | iti homamantraliGgAt / 'tau devA apanudyAtmana indrAyAjuhavuH ' iti ca brAhmaNam // imAmanudrutyopayAmagRhItosi zaNDAya tveti gRhNAti // zaNDo nAmAsurapurohitaH // "eSa te yonirvIratAM pAhIti sAdayati // vIratA zUratA yAgalakSaNatyAgaM prati / 'bRhaspatirdevAnAM purohita AsIt ' ityA*kha-ghAtaka. khi-ga-cchan tatra vartate garbhasthAnIyaH. kha-ga-rAntare. saM. 6-4-10. pAte. bA.1-1-1. For Private And Personal Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu 9 . ] www.kobatirth.org bhaTTabhAskarabhASyopetA 6 Acharya Shri Kailashsagarsuri Gyanmandir 'taM pra'tnathA' pU'rvathA' vi'zvaye'mathA' jye' - suva'rvida' pratI - SThatA'taM vaRhi'Sad 'tam / pra'tnathA' pU'rvathA' jye'SThatA'ti'mati' jye'STha- tAti'm / ba'R'hi'Sada'mita baRhi-sada'm / su'va'vi'ida'mati' su'vaH vada'm / vi'zvathA' i'mathA' / / - / 31 ' di brAhmaNam / asau vA AdityazzukrazcandramA manthI '* ityAdi, cakSuSI vA ete yajJasya yacchukrAmanthinau '* ityAdi ca // iti caturtheSTamaH. For Private And Personal 'manthinaM gRhNAti -- taM prattatheti catuSpadayA jagatyA || atrApi sa evendraH pratyakSeNa stUyate / pratnazabdaH purANavacanaH / ' pragasya galopaH ' iti vyutpAditaH / thetyupamAyAm / ' pratnapUrvavizve - mAtthAla chandasi' iti thAlU, liti pratyayAtpUrvasyodAttatvam / tamityatra tvAM stuma iti zeSaH / ayamarthaH - yathA zaktayAdayaH + purANAstvAmastuvan tathA vayamapi tvAM stumaH / yathA ca tatopi pUrve bhRguprabhRtayo madIyAH pitrAdayo vA tvAmastuvan tathA vayaM stumaH / yathA vizvepi tvAM stuvanti / tathA ca stumaH / yathA vA ime vartamAnAstvAM stuvanti tathA stumaH / kIdRzam ? jyeSThatAtiM prazasyatamam / ' vRkajyeSThAbhyAm ' iti svArthikastAtipratyayaH / barhiSi yAge sIdatIti barhiSadaM, TaSodarAditvAtsakAra *saM. 6-4-10 +kha - yathA matnAH. kha - yathA vizve ca tvAmastuvan . Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 32 taittirIyasaMhitA kA. 1. pra. 4. cInaM vRjanaM dohase girAzuM jaya ntamanu yAsu vardhase / upayAmagRhIpratIcInam / vRjanam / dohase / giraa| Azum / jaya'ntam / anviti / yAsu / vardhase / upayAmagRhIta ityupayAma-gRhItaH / asi / markAya / lopaH, 'satsUdviSa ' ityAdinA kvip / suvaH svargamAdityaM vA vettIti suvarvidam / adhunArdharcA*ntareNa stutihetumAha-tvAM khalu pratIcInaM pratIcInagatiM parAGmukhamapi sAmarthyAnmegham / 'vibhASAJceradistriyAm ' iti khaH / vRjanaM balavantam / ubhayatra mtvrthiiyokaarH| / pratIcInA gatirasyAstIti pratIcInam / matvarthIyokAro lupyate / girA garjitalakSaNayA zabdena jayantaM lokAnabhibhavantam / AzuM zIghraM, vyApakaM vA digantAnAM * / 'kRpAvAji ' ityuNpratyayaH / IdRzaM megha dohase kSArayasi / vikaraNavyatyayena zap , svaritet / ya iti vAdhyAhriyate, yastvaM dhokSi taM stumaH / kva punastumaH ? iti cet , Aha---yAsu kriyAsu yAgalakSaNAsu tvamanuvardhase anukrameNa vRddhi gacchasi, stutyanantaraM vA vRddhiM gacchasi, tAsu stumaH / yadvA-yAsu stutiSu tvamanuvardhase stuto vRddhi gacchasi tAsstutIH kurma iti zeSaH / stutyA hi stotavyo vardhate, yathA 'vardhantu tvA suSTutayaH' iti / yahA-IdRzaM megha dohase / kam ? vRnanaM balakaramudakaM girA garjitenopalakSitaH // - *kha-prakArA. ka- yaH prAgivIyaH kaH. saM. 2-2-12. For Private And Personal Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 10.] bhaTTabhAskarabhASyopetA 51 tosi markAya tvaiSa te yoniH prajAH pAhi // 10 // ye devA divyekAdaza stha pRthivyAtvA / eSaH / te / yoniH / prajA iti pr-jaaH| pAhi // 10 // ta5 SaDizatiH // 9 // _ 'ye / devaaH| divi / ekAdaza / stha / pRthivyAm / adhIti / ekAdaza / stha / apsuSad imAmanudrutyopayAmagRhItosi markAya tveti gRhNAti // "eSa te yoniH prajAH pAhIti sAdayati // prajAH yajamAnasya svabhUtAssarvA vA // iti caturthe navamaH. 'AgrayaNaM gRhNAti-ye devA iti catuSpadayA paDyA // he devA ye yUyaM divi dyuloke ekAdaza stha ekazca daza cetyekAdaza / 'saGkhyA ' iti pUrvapadaprakRtisvaratvam / ye pRthivyAmadhi upari ekAdaza stha ye cApsuSadontarikSasada ekAdaza stha / apsu sIdantItyapsuSadaH / 'tatpuruSe kRti' ityaluk , suSAmAditvAtpatvam / mahinA mahattvena / 'bahulamanyatrApi ' iti maherinacpratyayaH, 'supAM suluk ' iti tRtIyaikavacanasya ddaadeshH| madhimAdantItyapmupadaH / mahatvena / kavacanasya DAdezaH / For Private And Personal Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 34 'taittirIyasaMhitA [kA. 1.pra. 4. madhyekAdaza sthApsuSadau mahinaikAdaza stha te devA yajJamimaM juSadhvamupayAmagRhIto syAgrayosi svAgrayaNo jinva yajJaM jinvaM yajJapa timabhi sarvanA pAhi viSNustvAM ityepsu-sadaH / mahinA / ekAdaza / stha / te / devAH / yajJam / imam / juSadhvam / upayAmagRhIta ityupyaam-gRhiitH| asi / AgrayaNaH / asi / khAgrayaNa iti su-AgrayaNaH / jinva / yajJam / jinvaM / yajJapatimiti yajJa-patim / abhIti / sarvanA / pAhi / viSNuH / tvAm / mAhAtmyena hyantarikSe sIdantIti / evaM trayastriMzadapi yUyaM he devA imamAgrayaNasAdhyaM yajJaM juSadhvam sevadhvam / nanvasya grahasya devassavitA patnIvAnagniH harivAnindraH iti devatAH, na tu vizve devAH / satyam ; savitaryanAvindre ca dyuSTathivyantarikSasthA daza dazAnye devA antarbhUtA iti tepi juSadhvamityucyate / patnIvadabhiprAyaM vA // . imAmanudrutya 'upayAmagRhatiosi vizvebhyastvA devebhyaH / iti gRhNAti // asya grahaNamantrasya sAkAGkatvAtsAdanamantre zrutaM vizvebhyastveti sambadhyate // For Private And Personal Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 10.] bhaTTabhAskarabhASyopetA 36 pAtu vizaM tvaM pAhIndriyeNaiSa te yonirvizvebhyastvA devebhyaH // 11 // pAtu / vizam / tvam / pAhi / indriyeNa / essH| te / yoniH / vizvebhyaH / tvA / devebhyaH // 11 // ye devAstricatvAriMzat // 10 // ___ adhivadate // AgrayaNosi AgrayaNAkhyo grahastvamasi / agre Iyate gRhyata ityagrayaNaH grahANAmagresarosi / 'te devA AgrayaNAgrAngrahAnapazyan '* iti brAhmaNam / zakandhvAditvAtpararUpatvam / agrayaNa evAgrayaNaH / 'sAnnAyyAnujAvara ' ityAdinA svArthikoNnipAtitaH / yahA--vAcA agre prathamamIyata ityAgrayaNaH / 'vAgvai devebhyaH' ityAdi brAhmaNaM 'tadAgrayaNasyAgrayaNatvam '* ityantam / svAgrayaNaH, agrayaM zreSThayaM yanti prAmuvantyanenetyAgrayaNaH, zobhana AgrayaNassvAgrayaNaH / tvAM gRhItvA devA agraM paryAyan / tathA yajamAnopi tvAM gRhItvA samAnAnAmagraM paryetviti bhAvaH / 'agrameva samAnAnAM paryeti' iti* brAhmaNam / yasmAdIdazastvamasi tasmAjjinva prINaya yajJaM, yajJapatiM ca jinva / ubhayatrApi vAkyAditvAnna nihanyate / jivi prINane / savanA savanAni, abhi pAhi Abhimukhyena pAlaya tavAkSINatayA / tvayi hi kSINe prAyazcittaprasaGgAdarakSitAni savanAni syuH; tasmAnmA kSeSThA ityarthaH / tadartha bhagavAnviSNustvAM pAtu yassarva pAti / tvamapi vizaM prajAM yajamA *sa. 6-4-11. For Private And Personal Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir taittirIyasaMhitA kA. 1. pra.4 trizattrayazca gaNino sRjanto diva! rudrAH pRthivIJca sacante / ekAdazAsau apsuSadastuta5 somajuSantAra sava'nAya vizva / upayA magRhItosyAgrayosi svagriyaNo 'trizat / trayaH / ca / gaNinaH / sRjantaH / divam / rudrAH / pRthivIm / ca / sacante / ekAdazAsaH / apsuSada itya'psu-sadaH / sutam / somam / juSantAm / sarvanAya / vizva / upayAmahIta ityupayAma-gRhItaH / asi / AgrayaNaH / nasya svabhUtAM pAhi sarvAM vA, indriyeNetthaMbhUtAM prajAmavikalandriyAM kurvityarthaH // __ "evamanudrutya 'eSa te yonirvizvebhyastvA devebhyaH' iti sAdayati / 'vaizvadevo hyeSa devatayA '* iti brAhmaNam / ' AtmA vA eSa yajJasya yadAgrayaNaH '* ityAdi ca // iti caturthe dazamonuvAkaH. - 1AgrayaNameva bhrAtRvyavato gRhNAti-triMzaditi catuSpadayA triSTubhA // 'rugNavatyarcA bhrAtRvyavataH '* iti brAhmaNam / triMza *saM. 6-4-11. For Private And Personal Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 11.] bhabhAskarabhASyopetA 37 jinva yajJaJjinvaM yajJapa'timabhi sa vanA pAhi viSNustvAmpAtu vizaasi / svagriyaNa iti su-AgrayaNaH / jin / yajJam / jinvaM / yajJapatimiti yajJa-patim / abhIti / sarvanA / pAhi / vissnnuH| tvAm / pAtu / strayazca gaNinaH gaNavantaH ekAdazAtmakaistribhirgaNaizca tadvantaH rujantassAmarthyAdrAtRvyAn / rujo bhaGge taudAdikaH / rudrAH rodayitAraH zatrUNAM nArINAm / 'rodephluikka ' iti rakpratyayaH / evaMvidhA ekAdazAsa ekAdazAnAM pUraNAH / pUraNapratyayAntAt 'Ajaserasuk' / etaduktaM bhavati-ye triMzaddevA dazavargatrayAtmakAH ye ca trayo gaNinaH tattaddazAtmakagaNavanta ekAdazAssvayAmiti itthaM trayastriMzatsampadyante / ka punaste vartante ? ityAha-ye divaM sacante sevante, ye ca pRthivIM, ye cApsuSadaH antarikSaNAvatIrNAH ; pUraNapratyayAntA vA ye trayo gaNinaH, trayazca gaNA vartanta iti; te ca vizve devAH imaM sutaM somaM AgrayaNAkhyaM juSantAM sevantAM savanAya savanArtha tRtIyasavanAtha; tatra hi tasya sAvitrapAtnIvatahAriyojaneSu viniyogaH / yahAtRtIyasavane juSantAmiti saptamyarthe caturthI / 'rugNavatyarcA bhrAtRvyavato gRhNIyAt '* iti brAhmaNam // ityanudrutya upayAmagRhItosIti yajurAdikayA gRhNAti // *saM.6-4-11. For Private And Personal Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 38 taittirIyasaMhitA kA. 1. pra. 4. ntvampAhIndriyeNaiSa te yonirvizvebhyastvA devebhyaH // 12 // upayAmagRhItAsIndrAya tvA bRhadvate vaya'svata ukthAyuve yana indra bRhavizam / tvam / pAhi / indriyeNaM / eSaH / te / yoniH / vizvebhyaH / tvA / devebhyaH // 12 // trizaddvicatvAri zat // 11 // 'upayAmagRhIta ityupayAma-gRhItaH / Asa / indrAya / tvA / bRhata iti bRhat-vate / vayasvate / ukthAyuva ityuktha-yuvai / yat / te / indra / adhivdte-aagrynnosiityaadi| eSa te yonirityAdinA sAdayati / / iti caturthe ekAdazaH. . 'sthAlyokthyaM gRhNAti-upayAmagRhItosIti yajurAdikayA 'indrAya tvA bRhadvate' iti catuSpadayAnuSTubhA / RkvAdupariSTAdupayAmatve prApte apavAdatvena purastAdupayAmatvamAnAyate // he soma upayAmagRhItosi, tasmAttvAmindrAya vakSyamANaguNAya gRhNAmIti zeSaH / bRhahate bRhatA sAmnA pRSThAkhyena tadvate / vayasvate For Private And Personal Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 12.] bhabhAskarabhASyopetA 39 dvaya'stasmai tvA viSNave vaiSa te yonirindrIya tvokthAyurve // 13 // bRhat / vayaH / tasmai / tvA / viSNave / tvA / 'essH|te| yoniH / indrAya / tvA / ukthAyuva ityuktha-yuvai // 13 // upayAmagRhIto dvAvizatiH // 12 // annavate / ukthAyuve ukthaM zastraM kAmayamAnAya / 'kyAcchandAsa' ityupratyayaH, 'na cchandasyaputrasya' itItvAbhAvaH / 'jasAdiSu vA vacanam ' iti dherDiti' iti guNAbhAvaH / hai indra tava bRhat prabhUtaM yadvayaH annaM somalakSaNaM gRhyamANaM tasmai tadarthaM tatpAnArthaM tvAM prArthayAmaha iti zeSaH / viSNave vyApakAya tasmai vayase tvAM prArthayAmaha iti / yadvA-he soma viSNave bhagavate ca tvAM gRhNAmItyeva zeSaH / atra viSNugrahaNakAla eva devatA / yAgakAle tu mitrAvaruNAvindrAgnI ca / viSNurhi vRtravadhe sAhAyyakamindrasyAcarat / 'yadeva viSNuranvatiSThata jahIti tasmAdviSNumanvAbhajati'* iti brAhmaNam / indrasya sakhA viSNuH tasmai tadarthaM tatprItyartha indrAya tvAM gRhNAmIti // " eSa te yonirindrAya tvokthAyuve' iti sAdayati / 'indro vRtrAya vajramudayacchat '* ityAdi brAhmaNam / 'cakSurvA etadyajJasya yadukthyaH '* ityAdi ca // iti caturthe dvAdazaH. *saM. 6-5-1. For Private And Personal Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 40 www.kobatirth.org taittirayisaMhitA Acharya Shri Kailashsagarsuri Gyanmandir [kA. 1. pra. 4. mU'rdhAna'ndri'vo a'ra'tampR'thi'vyA vaizvAna'ramRtAya' jA'tama'gnim | kaviz sa'mrAja'mati'thi'JjanA'nAmA'AsannA pAtraJjanayanta de'vAH / u'Sa'yA'magRhIto'mU'rdhAna'm / di'vaH / ara'tim / pRthi'vyAH / vaizvAna'ram / R'tAya' / jA'tam / a'gnim | kavim / sa'mrAja'mati' saM-rAja'm / ati'tham / janA'nA'm / A'sannU / eti' / pAtra'm / ja'na'ya'nta' / de'vAH / 1 6 'sthAlyA dhruvaM gRhNAti -- mUrdhAnamiti catuSpadayAtriSTubhA || mUrdhAnaM zirobhUtam / kasya divaH dyulokasya / aratiM gantAram / vahAdibhyazcit ' ityarteratipratyayaH / STathivyAzca gantAraM prajAnAM rakSaNArthaM TathivyAmapi vartamAnam / 'udAttayaNaH' iti vibharudAttatvam / vaizvAnaraM vizveSAM narANAM sambandhinam / ' nare saMjJAyAm ' iti pUrvapadasya dIrghaH / RtAya satyAya yajJAya vA jAtam / kaviM medhAvinam / samrAjaM samyagrAjantam / ' mo rAji samaH kvau', kRduttarapadaprakRtisvaratvam / janAnAM yajamAnalakSaNAnAM atithiM yajamAnagRhAn sAtatyena gacchantam / ' RtanyaJci' ityAdinA ataterithinupratyayaH / yajamAnagRheSvatantamityarthaH / IdRzamaniM devAH pAtramAjanayanta Abhimukhyena janitavantaH / pibatyaneneti pAtram / 'STran sarvadhAtubhyaH iti STrapratyayaH / / somaM pAtuM tatpAtratayAniM kRtavanta itya For Private And Personal " * uNA tu 'vahivasyartibhyazcit' ityeva dRzyate. khi - AbhimukhyenaM janayantaH janayati pibatyaneneti pUrvAjane : 'sarvadhAtubhyo jhac' iti jhacpratyayaH. Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 13.] bhaTTabhAskarabhASyopetA sya'gnaye tvA vaizvAnarAya dhruvosi dhruvakSitidhruvANAndhruvatamocyutAnAupayAmagRhIta ityupayAma-gRhItaH / asi / agnaye / tvA / vaizvAnarAya / dhruvaH / asi / dhruvakSitiriti dhruva-kSitiH / dhruvANAm / dhruvatama iti dhruva-tamaH / acyutAnAm / acyutakSitamarthaH / kIdRzaM tatpAtramityata Aha-Asan Asye / dvitIyArthe saptamI, tasyAzca luk / agnimAsyaM kRtavanta iti yAvat / 'padan' ityAdinA AsyazabdasyAsannAdezaH / yadvAnimittasaptamyeSA, AsyanimittaM AsyatvAya agnirasmAkamAsyamiva bhUyAditi / agninA hyAsyena devA AhutIH pibanti, agnimukhatvAtteSAm // imAmanudrutya upayAmagRhItosyagnaye tvA vaizvAnarAyeti gRhNAti // adhivadate--dhruvosIti // dhruvastvamasi, yo yajJasyAyuSTvAt grahANAmuttamassa tvamasi / 'AyurvA etadyajJasya yadbhuvaH'* ityAdi brAhmaNam / yadvA-pRthivyA dhRtihetutvAdasya dhruvatvaM, dhruvaM karotIti dhruvaH / 'asurA vA uttarataH pRthivIM paryAcikorSan' * ityAdi brAhmaNam / dhruvakSitidhruvanivAsaH nizcalAvasthAnaH yAvadvaizvadevyA RcazzaMsanaM tAvadavasthAnAt ; yathoktaM' vaizvadevyAmRci zasyamAnAyAmavanayati '* iti / dhruvANAmAdi *saM. 6-5-2. For Private And Personal Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 42 taittirIyasaMhitA kA. 1. pra. 4. macyutakSitama eSa te yonimaya tvA vaizvAnarAya // 14 // madhuzca mAdhavazca zukrazca zucizca ityacyutakSit-tamaH / essH| te / yoniH| agnye| tvA / vaizvAnarAya // 14 // mUrdhAnampaJcatrizat // 13 // 'madhuH / ca / 'mAdhavaH / ca / zukraH / ca / tyasthAlyAdInAM madhye dhruvatamastvamasi / acyutAnAmacyutasthAnAnAM madhye acyutakSittamastvamasi / acyutaM sthAnaM kSiyati nivasatIti kvip / yahA-acyutAnAM sthAnAnAM madhye yadacyutamatizayenAcyutatamaM niSevate iti acyutatamakSiditi yAvat brUyAttAvadacyutakSittama iti / tatra sAmarthyAdupasarjanAtizAyane tamappratyayaH, chAndaso vA / IdRzastvamasItyadhivAdaH / / eSa te yoniranaye tvA vaizvAnarAyeti sAdayati // iti caturthe trayodazaH. 'atha RtugrahAstrayodaza / teSAM grhnnmntraastryodshaiv*yjuussi| tatra teSAmantyasya purarata dupayAmatvamAmnAyate 'upayAmagRhItosi *kha-daza ye ca. For Private And Personal Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir bhanu. 14.] bhabhAskarabhASyopetA 43 saMsarposyahaspatyAya tvA' iti / pUrvepi 'purastAdupayAmaH yajuSA gRhyante' iti purastAdupayAmAH kartavyAH / tadarthamantyamantrAdau samAnAtaM tairapyanuSajyate, teSAM sAkAkSatvAJca; upayAmagRhItosi madhuzcetyAdi / he soma upayAma gRhItosi / tatastvAM madhuzca pratipadyatAM sampradAnatvena tava vartatAm / madhurnAma vAsantiko mAsaH, 'madhuzca mAdhavazca vAsantikAvRtU '* iti / Rtvavayavau mAsAvityarthaH; yathA ' tasmAdvauddhAvRtU '' iti / sa ca madhuprAyatvAnmadhurucyate / bhUmni matvarthIyaH, 'matvarthe mAsatanvoH' iti / tasya ' lugakArekArarephAzca' iti luk / madhumAnityarthaH / somazca cArthaH / mAsAzca cAndrAH; trayodazasya cAndratvAt , paurNamAsInimittasya caitrAdivyapadezasya cAndrANAmeva sambhavAt / ata eva mAsAnuvidhAyI madhuzabdaH / 'yajJena vai devAssuvarga lokamAyanna ityAdi brAhmaNaM samastonuvAkaH // 'dvitIyaM gRhNAti-upayAmagRhItosi mAdhavazceti // mAdhavazca tvAM pratipadyatAmiti zeSaH / evaM sarvatra / mAdhava iti tasyaiva dvitIyo mAsaH / 'madhotraM ca ' iti matvarthe apratyayaH / madhumAnityevArthaH // tRtIyaM gRhNAti-zukrazceti // zugdIptirasminnastIti bhUmni tenaiva matvarthIyo rapratyayaH / graiSmo mAsa ucyate // __ 'caturtha gRhNAti-zucizceti // zocayitA zoSayitA salilAnAM zuciH; sa hi bahUSNatvAtsarva salilaM zoSayati / 'in sarvadhAtubhyaH' iti zucerinpratyayaH // *saM. 4.4.11. siM. 6.5.3. For Private And Personal Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 44 taittirIyasaMhitA [kA. 1. pra. 4. * nabhazca nabhasya'zveSazcorjazca sahazca 'zuciH / ca / 'naH / ca / nAsyaH / ca / 'iSaH / ca / 'UrjaH / ca / shH| ca / "shsyH| paJcamaM gRhNAti-nabhazcati // nahyati badhnAti jantUniti nabhaH / ' naherdivi bhazca' ityasunpratyayaH / vArSiko mAsa ucyate / sa hi varSAbhibhavena jantUnpravRttizUnyAn karotIti badhnAti / yadvAna bhAtIti nabhaH, sa hi meghAcchAditatvAt na bhAti / bhAterasuni naJsamAse nalopAbhAvo bahulavacanatvAt // SaSThaM gRhNAti-nabhasyazceti // nabhAtIti nabhaH, bhAterasun / samAnamanyat / aprakAzo namosyAstIti nabhasyaH, 'matvarthe mAsatanvoH ' iti yat // 'saptamaM gRhNAti-iSazceti // iDannam / bhUmni matvarthIyokArapratyayaH / iSa iti zArado mAsa ucyate, zaradi hi prAyeNauSadhayassampadyante* // aSTamaM gRhNAti-urjazceti // urga rasaH, sa eva matvarthIyokAraH / tatra hi gAvo bahukSIrA bhavanti / prasannAzca sarittaTAkAdayo rasavanto bhavanti // navamaM gRhNAti-sahazceti // haimantiko mAsa ucyate / sahate abhibhavatIti sahaH / sa hi zItena prajA abhibhavati / kartaryasun / *kha. ga-sambadhyante. For Private And Personal Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 14 . ] www.kobatirth.org bhaTTabhAskarabhASyopetA Acharya Shri Kailashsagarsuri Gyanmandir saha'sya'zca' tapa'zca tapa'sya'zvopayA'magR' 12 13. ca' / "tapa'H / ca' / ta'pa'sya'H / ca' / "u'pa'yA'magR'hIta' ityu'payA'ma - gRhI'ta'H / a'si' / sa'sa iti' 45 " dazamaM gRhNAti --- sahasyazceti // prajAnAmabhibhAvakena zItena tadvAn / tenaiva yatpratyayaH / zItavAniti yAvat // " "ekAdazaM gRhNAti tapazceti // zaizira ucyate / tapati dahati himeneti tapaH / kartaryevAn // 12 dvAdazaM gRhNAti -- tapasyazceti / tapatA himena tadvAn tapasyaH / sa eva yat / evaM nabhassahastapazzabdAH svarAnurodhenAsunpratyayAntA vyAkhyAtAH / tathaiva cAhulaikikAH ' nabhonabhasyau kathitAviSorje sahassahasyau ca tapastapasyau ' iti / AcAryAbhiprAyeNa tvete akArAntA lakSyante ; yathoktaM-- 'nabhAya tvA juSTaM gRhNAmi ityAdi / tadA te ime matvarthIyAkArAntA draSTavyAH / kvibantebhyo vA'sun kAryaH / pacAdyajantebhyo vA matvarthIyo lupyate / sarvathA tvete vRSAdayo draSTavyAH // For Private And Personal "trayodazaM gRhNAti -- upayAmagRhItosi saMsarpoMsyaMhaspatyAya tvA juSTaM gRhNAmi iti // he soma upayAmagRhItosi, tatastvAmaMhaspatyAya tvAM juSTaM gRhNAmIti vakSyamANena sambadhyate / saMsarpa iti trayodazo mAsa ucyate / sa hi dvAdazena mAsena saMsarpati saGgacchate / yadvA -- yasmAdayaM mAsimAsyaMzenAMzena niSpadyate tasmAtsaMsRSTa eva mAsAntaraissarpati / triMzatA ca mAsairmAsatvena Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 46 taittirIyasaMhitA kA. 1. pra. 4 hItosi sasosya haspatyArya tvA // 15 // saM-sarpaH / asi / ahaspatyAyenya 5 haH-patyAye / tvA // 15 // ___ madhustrizat // 14 // sampadyate / IdRzastvamasi na karmaNAM trayodazamAsArhosIti / 'parAdizchandasi bahulam ' ityuttarapadAdyudAttatvam / adhunA soma ucyate--aMhaspatyAya tvA juSTaM gRhNAmIti zeSaH / aMhaspatyastrayodazo mAsaH / aMhAMsi pApAni pAtayati / 'amehuMca' ityasun / pAtayitA nAzayitA aMhaspatyaH / patateya'ntAt 'kRtyalyuTo bahuLam ' iti kartari yatpratyayaH, 'bahulaM saMjJAchandasoH' iti Niluk, 'kaskAdiSu ca ' iti satvam / yadvAaMhatergatikarmaNo'sun, aMhasAM gatInAM patiH pAtA pravartaka AdityaH, tadadhInatvAtsarvaceSTAnAm / 'pAterDatiH' / yahAkatAnusvAropajanamaharevAha ityucyate; yathoktaM--'varNAgamo varNaviparyayazca ' iti / tasya patirdinapatirAditya eva / tata AgatastasyApatyaM vA aMhaspatyaH, patyuttarapadalakSaNo NyaH, chAndasaH AdivRddhyabhAvaH, 'saMjJApUrvako vidhiranityaH' iti vA / Adityavazena hi trayodazo mAso jAyate / yathoktam ' adhimAsakA yuge te ravimAsebhyodhikAstu ye cAndrAH ' iti / tasmAttata Agata iti vA tadapatyamiti vA zakyate vaktum / *kha,ga-IdRzastena karmaNA trayodazamAsArhosi he trayodaza. For Private And Personal Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 15.] mabhAskarabhASyopetA 47 indrAgnI Argata5 sutaM gIrjinabho vareNyam / asya pAtaM dhiyeSitA / 'indrAmI itandri-agnI / eti / gatam / sutam / gIbhiH / naH / vareNyam / asya / paatm| dhiyA / iSitA / upayAmagRhIta ityupayAma-gRhItaH / asi / indrAgnibhyAmitIndrAgni-bhyAm / 'asti trayodazo mAsa ityAhuH '* iti ca brAhmaNam / yadvAsaMsarthassoma eva saMsarpa ityucyate / yadvA-upayAmagRhItosi saMsarpArthazvAsiM, tasmAdaMhaspatyAya tvAM gRhNAmIti / caturthyarthe vA dvitIyA, aMhaspatyAya tubhyamimaM somaM gRhNAmIti zeSaH // iti caturthe caturdazonuvAkaH. RtupAtreNaindrAgnaM gRhNAti // 'yadaindrAmamRtupAtreNa gRhNAti + iti brAhmaNam, 'ojobhRtau vA etau devAnAm + ityAdi ca / indrAnI Agatamiti tripadA gAyatrI / he indrAnI AgataM. Agacchatam / 'bahulaM chandasi' iti zapo luk / sutaM abhiSutaM somaM prati gobhiH stutibhiH vareNyaM varaNIyaM prArthanIyaM stutyaM somaM nabhaH nahanaM bandhakaM rasavattayA manasAm / 'nahedivi bhazca' ityasun divonyatrApi bahulavacanAt / yahA *saM. 6-5-3. saM.6.5-4. kha-nabhassaMvandhaucyate dhiyA manasA. ga-namassaMbandhakaM rasavattayA manasA. For Private And Personal Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 48 taittirIyasaMhitA kA. 1. pra. 4. upayAmagRhItosIndrAgnibhyAntvaiSate yonirindrAgnibhyAntvA // 16 // omA'sazcarSaNIdhRto vizva devAsa A gata / dAzvA sau dAzuSastutvA / essH| te / yoniH / indrAgnibhyAmitIndrAgni-bhyAm / tvA // 16 // __'omAsaH / carSaNIdhRta iti carSaNidhRtaH / vizva / devAsaH / eti / gata / dAzvA5gAbhirnahanIyaM vandhanIyaM stutyamiti yAvat / yadvA-nabha iva nabhaH AdityaH sa iva gIrbhirvaraNIyaH / 'vRJa eNyaH', vRSAdirdraSTavyaH / Agatya cAsya somasya pAtaM pibatam karmaNassampradAnatvAJcaturthyarthe SaSThI / pUrvavacchapo luk / dhiyA buddhyAsmadIyayA iSitA iSitau adveSitau prArthitau yuvAM pibatam / 'sAvekAcaH' iti dhiyo vibhaktirudAttA / 'tISasahalubha ' itIDAgamaH / yadvA-iSagatau, dhiyA iSitau prAptau / / imAmanudrutyopayAmagRhItosIndrAgnibhyAM tveti gRhNAti // eSa te yonirindrAgnibhyAM tveti sAdayati // iti caturthe paJcadazonuvAkaH. 'zukrapAtreNa vaizvadevaM kalazAgRhNAti--omAsa iti tripadayA gAyatryA // he omAsaH avitAraH prajAnAM rakSitAraH / ava For Private And Personal Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 16.] bhabhAskarabhASyopetA tam / upayAmagRhItosa vizvebhya sNH| dAzuSaH / sutam / upayAmagRhIta ityupayAma termanpratyayAntAt 'jvaratvara' ityAdinA UThAdeze guNaH, Ajjaserasuk / carSaNIdhRtaH, carSaNayo manuSyAH, teSAM pratiSThAdyanu*pradAnena dhArayitAraH / 'anyeSAmapi dRzyate' iti pUrvapadasya dIrghaH, 'vibhASitaM vizeSavacane bahuvacanam ' iti pUrvasyAvidyamAnatvaniSedhAnnihanyate / vizve iti pAdAditvAnna nihanyate / devAsa iti pUrvavannihanyate, pUrvavadasuk / he IdRzA vizve devAH Agata Agacchata / pUrvavacchapo luk / AmantritAnAmavidyamAna tvepi AGaH paratvAnna nihanyate / dAzvAMso yUyam / dAtR dAne, liTaH kvasuH 'dAzvAnsAzvAn ' iti nipAtitaH / yajamAnebhyo dhanAni dattavantaH dAzuSosya yajamAnasya sutaM somaM pratyAgacchata / ayaM hi yajamAno yuSmabhyaM havIMSi dattavAn dadAti dAsyati / tena yuSmadupakAriNosya sutaM prati dAnazIlA yUyaM prtyaagccht| yadvA-caturthyarthe SaSThI, yo nAma kazcidyuSmabhyaM havIMSi dadAti tasmai dAzuSe dAzvAMso yUyaM dhanAni dattavanto yUyam / yadvA'chandasi luGkiTaH' ityubhayatra vartamAne liT / yuSmabhyaM havIMSi dadatosya sutaM prati yUyamapi dhanAni dadata evAgacchata iti // imAmanudrutyopayAmagRhItosi vizvamyastvA devebhyaH iti gRhNAti // *ka.~SThAdarzana. For Private And Personal Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 50 taittirIyasaMhitA [kA. 1. pra. 4. stvA devebhya' eSa te yonirvizvebhyastvA devebhyaH // 17 // marutvantaM vRSabhaM vAvRdhAnamakavAri ndivya zAsamindram / vishvaasaahgRhiitH| asi / vishvbhyH| tvA / devebhyaH / essH| te / yoniH / vishvbhyH| tvA / devebhyH|| 17 // indrAmI omAso vizatirvi shtiH|| 15-16 // 'marutvantam / vRSabham / vAvRdhAnam / arkavA eSa te yonirvizvebhyastvA devebhya iti sAdayati // 'vaizvadevyo vai prajA asAvAdityazzukraH '* ityAdi brAhmaNam // iti caturthe SoDazonuvAkaH. 'trayo marutvatIyA mAdhyaMdine savane gRhyante / 'indro marudbhissAMvidyena + ityAdi brAhmaNam / te cartupAtreNa gRhyante / ' tasya vRtraM januSa Rtavomuhyan + ityAdi brAhmaNam / 'vajaM vA etaM yajamAno bhrAtRvyAya praharati yanmarutvatIyAH + ityAdi ca / tatra prathamaM gRhNAti-marutvantamiti triSTubhA catuSpada*saM.6-5-4. saM. 6.5-5. .......... . . For Private And Personal Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir bhanu. 17.] bhaTTabhAskarabhASyopetA 51 mavase nUtanAyogra sahodAmaha ta5 huvema / upayAmagRhItosIndroya tvA rimityakava-arim / divyam / zAsam / indram / vizvAsAhamiti vizva-sAham / ava'se / nUtanAya / ugram / sahodAmiti shH-daam|ih / tam / huvema / upayAmagRhIta ityupayAma-gRhIyA // maruto devavizeSAstaistadvantam / 'tasau matvarthe ' iti bhatvam / 'jhayaH' iti matupo vatvam / vRSabhaM varSitAraM kAmAnAM apAM vA / 'RSivRSibhyAM kit ' iti vRSerabhacpratyayaH / vAvRdhAnaM aizvaryeNa / vRdhestAcchIlikazcAnaz , 'bahulaM chandasi' iti zapazzluH, tujAditvAddIrghaH, lasArvadhAtukAnudAttatvAbhA vAt 'citaH ' ityantodAttatvam / akavAriM akutsitArim / kutsitA arayo yasya sa kavAriH / kuzabdasyAkAropasarjano guNazchAndasaH, tato nasamAsaH, avyayapUrvapadaprakRtisvaratvam / yolpAn zatrutvena viSayAkaroti sokavAriH / yadvA-kaviH prajJAtaH ariryasya sa kavAriH / kavizabdasyAvaGAdezazchAndasaH / tatonyokavAriH aprajJAta*zatrurityarthaH / divamahatIti divyH| 'chandasi ca ' iti yatpratyayaH / zAsaM zAsakaM zatrUNAm / pacAdyac / vizvAsAhaM vizveSAM zatrUNAmabhibharitAram / 'chandasi sahaH' iti NvipratyayaH, 'anyeSAmapi dRzyate' iti pUrvapadasya dIrghatvam / ugraM udrNa mAyudhaiH / sahodAM sahaso balasya dAtAram / Ato *ka-ajAta. kha-udgIrNa. For Private And Personal Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir :52 taittirIyasaMhitA kA. 1. pra. 4. marutvata eSa te yonirindrIya tvA marutva te // 18 // indra marutva iha pAhi somaM yA tH| asi / indrAya / tvA / marutvate / essH| te / yoniH / indrAya / tvA / marutvate // 18 // marutvantaH SaDvizatiH // 17 // 'indra / marutvaH / iha / pAhi / soma'm / yathA / maninakkanibvanipazca' iti vicpratyayaH / IdRzaM marutvantaM indra huvema AhvayAma / ihAsminkarmaNi / hvayaterAziSi liG, 'liGayAziSyaG' yAsuDAdi, 'chandasyubhayathA' iti sArvadhAtukatvAtsalopaH / 'kidAziSi ' iti kittvAhacisvapyAdinA saMprasAraNam / kimarthamAhvayAmaH ? avase rakSaNAya / avaterasun / nUtanAyAbhinavAya adyaprabhRti viziSTaM rakSaNaM kartum / ' navasya nUAdezaH naptanapakhAzca pratyayAH' iti tanappratyayaH // imAmanudrutya upayAmagRhItosIndrAya tvA marutvata iti gRhNAti // "eSa te yonirindrAya tvA marutvata iti sAdayati // iti caturthe saptadazonuvAkaH. 'dvitIyaM marutvatIyaM gRhNAti-indra. marutva iti catuSpadayA triSTubhA / he indra marutvaH / 'matuvasoH ' iti rutvam / 'nAma For Private And Personal Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 18.] bhaTTabhAskarabhASyopetA zAryA te arpibassutasya / tava praNItI tava zUra zarmanA vivAsanti kavayassuyajJAH / upayAmagRhItosIndrAya tvA marutvaMta eSa te yo nirindrAya tvA murutvate // 19 // shaaryaate|arpibH|sutsyotv| praNItIti pr-niitii| tava / zUra / zarman / eti / vivAsanti / kvyH| suyajJA iti su-yajJAH / upayAmagRhIta ityupayAma-gRhItaH / ali / indrAya / tvA / mrutvte| 'essH| te / yoniH| indraay| tvA / murutvNt|| 19 // ntrite samAnAdhikaraNe' iti pUrvapadasyAvidyamAnavattvaniSedhAnnihanyate / ihAsminkarmaNi somaM pAhi piba / pUrvavacchapo luk / zaryAtirnAma rAjA, tasyedaM zAryAtam / yathA zargA teryA ge sutasya somasyApibaH / pUrvavatsanpradAnatvaM SaSThayAH SaSThI ca / kasmAtpunarevamabhyarthyata ityAha-he zUra indra taba praNItI praNItyA / 'supAM suluk ' iti tRtIyAyAH pUrvasavarNadIrghatvam / tadviSayena praNayanena* tavaiva zarman zarmaNi zaraNabhAve / nimittasaptamI, bhAve sukhe vA nimittai saptamI / tvameva zaraNaM me yathA bhavasi, tadarthaM suyajJAH zobhanayajJAH kavayo medhAvinastvAmevAvivAsanti paricaranti / tasmAttvAmeva prArthayAmahe // pUrvavadhaNaM sAdanaM ca // iti caturtheSTAdazonuvAkaH. *ka. gha-praNayena, For Private And Personal Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 54 taittirIyasaMhitA [kA. 1. pra. 4 marutvA5 indra vRSabho rAya pibA somamanuSvadhammadAya / A siJca sva jaThare mardhva Urmintva5 rAjAsi 'marutvAn / indra / vRSabhaH / raNAya / piv| soma'm / anuSvadhamityanu-svadham / mAya / tRtIyaM marutvatIyaM gRhNAti-marutvAnindreti catuSpadayA triSTubhA // hai indra yastvaM marutvAn vRSabhazca sa tvaM raNAya saGgAmAya piba somam / ' dvacacotastiGaH' iti dIrghaH / anupvadhaM svadhAmannaM anusvadanIyaM puroDAzAtmakamannaM somam / suSAmAditvAt Satvam, 'anorapradhAnakanIyasI' ityuttarapadAntodAttatvam / madAya, mAdyatyaneneti madaH / 'mado'nupasarge' ityap / IdRzAya raNAya jayakarAyetyarthaH / ' vArcanA eva te yajamAnasya gRhyante '* ' yanmarutvatIyAH '* 'AyudhaM vA etadyajamAnassaMskurute yanmarutvatIyAH '* ityAdi ca brAhmaNam / kiM bindumAtramapi pItaM madAya bhavatItyAzakya neti pratipAdyate-AsiJcasva Abhimukhyena kSAraya jaThare udare yathA te mado bhavati tathA prabhUtaM pibetyarthaH / madhvaH madhusadRzasyAsya somasya Urmi saGghAtam / 'jasAdiSu vA vacanaM chandasi' iti guNAbhAvaH / rAjA vizeSyate-pradivaH purANaH nedAnImeva / madasyotpAdyatve hetumAha-tvaM rAjA sutAnAM somAnAM, tava madAya somA abhiSUyanta iti bhAvaH, atikrAnteSvapyahassu tvameva somAnAM rAjeti / yahA-tvameva hyatikrAnteSvahassu sutAnAM rAjA'bhUH, tasmAdidA *saM. 6-5-5. For Private And Personal Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 20.] bhabhAskarabhASyopetA 55 pradivassutAnAm / upayAmagRhItosIndrAya tvA marutvaMta eSa te yonirindrIya tvA murutvate // 20 // mahA5 indro ya ojasA parjanyau eti / siJcasva / jaThare / madhyaH / Urmim / tvam / rAjA / asi / pradiva iti pr-divH| sutAnAm / upayAmagRhIta ityupyaam-gRhiitH| asi / indrAya / tvA / marutvate / essH| te / yoniH / indrAya / tvA / marutvate // 20 // indra marutvo murutvAnekAna trizade kAna trizat // 18-19 // 'mahAn / indraH / yaH / ojasA / parjanyaH / nImapi pibeti prArthyase / pragatA divasA asyeti pradivaH / chAndasokArassamAsAntaH, 'parAdizchandAsa bahulam ' ityuttarapadAdyudAttatvam / marutvAnityatra pUrvavatsaMhitAyAM rutvAdi // pUrvavedeva grahaNa sAdane / iti caturthe ekonaviMzonuvAkaH. ya AjamAtreNa mahinA itiH mahAbhUti dvayazyA citraavaayaa| 'zukrapAtreNa mAhendraM gRhNAti-mahAniti gAyatryA tripdyaa| ye ojasA balena mahAn indraH / pUrvavadvatvAdi saMhitAyAm / For Private And Personal Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 56 'taittirIyasaMhitA kA. 1. pra. 4. vRSTimA5 Iva / stomairvatsasya vAvRdhe / upayAmagRhItosi mahendrAya' tvaiSa te yonimahendrAya' tvA // 21 // vRSTimAniti vRSTi-mAn / iva / stomaiH / vatsasyA vAvRdhe / upayAmagRhIta ityupyaam-gRhiitH| asi / mahendrAyeti mahA-indrAya / tvA / essH| te / yoniH / mahendrAyeti mahA-indrAya / tvA // 21 // sa indraH, vatsasya vatsasthAnIyasya yajamAnasya RServA vatsanAmnaH, svabhUtaisstomaisstotraiH vAvRdhe vardhatAm / 'chandasi lukiGkiTaH ' iti liT / 'tujAdInAM ' ityabhyAsasya dIrvaH / ka iva ? parjanyo vRSTimAniva yathA vRSTimAn parjanyobhivardhate lokAbhivRDyA tathetyarthaH / vRSTimAnityasya 'hrasvanuGmayAM matup' iti matupa udAttatvam / pUrvavadrutvAdi saMhitAyAm // imAmanudrutyopayAmagRhItosi mahendrAya tveti gRhNAti // eSa te yonirmahendrAya tveti sAdayati // ' idro vRtramahan taM devA abruvanmahAnvA ayamabhUt '* ityAdi brAhmaNam // iti caturthe viMzonuvAkaH. *saM. 6-5.5. For Private And Personal Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 21.] bhaTTabhAskarabhASyopaitA mahA5 indro nRvadA carSaNiprA uta hibahA~ aminassahobhiH / asma'mahAn / indraH / nRvaditi nR-vat / eti / carSaNiprA iti carSaNi-prAH / uta / dvivahue iti dvi-bA~H / aminaH / sobhiriti sahaH-bhiH / asmadriyagityasma-driyak / vAvRdhe / 'bRhatpTaSThapakSe mAhendraM gRhNAti-mahA5 idro nRvaditi . catuSpadayA triSTubhA // mahAnayamindraH yazcarSaNiprAH, carSaNayo manuSyAsteSAM pUrayitA kAmaiH / prA pUraNe, 'Ato maninvanibvanipazca' iti vicpratyayaH / nRvat manuSyavat , yathA manuSyA ArAdhayitRRn kAmaiH pUrayanti tadvat / yadvA-carSaNInAM carSaNavatAmAcAravatAM kAmaiH pUrayitA / samantAdityarthe AkAraH, sarvatra pUrayitA, tasmAnmahAn / yahA-nRvat ekasminniva nare samantAt sarveSvapi lokeSu caraNazIlAnAM pUrayitA, tatoyaM mahAniti / careranipratyayo bahulavacanAtsuDAgamaH / yahA-ruSerAdezca caH ' iti kRperetadrUpam / AGApi kRSyartho vizeSyate / udAtazrute. zvAyamasamasta eva kRpyarthaM vizinaSTi / haviHpradAnAdinA AkarSavatAM vazIkurvatAM kAmaiH pUrayiteti / uta apica dvibarhAH dvayorlokayovRhitaH pravRddhastejasAsminnamuSmizca / baheraniditosunpratyayaH, 'parAdizchandasi bahulam ' / punazca vizeSyate---sa. hobhirbalaiH aminaH aparicchedaH / mAnaM minam / mAtarniSThA, For Private And Personal Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 58 taittirIyasaMhitA [kA. 1. pra. 4. driyagvAvRdhe vIryAyoruH pRthussuka taH kartRbhirbhUt / upayAmagRhItovIryAMya / uruH / pRthuH / sukRta iti su-kRtaH / kartRbhiriti kartR-bhiH / bhUt / upayAmagRhIta ityupayAma-gRhItaH / asi / mahendrAyeti mahAchAndasaM niSThAnatvam / tadasya nAstItyaminaH, na hyasyaitAdRgbalamastIti nizcetuM zakyate / yadvA-sahobhiraminaH saGgataH / ama gatyAdiSu, 'bahulamanyatrApi ' itInacpratyayaH / IdRza indro vIryAya vIryArtham / yadvA-karma vRtravadhAdi tadartham / asmadyak vAvRdhe vardhatAm / 'chandAsa luGkiTa: ' iti liT , tunAditvAddIrghaH / asmAsva*JcatItyasmayak / 'vipvagdevayozca ' ityayAdezaH, kriyAvizeSaNatvAnnapuMsakatvam / asmAbhiryajamAnairdattAni havIMSi gRhItvA vardhatAmiti yAvat / kiJcakartRbhiH paricaradbhiH asmAbhiryajamAnairindraH uruvistIrNo balena, pRthuH prathitassarvatra yazasA, sukRtaH suSThukRtaH vazIkRtazca, bhUt bhavatu / bhavateluGi pUrvavacchapo luk , 'bhUsuvostiGi' iti guNAbhAvaH / yadvA-kartRbhirasmAbhiH sukRtassamyakrutIyamuruH pRthuzca bhavatu / 'suH pUjAyAm ' iti karmapravacanIyatvam / 'svatI pUjAyAm ' iti prAdisamAsaH, tena gatitvAbhAvAt 'sUpamAnAktaH' ityuttarapadAntodAttatvAbhAve avyayapUrvapadaprakRtisvaratvameva bhavati // *ka. kha. ga-asmAna, For Private And Personal Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 22.] bhabhAskarabhASyopetA -59 hai si mahendrAya' tvaiSa te yonimahendrAya' tvA // 22 // kadA cana starIrasi nendra sazcasi dAzuSe / upopennu maghavanbhUya itru indrAya / tvA / eSaH / te / yoniH / mahendrAyeti mahA-indrAya / tvA // 22 // mahAnRvatthSaDizatiH // 21 // 'kadA / cana / starIH / asi / na / indra / sazcasi / dAzuSe / upopetyupa-upa / it / nu / grahaNa sAdane pUrvavadeva // iti caturthe ekaviMzaH. - 'tRtIyasavane AdityaM gRhNAti-kadA cana starIrasIti pathyayA paJcapadayA / yathoktaM-' pathyA paJcabhiraSTAkSaraiH' iti / iyaM tu zaGkumatInAmapathyA, yathoktaM-'ekasmin paJcake chandazzanumatI'* iti / pathyA bRhatI vA jAgatatRtIyapAdatvAt / he indra na kadAcidapi tvaM starIrasi dhanAnAM chAdakosi / ' avitRstRtantrimya I:' itIpratyayaH / kimanAcchAdanamAtrameva ? netyAha-sazcasi dA *piM. 3-55. For Private And Personal Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 60 taittirIyasaMhitA [kA. 1. pra..4. tedAnandevasya' pRssyte| upayAmagRhImaghavanniti magha-vann / bhUyaH / it / nu / te / dAnam / de'vasya' / pRcyate / upayAmagRhIta ityupayAma-gRhItaH / asi / AdityebhyaH / tvA / zuSe, sazcatigItakarmA, dAzuSe havIMSi dattavate sazcasi ditsyaa| 'kriyAgrahaNaM kartavyam ' iti saMpradAnatvam / dAtumiti vA padAdhyAhAraH / dAzuSe dAtuM sazcasi dhanAni dAtuM dAzuSassakAzaM tvameva sazcasi / kimucyate saruddadAsIti-he maghavan tava devasya devanAdiguNayuktasya dAnaM bhUyopyupaSTacyate upagRhyate punaH punarapi samupapAdyate / na saruddattamiti smaryate, kintu punaH punardIyata eveti / ecI samparke / atra bhUya innuta iti caturthaH pAdaH / 'prasamupodaH pAdapUraNe' ityupazabdasya dvivacanam / 'anudAttaM ca' iti dvitIyo nihanyate / icchabdovadhAraNArthaH upapTacyata eva / nuzabdaH prasiddhau ; nanvevaM khalu sarvadA kriyate / nu iti purANavacano vA, purANoyaM tava svabhAvaH / dvitIya icchabdopyarthaH, bhUyopi / dvitIyo nuzabdo hetau, yasmAdevaM tasmAnna kadA cana starIrasIti / tasmAdevaMprabhAvastvamasmAnapyanugRhANetyAziSA samApyate // imAmanudrutyopayAmagRhItosyAdityebhyastveti gRhNAti / 'aditiH putrakAmA '* ityAdi brAhmaNam // *saM. 6-5-6. For Private And Personal Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 22.] bhaTTabhAskarabhASyopetA 61 tosyAdityebhyastvA / kadA cana pra yucchasyujhe ni pAsi janmanI / turIyAditya sarvananta indriyamA 'kadA / cana / preti / yucchasi / ubhe iti / niiti| pAsi / janmanI iti / turIya / Aditya / sava'nam / te / indriyam / eti / tasthau / amRtm| 'zRtAtaMkyena zrINAti---kadA cana pra yucchasIti pathyayaiva pUrvotayA / atra tu tRtIyapAdaH paJcAkSaraH / Adityagraha evAtrAmantryate / he graha kadAcidapi prayucchasi na yucchasi / yucchapramAde / kasyAM cidapyavasthAyAM svakArya prati pramAdaM na karoSItyarthaH / yAgasAdhanameva svakAryamasya / atra dhAtvarthasya nivRtti prazabda AcaSTe, yathA prasmaraNaM prasthAnaM prapUraNamiti / yadvA-kiMzabdotra gamyamAnArtho na prayujyate / kiM kadAcittvaM prayucchasi pramAdyasi, na khalvetatsambhAvyate, sarvadAvahitatvAdityarthaH / tadevAvadhAnaM darzayitumAha-ubhe khalu janmanI vartamAnabhaviSyallakSaNe nipAsi niyamena rakSasi, aihikAdAmuSmikAccAnAdyajamAnaM rakSasItyarthaH / adhunAdityagrahameva caturthasavanatvena rUpayanAmantrayate-- he Aditya / dityadityAdityapatyuttarapadANNyaH' / Adityagraha turIya caturtha caturthasavanAtman / Adityagrahameva caturthaM savanaM rUpayitvA stauti / tRtIyasavanAtprAgevedaM caturthaM savanaM sampadyate, yadidaM tava grahaNamiti / asya ca savanasya savanAntarebhyo viziSTatAmAha-te tava khalvidaM savanamindriyaM indrajuSTam / For Private And Personal Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 62 www.kobatirth.org 6 Acharya Shri Kailashsagarsuri Gyanmandir taittirIyasaMhitA ta'sthAva'mRta'nda'vi / ya'jJo devAnApratye'ti su'mnamAdi'tyAso' bhava'tA [kA. 1. pra. 4 I di'vi / ya'jJaH / de'vAnA'm / pratIti' / e'ti' / su'mnam / Adi'tyAsaH / bhava'ta / mRi'yanta'H / eti' / vR'H / w indriyamindraliGgam ' ityAdinA nipAtyate / indraprItikara mityarthaH / punazca savanaM vizinaSTi - divi Aditye dyuloke vA amRtatvenAtasthau Asthitam / nAsmin mRtaM maraNamasya vA nAstItyamRtam, amaraNaheturityarthaH / ' natro jaramaramitramRtAH ' ityuttarapadAdyudAttatvam / yadvA - divi havirdhAne Atasthau, idaM savanaM havirdhAna eva samApyata ityarthaH / ' dyaurhavirdhAnam ' * iti ca mantravarNaH / ' UDidam' ityAdinA divo vibhaktirudAttA / yadvA- -' tasyai catvAra AdityA ajAyanta iti turIyAdityostyeva sa evAtrAmantrayate // , For Private And Personal imAmanudrutyopayAmagRhItosyAdityebhyastvA juSTaM gRhNAmIti zrINAti / upayAmagRhItosItyasya pUrvatrAmnAtasya uttarayAnayA RcA sambandhaH / ' pazavo vA ete yadAditya Ugdadhi ityAdi brAhmaNam // punarapi tasminneva somaM gRhNAti - yajJo devAnAmiti catuSpadayA triSTubhA / ' tisRbhir RgbhirgRhNAti / iti brAhmaNam // ayaM yajJosmadIyaM dhanaM devAnAM sunaM sukhaM prati eti etu prAmotu sukhaM sampAdayatu / yadvA - ayaM devAnAM yajJaH asmAkaM sukhaM pratyetu siM. 6-5-6. * nA. 2-1-5. Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu 22.] bhabhAskarabhASyopetA mRDayantaH / A vorvAcI suma tirvavRtyAda hozcidyA varivoviarvAcI / sumatiriti su-matiH / vavRtyAt / ahoH / cit / yA / varivovittareti varivovipratyAyayatu / kiJca he AdityAsaH AdityAH asmAnmRDayantassukhayanto bhavata / asun, AmantritasyAvidyamAnatvAttiGantaM na nihanyate / 'chandasyubhayathA' iti zaturArdhadhAtukatve 'adupadezAt ' iti lasArvadhAtukAnudAttatvAbhAvaH / kiJca-vaH yupmAkaM yA sumatiH zobhanAtmikAnugrahaparA matiH sArvAcI asmadabhimukhI AvavRtyAt AvartatAm / vRtervyatyayena parasmaipadam, liGi yAsuT , ' bahulaM chandasi ' iti zapaznuH / arvAgaJcatItyarvAcI, RtvigAdinA kvin, 'aJcatezvopasaGkhyAnam ' iti GIp , 'maktinvyAkhyAna ' ityAdinA sumatizabdasyottarapadAntodAttatvam / punarapi sumatirvizeSyate-yA yuSmAkaM sumatiH aMhoH hananazIlasya durAtmanaH cit svavacchetrI / chideH kartari vip , AdivarNavyatyayaH / hantItyaMhuH, hanterauNAdika upratyayaH / Adyo hakArontevatiSThate, nakArasyAnusvAraH / yadvA-ahi gatau, sa eva pratyayaH / gatyarthAzca buddhyarthAH / puruSasya yA cit cetiH / cetateH kvip / jJAtA hi matissumatirbhavatIti bhAvaH / vyutpattidvayepi cicchabdasyAnudAttatvaM mRgyam / atha brUmaH-ciditi nipAtaH cAditvAdanudAttaH, avadhAraNe varta te, ivArthe vA / aMhoreva jJAturiva vA yA matiH sA AvartatAmiti / varivovittarA ca yA matirasat bhavet / asterleDantasya aDAgamaH / sA Avarta For Private And Personal Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 64 'taittirIyasaMhitA kA. 1. pra. 4. tarAsat / vivasva AdityaiSa te somapIthastena mandasva tena tRpya t-tarA / asat / vivsvH| Aditya / essH| te| somapItha iti soma-pIthaH / tena / mandasva / tAmiti / varivo dhanaM, tasya vedayitrI lambhayitrI varivovit / vindateya'ntAtvipi, 'bahulaM saMjJAchandasoH' iti Niluk , tatotizAyane tarappratyayaH / jJAtureva hi matirvarivovittarA bhavati / tasmAdyA IdRzI matirbhavati sA sumatirasmAnAvartatAmiti // imAmanudrutyopayAmagRhItosyAdityebhyastveti gRhNAti // 'enamupAMzusavanena zrINAti-vivasva iti // he vivasvaH, viva iti dhananAma, tadvAnvivasvAn 'tato vivasvAnAdityojAyata '* iti ya ucyate / razmilakSaNairdhanaistadvAn / 'matuvasoH' iti rutvam / Aditya aditeH putra / ' nAmantrite samAnAdhikaraNe' iti pUrvasyAvidyamAnatvaniSedhAdvitIyaM nihanyate / eSa te tava somapIthaH somapAnam / 'pAtRtudivaci' ityAdinA thakpratyayaH / tenAnena mandasva mAdayasva tava bhrAtRn / 'tasyai catvAra AdityA ajAyanta '* iti catvAra AdityA babhUvuH, teSAM caiko vivasvAn, ya ihAmantryate / 'yoto jAyAtA asmAkaM sa ekosat '* ityaditiM prathamajA AdityAH prArthayAMcakrire / tasmAnmandasveti mAdayasveti vyAkhyAyate / madiratutimodamadasvamagatiSu / tena somapIthena tvamapi tRpya tRpto bhava / te tava . *saM-6-5-6. For Private And Personal Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 22.] bhabhAskarabhASyopetA 65 tRpyAsma' te vayaM tarpayitAro yA divyA vRSTistayAM tvA zrINA mi // 23 // tena / tRpya / tRpyAsma / te| vayam / tapAyatAraH / yA / divyA / vRSTiH / tayA / tvA / zrINAmi // 23 // vassaptavizatizca // 22 // tarpayitAro vayamapi tRpyAsma tRptA bhUyAsma / AziSi liG, tiGaH paratvAnna nihinyate / kiJca-yA divyA vRSTiH / divamarhatIti 'chandasi ca ' iti yatpratyayaH / nanu ' mantre vRSa ' iti tina udAttatvena bhavitavyam / bhAvyaM bhAve ktinaH, iha tu karaNe ktin / tayA he soma tvAM zrINAmi mizrayAmi / nanUpAMzusavanena zrINAtItyuktaM, tatkathaM vRSTayA zrIyata. iti / naiSa doSaH, 'vRSTikAmasya zrINIyAt '* iti zrayaNasya vRSTihetutvAdabhedopacAraH, vRSTihetunopAMzusavanena zrINAmIti yAvat / 'yadi tAjakpraskandet '* ityAdi brAhmaNam // iti caturthe dvAviMzaH. *saM. 9-5-6. For Private And Personal Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir "66 taittirIyasaMhitA [kA. 1. pra. 4. vAmamadya savitarvAmamu zvo divedive vAmamasmabhya saaviiH| vAma sya hi kSayasya deva bhUraiyA dhiyA 'vAmam / adya / savitaH / vAmam / u / zvaH / diverdiva iti dive-dive / vAmam / asmabhyamityasmabhyam / saaviiH| vAmasya / hi| kSayasya / deva / bhUraiH / ayA / dhiyA / vAmabhAja iti _ 'antaryAmapAtreNa sAvitramAgrayaNAdgRhNAti-vAmamadya savitariti catuSpadayA triSTubhA // vAmamuzva iti prathamaH pAdassamApyate / he savitaH adya asminnahani yahAmaM vananIyaM maGgaLaM tadeva sAvIriti vakSyamANena sambandhaH / vAmamuzvaH AgAminyapyahani vAmameva / ukArassamuccaye, zvopIti / avadhAraNe vA, vAmameveti / / kiM bahunA-divedive ahanyahani asmabhyaM vAmameva sAvIH suSTu preraya anujAnIhItyarthaH / SUG preraNe, 'chandasi luGkiTaH' iti luGi 'bahulaM chandasyamAGayogepi ' ityaDabhAvaH / divediva iti saptamyarthe caturthI, 'uDidam' iti vibhaktayudAttatvam / tAdarthe vA caturthI, divasAya sarvadivasArtha maGgaLasya anujJAM kuru / kiJca-ayA dhiyA anayA buddhyA vAmaprAptimAzAsAnayA, tAdRzyA vAmabhAjassyAma tAdRzyA vAma bhanAma / kIdRzam ? vAmasya sarvAGgINamaGgalasya bhUreranalpasya kSayasya nivAsasya / 'kSayo nivAse' ityAdyudAttatvam / IDa For Private And Personal Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir bhabhAskarabhASyopetA anu. 23.] 7 vAmabhAjassyAma / upayAmagRhI 'tosi devAya tvA savitre // 24 // vAma-bhAjaH / syAma / 'upayAmagRhIta ityupayAma-gRhItaH / asi / devAya / tvA / savitre // 24 // vAmaM caturvizatiH / / 23 // zasya nivAsasya yadvAmaM tadbhAnassyAma he devA dhanadhAnyapazuputrapautrAdisamRddhimahAbhAgyavantassyAmetyarthaH / idamaH parasya tRtIyaikavacanasya 'supAM suluk ' iti yAjAdezaH, 'uDidam ' ityAdinodAttatvam / dhiyeti tu 'sAvekAcaH ' iti vibhakterudAttatvam / vAmaM bhajantIti vAmabhAjaH / bhavipratyayaH / kSayamapekSamANasyApi gamakatvAtsamAsaH, yathA devadattasya gurukulamiti / devabhUreriti tRtIyapAdAvasAnam // . "imAmanudrutya upayAmagRhItosi devAya tvA savitra iti gRhNAti / 'eSa vai gAyatro devAnAm '* ityAdi brAhmaNam ; 'vizve devAstRtIya savanaM nodayacchan '* ityAdi ca // iti caturthe trayoviMzaH. *saM. 6-5-7. For Private And Personal Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 68. taittirIyasaMhitA kA. 1: pra. 4. adabdhebhissavitaH pAyubhiSTva5 zivebhiradya pari pAhi no gayam / hiraNyajihvassuvitAya navya'se rakSA 'adbdhebhiH|svitH|paayubhiriti paayu-bhiH| tvam / shivbhiH| adya / parIti / pAhi / nH| garyam / hiraNyajihva iti hiraNya-jihvaH / suvitArya / navya'se / rakSa / mAkiH / naH / aghazasa . 'sAvitrasyaiva grahaNavikalpaH pUrveNa saha vikRtyarthaH-adabdhebhiriti catuSpadayA triSTubhA // he savitaH adya asminnahani naH asmAkaM gayaM gRhaM paripAhi sarvato rakSa adabdhebhiH adabdhaiH kenApyahiMsitaiH, kvacidapyapratihatairvA, pAyubhiH pAlanaiH prajAnAM rasAnAm / tribhirvArazmaya ucyante / zivebhirizavaizzAntakaluSaiH pAvanairiti yAvat / 'bahulaM chandasi' ityaisabhAvaH / pAyubhirityatra 'kRpAvAni' ityAdinoNpratyayaH, 'yuSmattattatakSuSvantaH pAdaM ' iti saMhitAyAM bhisassakArasya Satvam / evamaihikabhogA sthAnagRhasya rakSA prArthitA / AmuSmikasukhasthAnamadhunA prArthayatesuvitAya suSTu itAya prAptAya sthAnAya, sukatena prAptAyeti yAvat / 'tanvAdInAM chandasi bahulam' ityuvaGAdezaH, 'sUpamAnAttaH' ityuttarapadAntodAttatvam / navyase navatarAya sarvadAbhinavAya / Iyasuna IkArasya yakArasya vA chAndaso lopH| khi-kasukha. *kha-prajAnAM ra[sa]syAnAM. sya yakArazcAndasa: For Private And Personal Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 24.] bhaTTabhAskarabhASyopetA mAkinoM aghazasa Izata / upayAmagRhItosi de'vAya' tvA savi tre // 25 // ityagha- saH / Izata / upayAmagRhIta ityupayAma-gRhItaH / asi / devAya / tvA / savitre // 25 // ada'bdhabhistrayovizatiH // 24 // IdRzamasmadIyaM svargasthAnaM rakSetyarthaH / hiraNyajihvastvaM, rasAharaNasAdhanatayA jihvAsthAnIyA razmayo jihvA ucyante, hiraNyasvabhAvAH kramaNazIlAH jihvA yasya tAdRzastvaM rakSa / harya gatikAntyoH, 'harya teH kanyan hira ca' iti kanyanpratyayaH / kiJcanaH asmAkaM kazcidapyaghazaMsaH aghe zaMsanamabhilASo yasya tAdRzo mAkirIzitA mA IziSTa / mAkiriti chAndasa upajanaH ; nipAtAntaraM vA, yathAha gaNakAraH-'yatra mAkinakirnabha' iti / ISTerlaGi vikaraNavyatyayena cleraGAdezaH / 'anudAtte ca kudhapare / iti saMhitAyAM prakRtibhAvaH / 'dvayacotastiGaH' iti rakSetyasya dIrghaH / itthaM prArthayamAnAnAmasmAkaM na kazcidapyaniSTakRtsyAdityarthaH // 'upayAmagRhItosItyAdi pUrvavat // iti caturthe caturviMzonuvAkaH. For Private And Personal Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 10 taittirIyasaMhitA [kA. 1. pra. 4. hiraNyapANimUtaye savitAramupa hvaye / sa cetA devA padam / upayAmagRhItosi devArya tvA savi tre // 26 // 'hira'NyapANimiti hira'Nya-pANim / uutye| savitAram / upeti / hvaye / saH / cetto / devA / pdm| upayAmagRhIta ityupayAma-gRhItaH / asi / devArya / tvA / savitre // 26 // hiraNyapANiM caturdaza // 25 // 'punazca sAvitraM gRhNAti-hiraNyapANimiti tripadayA gAyatryA // pUrvavadvikalpa eva / hiraNyasya vikAraH kaTakakeyUrAGgalIyAdIni AbharaNAni pANyoH yasya sa hiraNyapANiH / samudAyavikAraSaSThayA bahuvrIhirvAcottarapadalopazca / yadvA-rasaharaNazIlAH pANayo razmayo yasya / hitaramaNIyapANirvA / taM hiraNyapANi savitAramupahvaye manasA upetyAhvayAmi utaye avanAya tarpaNAya vA / 'UtiyUti ' iMti ktina udAttatvam / kaH punastasya vizeSa ityAha-sa hi devassavitA asmAkaM padamAspadaM sthAnamityarthaH / kIdRzaH? cettA jJAtA, rakSAvidhAnopAyajJaH / sAdhukAriNi tran, vyatyayeneDabhAvaH / devatA cAsmAkam // upayAmagRhItosItyAdi pUrvavat // iti caturthe paJcaviMzaH. For Private And Personal Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 26.] bhabhAskarabhASyopetA 71 suzAsi supratiSThAno bRhadukSe nama eSa te yonirvizvebhyastvA deve bhyH|| 27 // 'suzarmeti su-zarmA / asi / supratiSThAna iti su-pratiSThAnaH / bRhat / uksse| nmH| essH| te| yoniH / vizvebhyaH / tvA / devebhyaH // 27 // _suzarmA dvAdaza // 26 // 'savitRpAtreNa vaizvadevaM kalazAdgRhNAti-suzarmeti yajuSA // vaizvadevo gaNa ucyate / suzarmA susukhaH zobhanagraho vA tvamAsa / 'sormanasI' ityuttarapadAdyudAttatvam / supratiSThAnaH zobhanaM pratiSThAna pratiSThA yajJAkhyA yasya tvam / yadvA-suSTu pratiSThanti sarve yAgAbhinivRttidvAreNeti supratiSThAnaH / 'manktinvyAkhyAna' ityAdinA uttarapadAntodAttatvamakArakAdAvapi bhaviSyati / tasmai tubhyaM ukSe sekte vRSTimutpAdayitre / 'sAvekAcaH' iti caturthyA udAttatvam / idaM bRhannamaH / 'nanabhyAm ' ityuttarapadAntodAttatvam / annaM somAkhyaM gRhyate tvadartha gRhNImaH / yadvA-soma evocyate, he soma suzAsItyAdi samAnam / tAdRzastvaM bRhannamaH prabhUtamannaM adanIyamasmai ukSe vaizvadevAya gaNAya gRhyasa iti // eSa te yoniH ityAdi vyAkhyAtaprAyam / 'vaizvadevyo vai prajA vaizvadevaH kalazaH '* ityAdi brAhmaNam // iti caturthe SaDDizaH. __ *saM. 6-5-7. For Private And Personal Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 72 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir taittirIyasaMhitA bRha'spati'su'tasya ta indo indri'yAva'taH' patnI'vantaM' grahaM gRhNAmyagnA 33 pa - [kA. 1. pra. 4. 'bRha'spati'suta'syeti' bRha'spati' su'ta'sya' / te' / i'ndro' iti' / i'ndri'yAva'ta' ito'ndri'ya - va'ta'H / patnI - vanta'mati' patnI'va'nta'm / graha'm / gR'hma'Ami' / For Private And Personal " 'upAMzupAtreNa pAtnIvatamAgrayaNAdgRhNAti -- bRhaspatisutasyeti // uttarayA juhoti / tatra prathamA tripadA gAyatrI, dvitIyA dvipadA SoDazAkSarA svAhAkArAntA svayaM yajuH / tatrAmA 33 patnIvA3 ityubhayatrApi ' dUrAdbhUte ca ' ityudAttaplutaH, ecopragRhyasyAdUrAddhUte pUrvasyArdhasyottarasyedutau ' iti pUrvasya plutavikAra ikAraH / sa ca chandassaGkhyAne nAdriyate, uttarasya patnIvA ityasya ' matuvasoH ' iti rutvam, dvayorapi SASThikamAmantritAdyudAttatvam, dvitIyasyApi pUrvasyAvidyamAnatvAt lutasyodAttasyAsiddhatvAt varjyamAnasvareNa nivRttiH / tatra bRhaspatisutasyeti prathamA vyAkhyAyate / soma ucyate / indo soma te tava bRhaspatisutasya bRhaspatinA brahmaNaiva sutasya / yadvA -- bRhato mahato yajJAkhyasya karmaNaH patyA pAlayitrA yajamAnena sutasyAbhiSutasya / 6 tRtIyA karmaNi' iti pUrvapadaprakRtisvaratvam, pUrvapadaM ca vanaspatyAdi, tasyaca suddharAvuktau tatra vRttiviSaye bRhacchanda AdyudAttaH / indriyAvataH vIryavataH / ' mantre somAzvendriyavizvadevyasya matau ' iti dIrghaH / tavaikadezena patnIvantaM grahaM gRhNAmi / 'chandasIra:' iMti matupo vatvam // Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 28.] bhabhAskarabhASyopetA 73 tnIvAssadevena tvaSTA soma piba svAhA // 28 // harrirasi hAriyojano hA~ssthAtA 'agnA33 / patnIvA3 iti patnI-vA3: / sajUriti sa-jUH / devena / tvaSTrA / soma'm / piba / svAhA // 28 // bRhaspatisutasya paJcadaza // 27 // 'hariH / asi / hAriyojana iti hAri atha dvitIyA-he agne patnIvan devena tvaSTrA sajUH samAnaprItiH / nAsya pAnenvayaH / 'sasajuSoH' iti rutvam / somaM piba / dvau pratyekamucyete / svAhA svAhutamidaM tavAstu / 'devA vA itaitaH patnIH '* ityAdi brAhmaNam, 'sa somo nAtiSThata strIbhyo gRhyamANaH '* ityAdi ca // iti caturthe saptaviMzaH. 'hAriyojanaM gRhNAti-harirasIti // soma evocyate / haririndraH sa eva tvamasItIndrAtmanA somasstUyate / yahA-harihartA abhimatAnAM zreyasAmAhartA tvamasi / hAriyojanaH, hariH azvavizeSaH yojano vAhanaM yasya sa hariyojanaH indraH, tasya svabhUtaH *saM. 6-5.8. For Private And Personal Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 74 taittirIyasaMhitA kA.1. pra.4. vajrasya bhartA pRH pretA tasya te deva some'STayajuSasstutastomasya za stokyasya harivantaM grahai gRhNAmi yojanaH / haryoH / sthatA / vajrasya / artA / pRzH / pretA / tasya / te / deva / soma / iSTaya'juSa itISTa-yajuSaH / stutastoma'syeti stuta-stomasya / zastokthasyoti zasta-ukthasya / harivanta hAriyojanaH, aindrosItyarthaH / haryoH sthAtA, horazvayoH sthAtA, indrarUpatvAt , haribhyAM bhakSitaRjISarUpatvAhA / vajasya bhartA dhArayitA indrarUpatvAdeva / ebheH pretA, pRznerannasya yAgasAdhanadvAreNa pretA prerayitA prApayitA vA / prIG tarpaNe / he soma deva tasya tAdRzasya te tava iSTayajuSaH adhvaryubhiryajJe iSTAni viniyuktAni sarvANi yajUMSi prAyeNa tvatsaMskArArthAnIti iSTayajuSTam / stutastomasya udgAtRbhizca stutAsstomAH stotrANi tvadarthamiti stutastomatvam / zastokthasya hotRbhizzastAnyukthAni zastrANi tvadarthamiti zastokthatvam / yadvendrarUpatvAtsarvamupapadyate / tasya tava vizeSa*saMskArasaMskRtasya harivantaM harimantaM grahaM gRhNAmi, AgrayaNasthAlIgatasya sarvasyA gRhyamANatvAt / tasyetyantyAt [syetyAdeH ?] karmaNi SaSThayantatvAttAdRzaM harivantaM indravantaM grahaM gRhNAmIti / 'chandasIraH' iti matupo vatvam / *ga-homazeSa. ka-sarvasya grahasya. For Private And Personal Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 28.] bhaTTabhAskarabhASyopetA 15 harIsstha haoNrdhAnAssahasomA i ndrIya svAhA // 29 // miti hari-vantam / graham / gRhNAmi / harIH / stha / haryoH / dhAnAH / "sahasaumA iti sahasomAH / indrAya / svAhA // 29 // hariSSaDizatiH // 28 // dhAnAbhizzrINAti-harIH stheti // haribhyAM tahAnindro lakSyate / tatastAdRzendrAtma*tayA dhAnAsstUyante / tata indrapriyatayA indrAbhedena stutiH / yadvA--azvAtmatayA dhAnAsstUyante / indrArthaM he dhAnAH harIH stha / kiJca-horazvayordhAnAstha harivata indrasyeti bhAvaH / -- indro vRtramahan tasya zIrSakapAlamudaubjat ityAdi brAhmaNam // "juhoti-sahasomAH somena sahitAH / "vopasarjanasya ' iti pAkSikatvAtsabhAvAbhAvaH / he dhAnA IdRzyo yUyamindrAya svAhA svAhutAstha // iti caturtheSTaviMzonuvAkaH. - *ga-dRzendrAyatta. ka-indrapItasyeti. saM. 6-5-9. For Private And Personal Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 76 www.kobatirth.org taittirIya saMhitA Acharya Shri Kailashsagarsuri Gyanmandir agna AyUSa pavasa A suvorja - miSaM' ca naH / A're bA'dhasva ducchunAm / u'Sa'yA'magR'hItosya'gnaye' tvA' teja'sva'ta e'Sa te' yoni'ra'gnaye' tvA' teja'sva'te // 30 // *saM. 1-3-142 N 1 'agne' / AyuSi / vase / eti' / suva' / Urja'm / iSa'm / ca' / naH / Are / bAdhasva' / du'cchunA'm / u'pa'yA'magR'hIta' ityu'paya'ma- gRhI'taH / a'si' / a'gnaye' / tvA' / teja'sva'te / e'SaH / te' / yoni'H / a'gnaye' / tvA' / teja'sva'te // 30 // 3 I ag AyUSi' tryo'vizatiH // 29 // 6 'athAtigrAhyANAmAyaM gRhNAti --- ana AyUMSati gAyatryA // vyAkhyAtA ceyam ' tvamagne rudraH ' * ityatra I devA vA indriyaM vIryaM vyabhajanta tato yadatyaziSyata ' + ityAdi brAhmaNam, apyaniSTome grahItavyA: " ityAdi ca / he ane AyUMSi pavasva UrjaM rasaM iSamannaM ca naH asmabhyamAsuva Anaya duchunAM daurgatyaM cAsmAkamAre dUre bAdhasvati // 6 2- grahaNasAdanamantrI gatI // iti caturthe ekonatriMzonuvAkaH. [kA. 1. pra. 4. For Private And Personal sa. 6-6-8. Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 30. ] www.kobatirth.org bhaTTabhAskarabhASyopaitA u'ttiSTha'nnoja'sA sa'ha pI'tvA zia've'SayaH / soma'mindra camU sutam / u'pa'yA'magR'hIto'sIndrA'ya' tvauja'svata e'Sa te' yoni'rindrA'ya' tvaja'svate // 31 // Acharya Shri Kailashsagarsuri Gyanmandir 'u'ttiSTha'nnityu't tiSThan' / oja'sA / sa'ha / pI'tvA / zi iti' / a'veSa'ya' soma'm / i'ndra' / ca'mU iti' / su'tam / u'pa'yAmagRhIta' ityu'payAma - gRhI'ta'H / a'si' / indrA'ya' / tvA' / oja'sva'te / e'SaH / te' / yoni'H / indrA'ya' / tvA' / ojasvate // 31 // iti caturthe triMzonuvAkaH. 77 u'ttiSTha'nnekA'vizzatiH // 30 // 'athaindraM gRhNAti -- uttiSThanniti gAyatryA // he indra sutamabhiSutaM somaM pItvA ojasA balena mahatA saha uttiSThan zi / hanU / kIdRgbhUte ? camU adanakaraNabhUte avepayaH vepaya AcUSaNikAntAM tRptiM janayan hanuyugaLaM cAlaya / camu chamu adane, auNAdika UpratyayaH // 2- " grahaNasAdane vyAkhyAte // For Private And Personal Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 78 taittirIyasaMhitA [kA.1. pra.4. *taraNirvizvadarzato jyotiSkadesi sUrya / vizvamA bhAsi rocanam / 'taraNiH / vizvadaRzata iti vishv-dshtH| jyotiSkRditi jyotiH-kRt / asi / sUrya / vizvam / eti / bhAsi / rocanam / ___ 'atha sauryaM gRhNAti-taraNiriti gAyatrayA // kecidAhurekatrizoyamanuvAkosminpradezedhyetavya iti / anye tu yathAmnAtenaiva sauryotigrAhyo gRhyate, nAvazyakamatrAdhyayanamityAhuH // taraNiH kSipragAmI pApAnAM tArayitA vA / tarateranipratyayaH / vizvadarzataH vizvaM darzayitavyaM yasya saH vizvadarzataH / dRzerauNAdikotacpratyayaH, 'bahuvrIhau vizvaM saMjJAyAm ' iti vizvazabdasyAntodAttatvam / yahA-vizvasya darzayitA vizvadarzataH / vyatyayena pUrvapadAntodAttatvam / jyotipkRt jyotiSaH prakAzasya kartA utpAdayitA / yahA-jyotiSAM grahanakSatrAdInAM kartA udbhAvayitA, tvadadhInaprakAzatvAtteSAm / yathAhuH___ 'sUryAbhimukhAni dIpyante ' iti / he sUrya IdRzastvamasi satvaM vizvaM rocanaM prakAzakaM grahanakSatrAdikaM suSumnAkhyena razminAnupravizya AbhAsi dRzyase lokena, tAni vA prakAzayasi, tasmAducyate 'jyotiSkRdasi ' iti // 2-grahaNasAdane gate / na tvAmnAtamityuktam // (iti caturthe ekatriMzaH.) *AdAvevaMcihnitA anuvAkASaDapyatrAnAmnAtA iti bhaTTabhAskaramitrairucyate / tathApyeteSu prathamonuvAkaH pradarzanArthamevAtra vyAkhyAtaH // For Private And Personal Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 33.] bhaTTabhAskarabhASyopetA 79 upayAmagRhItosa sUryAya tvA bhrAjaisvata eSa te yonissUryAya tvA bhrAja'svate // 32 // *A pyAyasva madintama soma vizvAbhirUtibhiH / bharvA nassaprathastamaH // 33 // IyuSTe ye pUrvatarAmapazyanvyucchantIupayAmagRhIta ityupyaam-gRhiitH| asi / sUryAya / tvA / bhrAja'svate / eSaH / te / yoniH / sUryAya / tvA / bhrAjasvate // 32 // ___ taraNirvizatiH ( // 31 // ) eti / pyAyasva / madintama / somaM / vizvAbhiH / UtibhirityUti-bhiH / bhava / naH / saprathastama iti sprrthH-tmH|| 33 // A pyAyasva nava ( // 32 // ) IyuH / te / ye / pUrvatarAmiti pUrva-tarAm / apazyann / vyucchantImiti vi-ucchantIm / *AdAvevaMcihnitA anuvAkASSaDapyatrAnAmnAtA iti bhaTTabhAskaramitrairucyate / For Private And Personal Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 80 www.kobatirth.org taittirIya saMhitA Acharya Shri Kailashsagarsuri Gyanmandir [kA. 1. pra. 4. muSaM martyAMsaH / a'smAbhi'ru' nu pra'ti'cakSyA'bhU'do te ya'nti' ye a'pa' rI'Su' pazya' // 34 // * jyoti'SmatIM tvA sAdayAmi jyotiSkRte' tvA sAdayAmi jyoti'rvida' tvA sAdayAmi' bhAsva'tIM tvA sAdayAmi jvalantIM tvA sAdayAmi malmalA For Private And Personal 1 u'Sasa'm / matyasaH / a'smAbhiH' / u' / nu cakSyeti' prati-cakSyA' / a'bhU / ya'nti'i / ye / a'pa'rISu' / pazyAn // 1 34 // IyurekAnna vizatiH ( // 33 // ) jyoti'SmatIm / tvA' / sAyAmi' / jyoti'SkRta'mati' jyotiH - kRta'm / tvA' sada'yAsi' / jyoti'rvida'mati' jyotiH - vida'm / tvA' / sA'AdyAmi' / bhAsva'tIm / tvA' / sa'yAsi' / jvarlantIm / tvA / sAdyAmi' / ma'lma'lAbhava'ntI'mati' malmalA - bhava'ntIm / tvA / sAdayAmi / dIpya - * AdAvevaMcihnitA anuvAkASSaDapyatrAnAmnAtA iti bhaTTabhAskaramizrairucyate / / pra'ta iti' / te / I Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 35. bhabhAskarabhASyopetA 81 bhavantIM tvA sAdayAmi dIpyamAnAM tvA sAdayAmi rocamAnAM lA sAdayAmyaja'srAM tvA sAdayAmi bRhajjyotiSaM tvA sAdayAmi bodhayantIM tvA sAdayAmi jAgratI tvA sAdayAmi // 35 // *prayAsAya svAhA'yAsAya svAhA vidyAsAya svAhA saMyAsAya svAhomAnAm / tvA / sAdayAmi / rocamAnAm / tvA / sAdayAmi / ajasrAm / tvA / saadyaami| bRhajjyotiSamiti bRhat-jyotiSam / tvA / sAdayAmi / bodhayantIm / tvA / sAdayAmi / jAgratIm / tvA / sAdayAmi // 35 // jyotiSmatI SaTrizat ( // 34 // ) prayAsAyeti pra-yAsAya / svAhA / AyAsAyetyA-yAsArya / svAhA / viyAsAyati vi-yA *AdAvevaMcihnitA anuvAkApaDapyatrAnAmnAtA iti bhaTTabhAskaramitrairucyate / 11 For Private And Personal Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 82 taittirIyasaMhitA kA. 1. pra. 4. dyAsAya svAhAvayAsAya svAhA zuce svAhA zokAya svAho tapyatvai svAhA tarpate svAhA brahmahatyAyai svAhA sarvasmai svAhA // 36 // citta5 santAnena bhavaM yaktA rudraM ta nimnA pazupati, sthUlahRdayenAgni sAya / svAhA / saMyAsAyati saM-yAsAyaM / svAhA / udyAsAyetyut-yAsAyaM / svAhA / avayAsAyetyava-yAsAya / svAhA / zuce / svAhA / zokAya / svAhA / tapyatvai / svAhA / tapate / svAhA / brahmahatyAyA iti brahma-hatyAyai / svAhA / srvsmai| svAhA // 36 // prayAsAya caturvizatiH ( // 35 // ) cittam / santAneneti saM-tAnena / avam / yanA / rudram / tanimnA / pazupatimiti pazupatim / sthUlahRdayeneti sthUla-hRdayena / agnim| hRdayena / rudram / lohitena / zarvam / matasnA *AdAvevaMcihnitA anuvAkASSaDapyatrAnAmnAtA iti bhaTTabhAskaramitrairucyate / For Private And Personal Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 37.] bhabhAskarabhASyopetA 83 hRdayena rudraM lohitena zarva matasnAbhyAM mahAdevamantaHpArzvanauSiSThahana! ziGgInikozyAbhyAm // 37 // A tiSTha vRtrahanrathai yuktA te brahmaNA hrii| arvAcIna su te mano grAvA bhyAm / mahAdevamiti mahA-devam / antaHpAtrenetyantaH-pArthena / oSiSThahamityauSiSTha-hanam / ziGgInikozyAbhyAmiti ziGgI-nikozyAbhyAm // 37 // cittamaSTAdaza ( // 36 // ) 'eti / tiSTha / vRtrahanniti vRtra-hann / ratham / yuktA / te / brahmaNA / harI iti / arvAcInam / sviti / te / manaH / grAvA / kRNotu / vagnunA / _ 'SoDazinaM gRhNAti-AtiSThetyanuSTubhA // he vRtrahana rathamAtiSTha | yasmAtte tava svabhUtau harI azvau brahmaNA mantreNa yuktA yuktau / 'supAM suluk ' ityAkAraH / tasmAdrathamAtiSThati / kiJca te tava manaH arvAcInaM asmadyajJAbhimukhaM grAvA abhiSavAzmA sukaNotu suSTu karotu vanunA vacanIyena zravaNIyenAbhiSavazabdena // For Private And Personal Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 84 taittirIyasaMhitA kA. 1. pra. 4. kRNotu vAnA / upayAmagRhItosIndrAya tvA SoDazina eSa te yonirindrIya tvA SoDazine // 38 // indramiddharIM vahatopratidhRSTazavasa'upayAmagRhIta ityupayAma-gRhItaH / asi / indrAya / tvA / SoDazine / eSaH / te / yoniH / indrAya / tvA / SoDazine // 38 // A tiSTha padizatiH ( // 37 // ) // 31 // 'indram / it / harI iti| vhtH| apratidhRSTa 2-*grahaNasAdane vyAkhyAte / SoDazinaH SoDazena stotreNa zastreNa ca tahAnindrapSoDazI / ' prajApatirdevebhyo yajJAnvyAdizatsa riricAnomanyata sa yajJAnAM SoDazadhA '* ityAdi brAhmaNam // iti caturthe ekatriMzonuvAkaH. 'tasminneva mAdhyaMdinasavane gRhNAti---indramityanuSTubhA // ' sakne savanebhi gRhNAti '* ityAdi brAhmaNam / indramit indrameva apratidhRSTazavasaM kenApyapradharSitabalam / harI azvau yajJamupavahataH yajJasya *saM. 6-6-11. For Private And Personal Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. (38) 32. ] www.kobatirth.org bhaTTabhAskarabhASyopetA Acharya Shri Kailashsagarsuri Gyanmandir mRSI'NAM ca stu'tIrupa' ya'jJaM ca' mAnu'SANAm / upayAmagRhItosIndrA'ya tvA SoDa'zina' e'Sa te' yoni'rindrA'ya tvA SoDazine // 39 // zavasa'mityapra'tidhRSTa- za'vasa'm / RSI'NAm / ca / stu'tIH / upeti' / ya'jJam / ca' / mAnu'SANAm / u'pAmagR'hIta' ityu'payA'ma-gRhI'ta'H / a'si' / indrA'ya' / tvA' / So'Da'zine' / e'SaH / te' / yoni'H / indrA'ya / tvA' / SoDa'zine // 39 // geziocarnarzna: (1351) 113211 85 samIpaM prApayataH / RSINAM manuSyANAM ca stutI: stotrANi upavahataH yatra yatra te stuvanti tatra sarvatra prApayataH / yadvAindraM harI azvau yajJaM prApayataH RSINAM ca manuSyANAM ca stutaya indrameva yajJasamIpaM prApayanti yathAsau yajJasamIpamAgacchati tathA te amuM stuvantItyarthaH / vyatyayena prathamAsthAne dvitIyA / ' manorjAtau ' iti manuzabdAdaJ SugAgamazra // - grahaNasAdane teM // iti caturthe dvAtriMzonuvAkaH. For Private And Personal - Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 86 taittirIyasaMhitA kA. 1. pra. 4. asAvi soma indra te zaviSTha dhRSNuvA gahi / A tvA pRNaktindriya5 rajassUrya na rshmibhiH| upayAmagRhItosIndrIya tvA SoDazina eSa te yonirindrIya tvA ssoddshinai||40|| 'aAvi / somaH / indra / te / zaviSTha / dhRSNo / eti / gahi / eti / tvA / pRNaktu / indriyam / rajaH / sUryam / na / razmibhirita razmi-bhiH / upayAmagRhIta ityupyaam-gRhiitH| asi / indrAya / tvA / SoDazine / eSaH / te / yoniH / indrAya / tvA / SoDazine // 40 // ___ asAvi saptavizatiH ( // 39 // ) // 33 // 'tasminneva tRtIyasavane gRhNAti-asAvItyanuSTubhA // he indra zaviSTha balavattama / zavasvacchabdAdiSTani 'vinmatolRk ' iti matupo luk , 'TeH' iti TilopaH / he dhRSNo zatrUNAM dharSayitaH / 'sigRdhidhRSikSipeH kruH' iti krupratyayaH / Agahi Agaccha asmadyajJam / gamezzapo luk / kasmAdevamucyasa iti cet ? tvadarthamayaM somo'sAvi abhiSutastasmAdAgaccheti / kiJca-indriyaM vIrya somapAnena ca prabhUtatAM gataM tvAmApTaNaktu ApUrayatu / sUryamiva raja udakaM yathA razmibhirdhArabhUtaiH sUryamApUrayati / 5-*grahaNasAdane samAne // iti caturthe trayastriMzonuvAkaH, For Private And Personal Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. (40) 34.] bhaTTabhAskarabhASyopetA 87 sarvasya pratizIvarI bhUmistvopastha Adhita / syonAsmai suSadA bhava yacchasmaii zarma saprathAH / upayA'sarvasya / pratizIvarIti prati-zIvarI / bhUmiH / tvA / upastha ityupa-sthe / eti / adhit| syonA / asmai / suSadeti su-sadA / bhava / yacche / asmai / zarma / saprathA iti sa-prathAH / 'ataH paraM SoDazigrahaNamantrAH pUrvaissaha vikalpyante / tatra prathamA-sarvasyetyanuSTup // sarvasya bhUtajAtasya pratizIvarI pratyekaMsukhena zayanAdhikaraNabhUtA / zeterauNAdike kvaracyuttarapadAdyudAttatvam / yadvA-zayAnasya sarvabhUtajAtasya pratizayanaM pratimukhaM zayanaM bAlasya jananIva karotIti pratizIvarI / 'anyebhyopi dRzyate' iti kvanip , 'vanoraca ' iti DIbephau / he indra IdRzI bhUmistvAmupasthe Adhita AdadhAtu sthApayatu / he bhUme yA tvamasi asmai indrAya yajamAnAya vA syonA sukhA suSadA sukhAsanabhUtA ca bhava / kiJca-asmai zarma zaraNaM sukhaM vA yaccha dehi / saprathAH sarvatra prathitA vistIrNA / chAndasassarvasya sabhAvaH / prathayA sahiteti vaa| bahuvrahiau 'parAdizchandasi bahulam ' ityuttarapadAdyudAttatvam // For Private And Personal Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 88 tottarIyasaMhitA [kA. 1. pra. 4. wwwmmmmm magRhItosIndrIya tvA SoDazina puSa te yonirindrIya tvA ssoddshine||41|| mahA5 indro vajebAhuSSoDazI zarma yacchatu / svasti nau maghA karotu upayAmagRhIta ityupayAma-gRhItaH / asi / indrAya / tvA / SoDazine / eSaH / te / yoniH / indrAya / tvA / SoDazine // 41 // 'mahAn / indraH / vajrabAhuriti vajra-bAhuH / SoDazI / zarma / yacchatu / svasti / naH / maghaveti magha-vA / karotu / hantu / pApmAnam / 2-grahaNasAdane ukte // iti caturthe catustriMzonuvAkaH. 'mahA5 indra ityAdi / iyamapyanuSTup // mahattvAdiguNaviziSTa indraH asmabhyaM zarma sukhaM yacchatu dadAtu / svasti avinAzaM cAsmAkaM karotu / hantu cAsmAkaM pApmAnaM pApam / yosmAndveSTi taM ca hantu / yadvA-yosmAndveSTi taM pApmAnaM hantu // For Private And Personal Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. (42) 36.] bhaTTabhAskarabhASyopetA 89 hantuM pApmAnaM yo'smAndRSTi / upayAmagRhItosIndrIya tvA SoDazina eSa te yonirindrAya tvA Sor3azine // 42 // sajorSA indra sarmaNo mrudbhissomyH| asmAn / dveSTiM / upayAmagRhIta ityupayAma-gRhItaH / asi / indrAya / tvA / SoDazine / 'eSaH / te / yoniH / inAya / tvA / SoDazine // 42 // sarvasya mahAnthSaddhi zatiSSaddhi zatiH ( // 40 // 41 // ) // 34 // 35 // 'sajoSA iti sa-jorpAH / indra / sargaNa 2-grahaNasAdane spaSTe // iti caturthe paJcatriMzonuvAkaH. 'sajoSA ityAdi triSTup // he indra sagaNaH sarvairgaNaissahitaH marudbhissajoSAH samAnaprItiH / pUrvavaduttarapadAdyudAttatvam / he indra vRtrahan vRtrahantaH zUra mahAbala vidvAn svamadhikAraM jAnan, ___ 12 For Private And Personal Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir taittirIyasaMhitA kA.1. pra.4. .. . Gar piba vRtrahaJchUra vidvAn / jahi zatrUrapa mRdho nudasvAthAbhayaM kRNuhi vi zvato naH / upayAmagRhItosIndrIya tvA SoDazina eSa te yonirindrIya tvA SoDazine // 43 // iti sa-gaNaH / narudbhiriti marut-bhiH / somm| piba / bajaniti vRtra-han / zUra / vidvAn / jahi / zatrUn / apeti / madhaH / nudasva / artha / abhayam / kRNuhi / vizvataH / naH / upayAmagRhIta ityupayAma-gRhItaH / asi / indrAya / tvA / SoDazine / essH| te / yoniH / indrAya / tvA / SoDazine // 13 // sajokhi zat ( // 42 // ) // 36 // sarvavizeSajJAnadakSo vA / IdRzastvaM somaM piba / pItvA cAsmadIyAn zatrUn jahi nAzaya / mRdhazca saGghAmAn kartukAmAnapanudasva / athAnantaramasmabhyaM vizvatassarvatopyabhayaM kRNuhi kuru / 'utazca pratyayAcchando vA vacanam ' iti hilopAbhAvaH / zatrUnityasya saMhitAyAM 'dIrghATi samAnapAde' iti rutvam , pUrvavadanunAsikatvam // 2-grahaNasAdane prasiddhe // iti caturthe paTizonuvAkaH. For Private And Personal Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. (43) 37.] bhaTTabhAskarabhASyopetA udu tya jAtavedasaM devaM vahanti ketvH| dRze vizvAya sUryam / citraM devA nAmudgAdarnIkaM cakSurmitrasya varu'uditi / u / tyam / jAtavedasamiti jAtavedasam / devam / vahanti / ketavaH / dRze / vizvAya / sUryam / citram / devAnAm / uditi / agAt / arnAkam / ckssuH| mitrasya / varuNasya / 'atha dAkSiNaM kANDaM saumyameva / tatra saurIbhyAmRgbhyAM gArhapatye juhoti-udutyamiti prathamA gAyatrI, dvitIyA triSTup // tatra prathamA-'udAyuSA'* ityatra vyAkhyAtA / tyaM taM imaM devaM jAtavedasaM jAtaprajJaM jAtAnAM veditAraM ketavo razmaya udvahanti urdhvaM vahanti dRze draSTuM vizvAya vizvArtha, vizvo loko yathainaM pazyediti / 'suvargAya vA etAni lokAya hUyante yaddAkSiNAni '+ ityAdi brAhmaNam // __ atha dvitIyA-citraM cAyanIyaM devAnAmanIkaM sanAtarUpammaNDalam / yadvA-devAnAM razmInAM anIkaM mukhaM samudAyasthAna vA / mitrAdInAM devAnAmapi cakSussthAnaM, tepi hi tena prakAzitaM pazyanti / yahA--mitratvAdipadaprAptihetutvAccakSurityupacaryate / upalakSaNaM caitat , sarvadevatApadalAbhahetutvAt ; bhavati maNDalopAsana miti / IdRzamaNDalamudagAt udeti / chAnda*saM. 1-2-81 siM. 6-6-1. ka.-sthAnIyaM. 8ma.--maNDalopadhAna. For Private And Personal Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 92 taittirIyasahitA [kA.1. pra.4. NasyAgneH / A prA dyAvApRthivI antarikSa sUrya AtmA jagatastasthuSazca / agne naya' supA rAye asmAn vizvAni deva vayunAni agneH / eti / aprAH / dyAvApRthivI iti dyAvApRthivI / antarikSam / sUryaH / AtmA / jrgtH| tasthuSaH / ca / agne / naya / supatheti su-payAM / raaye| asmAn / vizvAni / deva / vayunAni / vidvAn / yuyodhi / asmat / juhurANam / enH| so luG, 'gAtisthA' iti sico luk / yadA IdRzamma NDalamudeti tadA tanmaNDalAntargato bhagavAn sUryaH jagato jaGgamasya tasthupaH sthAvarasya ca vizvasyAtmA dyAvAprathivI dyAvAethivyau antarikSaM ca razmibhirAprAH ApUrayati / prA pUraNe puruSavyatyayaH, adAditvAcchapo luk / dyozca pRthivI ca dyAvAprathivyau / 'divo dyAvA' iti dyAvadizaH, 'vA chandasi' iti pUrvasavarNadIrghaH, 'devatAdvandve ca ' iti pUrvottarayoryugapatprakRtisvaratvam , pRthivIzabdo GISantontodAttaH / IdRzo bhagavAnanena homenAsmAkamabhimataM sAdhayatviti // 'AnIdhrIye juhoti-agne nayeti triSTubhA // vyAkhyAtA ceyaM ' ubhAvAm ' *ityatra / he agne zobhanena mArgeNa asmAnna *saM.-1-1-14 For Private And Personal Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. (43) 37.] www.kobatirth.org bhaTTabhAskarabhASyopetA Acharya Shri Kailashsagarsuri Gyanmandir vi'dvAn / yu'yo'bhya'smajju'hu'rANameno bhUyi'SThAM te' nama'uktaM vidhema | diva gaccha' survaH pata rU'peNa' // 44 // vo' rU'pama'bhyaimi' vaya'sA' vaya'H / / 93 bhUyi'SThAm / te' nama'utta'mati' nama'H u'kti'im / vi'idhema' / diva'm / ga'ccha' / suva'H / pata' / 'rUpeNa' // 44 // va'H / rU'pam / a'bhi / eti' / dhanArtham / he deva vizvAni vayunAni jJAnopAyabhUtAni vidvAn / kizva - juhurANaM kuTilasvabhAvaM cainaH pApamasmatto yuyodhi kuru / vayaM ca te bhUyiSThAM namauktiM vidhemeti // 'hiraNyaM tvo gRhNAti - divamityekapadayA gAyatryA // he hiraNya divaM gaccha, dIptiM vA prApnuhi / tatassuvarAdityaM pata gaccha // For Private And Personal 'dakSiNA abhyeti----rUpeNeti prathamayA caturdazAkSarayA || -- abhyaiH mi vayasA vayaH' iti dvitIyaH pAdaH / he dakSiNAH vayuSmAkaM rUpaM madIyena rUpeNa abhyaimi Abhimukhyena maryAdayA ca aimi prApnomi / kiJca madIyena vayasA yuSmadIyaM vaya abhyaimItyeva / gamanaM vA vayaH / madIyena gamanena yuSmadIyaM gamanamabhyaimi, yuSmAbhistulyarUpastulyagatizca bhUyAsamiti // Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 94 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir taittirIya saMhitA tu'tho vo' vi'zvave'dA' vi bha'jatu' vaSi'STha' adhi' nAke' / e'tatte' agne' rAdha aiti [kA. 1. pra. 4. / / I I e'si' vaya'sA / vaya'H / `tu'thaH / va'H / vi'zvave'da' iti' vi'zvave'dA'H / vIti' / a'ja'tu' / vaRSi'SThe / adhIti' / nAkai / e'tat / te / a'gne' / rAdha'H / eti' / e'ti' / soma'cyuta'miti' soma' cyuta'm / -- " dakSiNA vibhajati -- tutho va iti yajuSA // tutho nAmAbhiH vizvavedAH vizvasya vibhAgAderveditA / pUrvavadasun, pUrvapadaprakRti svaratvaM ca / sa eva vaH yuSmAnvibhajatu / varSiSThe vRddhatame nAke sukhaikarUpe sthAne yathA bhavatyarthastathA vo vibhajatu / yahAvarSiSThe nAkAtmanyatra sthAne sa evAgatya vo vibhajatviti // For Private And Personal 'sado'bhyeti -- etatte agre iti madhyejyotiSA jagatyA / ' tanmitrasya pathA naya' iti dvitIyaH pAdaH // dhiSNiyairanibhiragnimat sadonizabdenocyate / matvarthIyo lupyate / te iti karmaNassampradAnatvAccaturthyarthe SaSThI / he agre sadaH etaddakSi NAlakSaNaM rAdhaH dhanaM tvAmeti tvatsamIpaM prApnoti Rtvigbhyo dAtum / somacyutaM somena cyAvitaM somena rAjJA svayamAnItam / 'sRtiyA karmaNi' iti pUrvapadaprakRtisvaratvam / yadvA -- somayAgArtha cyutaM cyavanaM aGgatvenAnupravezo yasya, somayAgadravyamadhyAdvA dakSiNArthaM cyutiryasya tatsomacyutam / tadrAdhaH mitrasyAdityasya pathA mArgeNa naya yena mArgeNa padArtha mitro nayati tena naya prakAzayetyarthaH / Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. (43) 37.] . bhabhAskarabhASyopetA 95 soma'cyutaM tanmitrasya' pa'thA naya'tasya' pRthA pretaM candradakSiNA yajJasya' pa'thA suvitA naya'ntIAhmaNamadya rAdhyAtat / mitrasya / pRthA / naya / Rtasya / pRthA / preti / ita / candradakSiNA iti candra-dakSiNAH / yajJasya / pRthA / suvitA / naya'ntIH / braahmnnm| kazcidAha-somayAgena hyasya pracyutaM bhUrdhanam*, tadidAnI dakSiNArthaM sadasyAnna netavyam / taducyate-he sadaH somayAgArthaM cyutaM cyAvanaM aGgatvenAnupravezo yasya tat somacyutaM tvameva mitrasya pathA nayeti / udAttanivRttisvareNa pathastRtIyAyA udAttatvam / adhunA dakSiNA Aha-Rtasya pathA preta gacchata / yajJasyAGgabhAvaM pratipadyamAnAssadaH prati gacchata / candradakSiNA, candraM hiraNyaM tadakSiNaM pradhAnaM zreSThaM yAsAM tAdRzyo gacchata, hiraNyasahitA ityarthaH / kiJcayajJasya pathA 'dvAbhyAM gAIpatye juhoti' ityAdiprasiddhena mArgeNa suvitA suvitena svitena sugamena / 'supAM suluk' iti tRtIyAyA AkAraH, 'sUpamAnAktaH' ityuttarapadAntodAttatvam , tanvAditvAtsoruvaDAdezaH, vikRtatvAdanavagrahaH / IdRzena mArgeNa nayantIH nayantyaH nIyamAnAH pravartamAnA vA / ' vA chandasi' iti pUrvasavarNadIrghaH // Atreyamabhyarthayati brAhmaNamiti // adya asminnahani *taM.-pracyutamabhadranam . ka.-sadasyAnatavyam . saM. 6-6-10 eka, taM. ma.-Atreyasyeti. For Private And Personal Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 96 taittirIyasaMhitA [kA.1. pra.4. samRrSimApeyaM pitRmantai paitRmRtya5 sudhArtudakSiNaM vi suvaH pazya vyantaadya / rAdhyAsam / RSim / ARSeyam / pitRmantamiti pitR-mantam / paitRmRtyamiti paitRmatyam / sudhAtudakSiNamiti sudhAtu-dakSiNam / 'viiti| survH| pazya / viiti| antrikssm| "yatasva / brAhmaNaM rAdhyAsaM sAdhayeyaM labheyetyarthaH / RpiM draSTAraM vedArthajJam / ArSeyam RServedArthajJasyApatyam / ' itazcAniJaH ' iti Dhak / pitRmantaM pitrA samyagnuziSTam / sa hi pitRmAnucyate sadA yasmai jAgarta pitA / ' dvasvanuGyAM matup' iti matupa udAttatvam / paitRmatyaM pitRmataH piturapatyam / vAGmatipitRmatAM chandasi NyaH' / sudhAtudakSiNaM zobhano dhAtussudhAtuH, dhAtUnAmuttamaM hiraNyamucyate / taddakSiNA yasmai sa sudhAtudakSiNaH / pUrvapadaprakRtisvaratvam / tatra ca 'AdyudAttaM dvayacchandasi' ityuttarapadAdhudAttatvam // - yajamAnamAdityamIkSayati-vi suvariti // suvaH svargamAdityaM vA vipazya vizeSeNa pazya / antarikSaM ca vipazyetyeva // _10 sadasyupavezayati--yatasveti // yatasva vyApriyasva sadasyaissaha, idamupasthitaM karma kurvityarthaH / sadasi sthitA RtvigAdayassarvepi sadasyAH // For Private And Personal Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. (43) 37.] www.kobatirth.org bhAskarabhASyopetA 11 sada'syaira'smatrA rikSaM yaMta'sva' deva'trA ga'cchata' madhu'matIH pradAtAmA vi'za'tAna'vahAyA'smAnde'va'yAne'na pa' Acharya Shri Kailashsagarsuri Gyanmandir s'd'syaiH| "a'smadA'tra' itya'smat - dA'trAH / de'va'treoti' deva-trA / ga'ccha'ta' / madhu'matI'riti' madhu' ma'tIH / pra'dA'tAra'miti' pra dA'tAra'm / eti' / vi'za'ta' / ana'vayetyana'vAya' / a'smAn / de'va'yAne'neti' deva-yAne'na' / pa'thA / i'ta' / sukRtA'mati' su For Private And Personal 97 "yajamAno dakSiNA samanudizati - asmaddAtrA iti // vayaM dAtAro yAsAM tAdRzyo yUyam / chAndasocsamAsAntaH / yadvA-' Rtazchandasi' iti kapi pratiSiddhe chAndasokAropajanaH / devatA devAn gacchata / ' devamanuSya ' iti dvitIyAntAttrApratyayaH / kiJca -- madhumatIH madhumatyaH madhuraguNAH spRhaNIyAH / yadvA - madhurvasantaH, madhumatyaH bahuvasantA bahuvayaskA ityarthaH / pUrvasavarNadIrghatvam / IdRzyo bhUtvA pradAtAraM mAM yajamAnamAvizata phalarUpeNa / ' vayamiha ' * ityAdi brAhmaNam / kiJca-anavahAya / kvo lyap / aparityajyAsmAnasmAbhissahaiva vartamAnAH asmaccharIrapAtottarakAlamasmAbhissahaiva devayAnena patheta / devA yena prApyante tAdRzena mArgeNeta gacchata / gatvA ca sukRtAM loke sIdata asmAbhissaha niSIdata / tat sthAnaM naH asmAkaM saMskRtaM samyagupabhogayogyatayA kRtaM niSpannaM vizvakarmaNA *saM. 6-6-1. 13 Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 98 tattirIyasaMhitA kA. 1. pra. 4. theta sukRtA loke sIdata tannassAskRtam // 45 // dhAtA rAtissavitedaM juSantAM pUjA patinidhipatinoM agniH / tvaSTA kRtAm / loke / sIdata / tat / nH| saGskRtam // 45 // rUpeNa sadasyairaSTAdaza ca ( // 43 // ) // 3 // 'dhatA / rAtiH / savitA / idam / juSantAm / prajApatiriti prajA-patiH / nidhipatiriti IzvareNa / "samparyupebhyaH' iti suT , 'sampuMkAnAm ' iti satvam , pUrvavadanavagrahaH / yadvA-tattatra naH asmAkaM saMskRtaM samavAyaH / 'samavAye ca' iti suT // iti caturthe saptatriMzonuvAkaH. 'samiSTayajUMSi juhoti / SaDagmiyANi juhoti, trINi yajUMSi / 'yadvai yajJasya krUram '* ityAdi brAhmaNam / tatra prathamAdhAtA rAtiriti triSTup // dhAtA sraSTA, rAtirdAtA sarvazreyasAm / 'mantre vRSa' iti ktina udAttatvam / savitA *saM. 6-6-2. For Private And Personal Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. (44) 38.] bhabhAskarabhASyopetA 99 mmmmmmmmm - - . viSNuH pra'jayA sararANo yajamAnAya draviNa dadhAtu / samindraNo manasA neSi gobhissa5 sUribhirmanidhi-patiH / naH / agniH / tvaSTA / viSNuH / prajayeti pra-jayA / sarararANa iti saM-rarANaH / yajamAnAya / draviNam / dhAtu / samiti / indra / naH / manasA / neSi / gobhiH / samiti / sarvasya prerayitA abhyanujJAtA vA prajApatiH parameSThI / sa eva vizeSyate-nidhipatiH nidhIyante vedAH puruSArthA vA'sminniti teSAM pAtA rakSitA nidhipatiH / 'parAdizchandasi bahuLam / ityuttarapadAdhudAttatvam , itaratra tu 'patyAvaizvarye' iti pUrvapadaprakRtisvaratvam / agnistvaSTA viSNuzcaite dhAtrAdayassarve idaM havirjuSantAM sevantAm / ete ca dhAtrAdayo yajJatanuvizeSA devatA draSTavyAH, yathA 'dhAtA dIkSAyAm '* ityAdi / adhunA eta evaikaikaza ucyante / eSa dhAtrAdirdaivaH prajayA saMrarANaH samyagramamANaH prajayA utpattyA hetunA yajamAnAya draviNaM variSThaM prajAdiM dadhAtu / rAtestAcchIlike cAnazi zapazzluH, ramatervAs ntyalopaH // atha dvitIyA-samindraNa iti triSTup // he indra naH asmAn / chAndasaM sAhitikaM Natvam / manasA prANena samIcInena gomizca zabdesstutilakSaNaizca sanneSi sannaya saMyojaya / *saM. 4-4-9. gi-manasA vAcA. For Private And Personal Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 100 taittirIyasaMhitA kA. 1. pra. 4. ghavanthsaG svastyA / saM brahmaNA devakataM yadasti saM devAnA sumatyA yajJiyAnAm / saM varcasA paya'sA sUririti sUri-bhaH / maghavanniti magha-van / samiti / svastyA / samiti / brahmaNA / devatamiti deva-kRtam / yat / asti / samiti / devAnAm / sumatyota su-matyA / yajJiyAnAm / 'samiti / varcasA / paya'sA / samiti / tanUbhiH / manasvino vAgminazca kuru tvAM stotumityarthaH / nayaterleTi zapo luk / kiJca-sUribhirvidvadbhiH hotRprabhRtibhisstotrakuzalaizca asmAnsannaSi he maghavan mahAdhana svastyA avinAzena vA asmAnsaneSi / kiJca brahmaNA vedena, vedArtha jJAnena vA, tadarthAnuSThAnena vA asmAnsanneSi / kiJca-yaccAnyadevakRtaM devArtha kRtamasti karma agnihotrAdikaM tenApi sanneSi / 'kte ca ' iti pUrvapadaprakRtisvaratvam / kiJca-devAnAM yajJiyAnAM yajJArhANAM yajJasampAditAnAmanayAdInAM sumatyA kalyANamatyA anugrahabuddhyA cAsmAn saMyojaya / 'yajJavigbhyAM ghakhanau' iti ghaH, 'mantre vRSa' iti udAttaH ktin, 'manktinvyAkhyAna ' ityAdinottarapadAntodAttatvam , ' udAttayaNaH' iti vibhakterudAttatvam / / atha tRtIyA-saM varcaseti triSTup // varcasA balena payasA *ga, gha, taM.-vedAnta. For Private And Personal Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. (44) 38.] bhaTTabhAskarabhASyopetA 101 saMtanUbhiraganmahi manasA sa zivena / tvaSTA no atra varivaH kRNotu // 16 // anu mASTuM tanuvo yadviliSTam / yadya tvA prayati arganmahi / manasA / samiti / zivena / tvaSTA / nH| atra / varivaH / kRNotu // 46 // anviti / mATuM / tanuvaH / yat / viliSTamiti vi-liSTam / 'yat / adya / tvA / prayatIti pra-yati / yajJe / pAlakena, kSIrAdinA vA, vayaM samaganmahi saGgatA bhUyAsma / chAndaso luG / 'mantre ghasa' iti clerluk , 'samo gamRcchi' ityAtmanepadam / laGi vA 'bahulaM chandasi ' iti zapo luk / tanUbhizzarIraizca zobhanaissamaganmahi / zivena ca kalyANena ca manasA samaganmahi / tvaSTA ca devo naH asmAkaM atra asminkarmaNi assinneva vA janmani varivaH varaNIyaM dhanaM kRNotu karotu / kiJca-anumASTuM zodhayatu ca asmAkaM tanuvaH zarIrAt yadviliSTaM vilagnaM viguNIkatakarmanimittaM pApaM tatsarvaM vizodhayatu / lizervizervA [lizervipUrvAt !] niSThAyAM 'gatiranantaraH' iti gateH prakRtisvaratvam // *atha caturthI--yadadyeti triSTup // adyAsminnahani prayati vartamAne avicchedena vitAyamAnesminyajJe / 'zaturanumaH' iti saptamyA udAttatvam / he agne yat yadarthaM tvAM hotAraM avR For Private And Personal Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 102 taittirIyasaMhitA kA. 1. pra. 4. yajJe asminnagne hotAramavRNImahIha |RdhgyaaidhgutaamisstthaaH prajAnan yajJamupa' yAhi vidvAn / sva gAvoM devAssadanamakarma ya Ajagma asminn / agne / hotAram / avRNImahi / iha / Rdhak / ayAT / Rdhak / uta / azamiSThAH / prajAnaniti pra-jAnan / yajJam / upeti / yAhi / vidvAn / 'svagati sva-gA / vaH / devaaH| sadana NImahi vRtavanto vayamihAsminprayojane etadanurUpameva tvayA kRtamiti pradarzayati-kathaM ? Rdhak samRddhaM vaiguNyaM yathA na bhavati tathA ayAT ayAkSIH / yajerluGi sicivRddhau 'bahulaM chandasi' itIDabhAvaH / yata evamatastvameva prajAnan AtmIyamAdhikAraM jAnan anusandadhAnaH itthamitthaM kRtavAnasi, tasmAt bhUyopi asmadIyaM yajJaM punaHpunarupayAhi Agaccha vidvAn sarvArthasAdhanopAyajJastvam // atha paJcamI-svagA va iti triSTup // he devAH vaH yuSmAkaM sadanaM sthAnaM svagA akarma svagAkatavanto vayam / svageti nipAtaH yathAsvakaraNaM dyotayati, yathAyathamasaGkIrNasthAnaM kRtavanto vayami* 'RdhagutAzamiSThAH' ityasya vyAkhyA kvacidapi bhaTTabhAskarIyakoze na dRzyate / ["uta api ca tvaM Rdhaka samRddha azamiSThAH asmadvighrazAntimakArSIH / zamelaGi sici iDAvaH' iti bhASyeNa bhavitavyam.] For Private And Personal Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. (44) 38.] bhabhAskarabhASyopetA 103 sarvanedaM juSANAH / jAkSivAsaH papivAra sazca vizvesme dhatta vasavo vasUni / yAnAvaha uzato daiva m / akarma / ye / AjagmetyA-jagma / sarvanA / idam / jussaannaaH| jakSivAsaH / ppivaarsH| ca / vizva / asme iti / dhatta / vasavaH / vasUni / 'yAn / eti / avahaH / uzataH / deva / devAn / tyarthaH / karote Gi -- mantre ghasa' iti clerluka , 'chandasyubhayathA' iti tiGa ArdhadhAtukatvAt DivAbhAvaH / devA vizepyante-ye yUyamidamidAnIM savanA savanAni Ajagma AgatAH juSANAH prIyamANAssevamAMnA vA, teSAM sadanamakarmeti / 'supAM suluk ' itIdamo vibhaktelRk / savanazabdAt 'zezchandasi' iti zerlopaH / juSatestAcchIlike cAnazi zapo luk / te vizve sarvepi yUyaM jakSivAMsaH savanIyapuroDAzAdi bhakSitavantaH papivAMsazca somaM pItavantaH he vasavaH lokAnAM vAsayitAraH asme asmAsu dhatta sthApayata vasUni dhanAni / 'likSyanyatarasyAm' ityadeghaslAdezaH / asmacchabdAtparasyAssaptamyAH 'supAM suluk ' iti ze AdezaH // atha SaSThIyAnAvaha iti triSTup // he agne deva dIpyamAna yAn devAn uzataH havIMSi kAmayamAnAn / 'zaturanumaH' iti vibhakterudAttatvam / AvahaH AhUtavAnasi tAn devAnpreraya For Private And Personal Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 104 taittirIyasaMhitA . kA. 1. pra. 4. devAntAn // 47 // preraya skhe ane sadhasthe / vahamAnA bharamANA havI Si vasu dharmaM divamA tisstttaanu| yaha yajJaM gaccha yajJapatiM gaccha svAM tAn // 47 // preti / Iraya / sve / agne / sadhastha iti sadha-sthe / vahamAnAH / armaannaaH| havI 5rSi / vasuMm / dharmam / divam / eti / tiSThata / anu / yaha / yajJam / gaccha / yajJapa sve AtmIye sadhasthe sahasthAne, yatra te saha tiSThanti tatra prasthApaya / 'supi sthaH' iti tiSThateH kaH, 'sadhamAdhasthayoH' iti sahasya sadhAdezaH / adhunA devAnpratyAha-he devA yUyamapi havIMSi vahamAnAH rathAdibhirvAhanaiH vAhayantaH bharamANA hastAdibhirdhArayantaH / yahA-bhuktazeSANyapatyAdyarthaM paripAlayantaH vasuM sarvasya lokasya vAsayitAraM dharmamAdityamAtiSThata prAmuta / anu anantaraM ca divaM dyulokamAtiSThata // 'yajJa yajJamityAdIni trINi yajUMSi // he yajJa yajJaM paramAtmAnaM viSNuM gaccha yena tvaM pratiSThitassyAH / anantaraM yajJapatiM yajJapAlayitAraM yajamAnaM gaccha phalapradAnena / anantaraM ca svAmAtmIyAM yoni gaccha, yoniH kAraNaM sarvaparispandahetutAkhyA paramezvarasya kriyAzaktiH / yathA-vAtAhA adhva For Private And Personal Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. (44) 38.] bhabhAskarabhASyopetA 105 yoni gaccha svAheSa te yajJo yajJapate sahasUktavAkassuvIrassvAhA de vA gAtuvido gAtuM vitvA gAtutimiti yajJa-patim / gaccha / svAm / yonim| gaccha / svahA~ / eSaH / te / yajJaH / yajJapata iti yajJa-pate / sahasUktavAka iti sahasUktavAkaH / suvIra iti su-vIraH / svAhA / devaaH| gAtuvid iti gAtu-vidaH / gAtum / vitvA / ryuryajJaM prayuGke'* iti / tAM gaccha / svAhA svAhutamidamAjyamanayestviti // __atha dvitIyam-he yajJapate yajamAna eSa yajJassahasUktavAkaH sUktavAkasahitaH vividhastotrakaH suvIraH zobhanairvI raiH putrapautrAdibhiryuktaH taddhetutAM pratipAdyamAnaH te tava svAhutamidamAjyamanayestu, itthamidaM tava bhUyAditi // atha tRtIyam-devA gAtuvida iti // vyaakhyaatN| 'vAjasya mA prasavena' ityatra / devA gAtuvidaH gatijJAH gAtuM mArga vittvA labdhA AgamanakAle yatra sthitAste yUyaM gAtumita tameva mArga samApte karmaNi gamanAya bhajata / kiJca-he manasaspate sarvabhUtAnAmantarAtmatayA manasopi pate deva imamasmAkaM yajJaM deveSvanacAdi. *bA. 3-3-9. +saM. 1-1-1312. 14 For Private And Personal Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 106 taittirIyasaMhitA kA. 1. pra. 4. mita manasaspata imaM no deva deveSu yajJa svAhA vAci svAhA vAte dhaaH||48|| uru5 hi rAjA varuNazcakAra sUryAya gAtum / ita / manasaH / pate / imam / nH| deva / deveSu / yajJam / svAhA / vAci / svAhA / vAte / dhaaH||48|| kRNotu tAna'STAcatvAri 5zaJca ( // 44 // // 38 // 'urum / hi / rAjA / varuNaH / cakAra / Su dhAH dhehi sthApaya / evaM hi sarasvatyAha / tadanantaraM vAci vAgdevatAyAM zAbde brahmaNi dhAH sthApaya / tataH pazcAdimaM yajJaM vAte sarvakriyAdhAre dhAH sthApaya, yasmAdayaM yajJaH prayuktaH tatraiva vAte sthApaya / ' vAtAhA adhvaryuryajJaM prayuke'* ityAdi brAhmaNam , 'vAsiSTho ha sAtyahavyaH' ityAdi ca // iti caturthe aSTatriMzonuvAkaH, - 'avabhRthArthamantareNa cAtvAlotkarAvupaniSkrAmati-uruM hi rAjeti triSTubhA // varuNo hi rAjA sUryAyAnvetavai sUryamanvetumanukrameNa *bA, 3.3.9, saM. 6.6.2. For Private And Personal Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. (45) 39.] bhabhAskarabhASyopetA 107 NA ~ pandhAmanvaitavA / apade pAdA prasUryAya / panthAm / anvaitavA itynu-etvai| cha / apade / pArdA / pratidhAtava iti prati-dhAta gantuM uruM vistIrNa panthAM panthAnaM mArga cakAra karoti, sAdhuni karmaNi puruSaM pravartayan abhyudayena yojayatItyarthaH / u ityavadhAraNe, varuNa eva hi rAjA itthaM karoti / kiJca- sa eva apade apadanIyasthAne asAdhuni karmaNi pAdA pAdAn pratidhAtave pratidhAtuM akaH karoti puruSaM pravartayatItyarthaH / kathamityAha-utApavaktA apyavaditA yaH parokSe parivadati pizuno yazca* hRdayAvidhaH pratyakSamevApriyANi vadan hRdayAdi vidhyati, varuNenaiva hi preritastathAtathA paruSo bhavati, sosmAn sAdhuni karmaNi padaM kArayatviti zeSaH / anya Aha-apade anAlambentarikSe anvetavai anukrameNa gantuM sUryasya panyAM panthAnamuruM varuNo rAjA yasmAJcakAra, tasmAtsosmAkamapi pAdAn pratidhAtuM vistIrNa panthAnaM akaH karotu avabhRthArthamapi; yo nAmApavaktA puruSo hRdayAvidhazca sosmAkamavabhRthArtha mArga karotu gamanapratibandhaM mA kArSIdityarthaH / cakAretyasya 'hi ca ' iti nighAtapratiSedhaH / sUryazabdAktarmaNassampradAnatvAccaturthI / patha AtvaM vyatyayena dvitIyAyAmapi bhavati / anupUrvAdeteH 'tumarthe sesen' iti tavaipratyayaH, ' tavai cAntazca yugapat' ityetestavaipratyayAntasya yugapatprakRtisvaratvam / 'supAM suluk' iti pAdazabdAdvitIyAyA AkAraH / pratipUrvAddadhAtestenaiva sUtreNa tavenpratyayaH / 'tAdau ca' iti gateH *taM-apica. For Private And Personal Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 108 taittirIyasaMhitA kA. 1. pra. 4. tidhAtavekakRtArpavaktA hRdayAvidhazcit / zataM te rAjabhiSajassa'hasra murvI gambhIrA sumatiSTe astu / ve| akaH / uta / apavakte tyapa-vaktA / hRdayAvidha iti hRdaya-vidhaH / cit / zatam / te / rAjann / bhiSajaH / sahasram / urvI / gambhIrA / sumatiriti su-matiH / te / astu / bAdhasva / dveSaH / nirRtimiti niH-Rtim / prakRtisvaratvam / karotazchAndase luGi -- mantre ghasa' iti celRk / hRdayaM vidhyatIti hRdayAvidhaH / kvibantAdakAropajanazchAndasaH, 'nahivRtivRSivyadhirucisahitaniSu kvau ' iti pUrvapadasya dIrghaH / bahuvacanAntameva vA / ciditi cArthe upamArthe vA // apo dRSTvA yajamAnaM vAcayati-zataM te rAjaniti triSTubham // he rAjan varuNa apAmadhiSTAtaH zataM bahavassahasraM bahutamAzca te tava bhiSajaH pApasya zamanahetavassanti, tasmAttvatprasAdAt asma tpApamapi te zamayantviti zeSaH / kiJca-urvI mahatI gambhIrA duravagAhA ca te subhatiH kalyANI matirastu asmadanugrahaparaiva sarvadA bhUyAt / 'yuSmattattatakSuSu' iti saMhitAyAM Satvam / kiJca-bAdhasva vinAzaya dveSaH dRSTAn / vijantAcchas / jAtau vA ekavacanam / dveSAMsi rakSaHprabhRtInItyarthaH / nitiM ca bAdhasva parAcaiH parAmakhIbhUtAm / uccairAdivadavyayaM draSTavyam / niratimiti For Private And Personal Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. (45), 39.] bhaTTabhAskarabhASyopetA 109 bAdhasva dveSo nitiM parAcaiH kRtaM cidenaH pra mumugdhyasmat / abhiSThito varuNasya pAzogneranIkamapa A viveza / apau napAtpratirakSanaparAcaiH / kRtam / cit / enH| preta / mumugdhi / asmat / abhiSTita ityabhi-sthitaH / vrunnsy| pArzaH / 'agneH / anIkam / apaH / eti / viveza / apAm / napAt / pratirakSaniti prati prAdisamAsevyayapUrvapadaprakRtisvaratvam / gatisamAse 'tAdau ca' iti gateH prakRtisvaratvam / kiJca-cedarthe cicchabdaH / kRtaM cidenaH pApaM asmattaH pramumugdhi prakarSeNa mocaya / vyatyayena zapazznuH // adhitiSThati-abhiSThita iti viraajaikpdyaa| abhiSThitaH abhibhUya krAntosmAbhirvaruNasya pAzaH // ____ 'apsu barhiH prAsyati-agneranIkamiti tripadayA virAjA // he apAnnapAt apAnnaptaH caturthaH / 'subAmantrite' iti parAGgavadAve SaSThyAmantritasamudAyasya SASThikamAmantritAdyudAttatvam / agrestavAnIkaM mukhaM apaH abrUpaM Aviveza / tasmAdasurya asurasya svaM asuraiH kriyamANaM yajJavighAtaM pratirakSan pratinivArayan tatpratinodenAsmAtrakSan damedame yajJagRheyajJagRhe yAgeyAga ityarthaH / samidhaM samitsthAnIyaM tava samindhanaM idaM barhiH he agre yakSi For Private And Personal Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 110 taittirIyasaMhitA [kA. 1. pra. 4. surya dmaidme||49|| samidhe ykssygne| prati te jihvA ghRtamucaraNyetsa mudre te hRdayamapsvantaH / saM tvA rakSan / asuryam / damaidama iti dama-dame // 49 // samidhamiti saM-idham / yakSi / agne / pratIti / te| jihvA / ghRtam / uditi / caraNyet / "samudre / te / hRdayam / aphsvityap-su / antH| 'samiti / tvA / vizantu / oSadhIH / uta / svIkuru tena saGgato bhava / saGgatikaraNe yajiH, leTi ' bahulaM cchandasi' iti zapo luk // 'tattruvAhutyAbhijuhoti--prati ta iti triSTubhaikapadayA // he agne tava jihvA ghRtaM pratItya uccaraNyet utkSipya bhakSayatu / caraNa gatau kaNDvAdiH // ___ apsu khucaM pratiSThApayati-samudra iti triSTubhaikapadayA / he agne tava hRdayaM juhUlakSaNaM samudre samundanazIlAsvapsu antarapA madhye pratiSThApayAmIti zeSaH / 'uDidam' ityadbhayassaptamyudAttA, 'udAttasvaritayoH' iti tataH parasyAnudAttasya saMhitAyAM svaritatvam // 'tAmadbhiH pUrayati--santvati triSTubhaikapadayA // he juhu tvAmoSadhIH oSadhayassaMvizantu samAgacchantu tvadIyena karmaNAM siddhA bhavantu / uta apica Apazca sAkSAdidAnIM tvAM saMvizantu prApnuvantu / oSadhIriti pUrvavatpUrvasavarNadIrghaH / / For Private And Personal Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. (45) 39.] bhabhAskarabhASyopetA 111 Wwwwwwwwwww vizantvoSadhIrmItApo yajJasya' tvA yajJapate huvibhiH / sUktavAke namo vAke vidhemAvabhRtha nicaGguNa niceApaH / yajJasya' / tvA / yajJapata iti yajJapate / havirbhirita haviH-bhiH / sUktavAka iti sUkta-vAke / namovAka iti namaH-vAke / vidhema / avabhRthetyava-bhRthu / nicaGguNota nicaGguNa / niceruriti ni-ceruH / asi / naca __ tA apsu juhoti-yajJasyeti dvipadayA triSTubhA // he yajJapate yajamAna yajJasya sUktavAke sUktavAkapratiSThe phale namovAke namovAkapratiSThe phale tvAM vidhema sthApayAmaH / sthApanakarmAtra vidadhAtiH / havibhirAbhiradbhiH apsu hUyamAnAbhiH vidhemeti // apsu avabhRthadravyANyavakirati-avabhRtheti / ataH parANi yajUMSi // avabhriyante utsRjyante kAni cidvyANyasminnityavabhRthaH karmavizeSaH / 'ave bhRJaH, iti kthanpratyayaH / he avabhRtha / karmaNa idamAmantraNam , tadabhimAninyA devatAyA vA varuNasya / he nicaNa* nIcaiH kvaNati zabdaM karoti avakIrNadravyadvAreNeti nicaNaH / kuNateryaGagantAtpacAdyaci chAndasaM samprasAraNam , kuNa zabdopakaraNayoH, ityasmAdvA, 'na dhAtulopa ArdhadhAtuke ' iti guNAbhAvaH / 'ghabarthe kavidhAnam ' *ga.-devatAyA vA AmantraNa / he varuNa. For Private And Personal Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 112 taittirIyasaMhitA [kA. 1. pra. 4. ~ ~ harasi nicaGguNAvaM devairdevakRtamenau yADava matyairmatya'kRtamurorA nau deva guNati ni-caGguNa / aveti / devaiH| devakRtamiti deva-kRtam / enaH / ayAT / aveti / matyaH / mayaMkRtamiti mayaM-kRtam / uroH / eti / iti vAdhikaraNe kaH, nibhRtazabdakaradravyAdhikaraNatvAt / nicerurasi nibhRtaM carasIti nibhRtaM vA caratyasminnityauNAdike upratyaye chAndasametvam / atvaraM* kriyamANosItyarthaH, nigUDhacaradravyAbhiprAyaM vA / kiJca-he nicaGkaNa / vyAkhyAtam / tirohitdrvyaabhipraaym| / yadvA-kaNa nimIlane, chAndasamutvam / kaNa gatau vA / yannAma kiJcidevakRtaM deveSu kRtamasmAbhirenaH pApaM samyaganuSThAnAbhAvanimittam / saptamIpUrvapadaprakRtisvaratvam / tatsarva devaissaha avAyAT avAkSIH avayana vinAzayetyarthaH / avayanirvinAze vartate / yacca martyakRtaM maryeSu kRtaM pApam / pUrvavatsvaraH / tacca mayassahAvayaja / yajezchAndase luGi sicivRddhau 'bahuLaM chandasi' iti tadabhAvaH / kiJca-he deva urovistIrNAt riSaH hiMsituH hiMsAyAM vA / riSeH kvibantAt 'sAvekAcaH' iti paJcamyA udAttatvam , 'pAtau ca bahuLam ' iti tasyAssaMhitAyAM satvam / tato naH asmAnApAhi paripAhi // *taM. ma.-atyartha. ga.-dravyAbhiprAyaM vA. For Private And Personal Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. (45) 39.] bhabhAskarabhASyopetA 113 riSaspAhi sumitrA na Apa oSadhayaH // 50 // santu durmitrAstasmai bhUyAsuryoM'smAndveSTi yaM ca vayaM dviSmo devIrApa eSa vo garbhastaM vassuprInaH / deva / riSaH / pAhi / "sumitrA iti su-mitraaH| nH| ApaH / ossdhyH||50|| sntu| durmitrA iti duH-mitrAH / tasmai / bhuuyaasuH| "yaH / asmAn / dveSTi / yam / ca / vayam / dviSmaH / "devIH / ApaH / eSaH / vaH / garbhaH / tam / vaH / suprItamiti su-prItam / subhRtamiti ___10aJjalinA'pa upavahati-sumitrA iti // Apa oSadhayazca naH asmabhyaM sumitrAssantu zobhanaM mitraM* yAsAm / 'na subhyAm ' ityuttarapadAntodAttatvam // ___"deSTAraM dveSyaM ca pratirukSati-yosmAndveSTi yaM ca vayaM dviSmastasmai Apa oSadhayazca durmitrA bhUyAsuH duSTaM mitraM mitravadvartamAnaM yAsAm / chAndasamantodAttatvam // -- RjISamapsu plAvayati---devIrApa iti // he devIH devyaH ApaH / pUrvavaddIrghaH, 'vibhASitaM vizeSavacane bahuvacanam ' iti prathamasyAvidyamAnavattvaniSedhAdvitIyaM nihanyate / eSa RnISAkhyo vo yuSmAkaM garbhaH yuSmatprabhavaH / atastaM vaH yuSmadartha suprItaM yuSmAkaM sarvalokasya atizayena prItikaraM subhRtaM suSTu guptaM ca *ka. taM. ma-mitraM vA. 15 For Private And Personal Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114 taittirIyasaMhitA kA.1. pra.4 tara subhRtamakarma deveSU nassukRto brUtAtpratiyuto varuNasya pAzaH pratyasto varuNasya pAza edhausyedhi dhImahi samisi tejosi tejo su-bhRtam / akarma / deveSu / naH / sukRta iti su-kRtaH / brUtAt / "pratiyuta iti prti-yutH| varuNasya / pAzaH / pratya'sta iti prti-astH| varuNasya / pAzaH / "edhaH / asi / edhiSImahi / "smiditisN-it|asi|tejH|asi|tejH|maay| akarma kRtavanto vayam / 'mantre ghasa' iti clelRk, 'gatiranantaraH' iti gateH prakRtisvaratvam / atosmAnapi yUyaM deveSu sukRtassuSThukarma kRtavanto brUtAt brUta / 'tasya tAt ' iti tAdAdezaH // apAmantaM pratiyauti-pratiyuta iti // pratiyutaH pratyeka prathakRtaH varuNasya pAzaH / prathakRtya ca pratyastaH pratikSiptaH vinAzita ityarthaH / pUrvavadgateH prakRtisvaratvam / / *prapathe samidhaH kurvate-edhosIti // he samit edhosi edhanI vardhanI tvamasyagneH / jalastAdRzyA tvayA vayamapi edhiSImahi vRddhiM prApnuyAmaH / yadvA-tAdRzyA tvayA agniM vardhayema / / 1AhavanIye samidhamabhyAdadhAti--samiditi // samitsamindhanI sandIpanI tvamagnerasi / tasmAttejosi tejassAdhanamagnerasi / tAdRzI sA tvammayyapi tejo dhehi sthApaya // For Private And Personal Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. (45) 39.] bhabhAskarabhASyopetA 115 mayi dheyayo anvacAriSa rasaina sama'sRkSmahi / payasvA agna Arga mataM mA sa5 sRja varcasA // 5 // dhehi / "apaH / anviti / acAriSam / rasaina / samiti / asRkSmahi / payasvAn / agne / eti / agamam / tam / mA / samiti / sRj| varcasA // 51 // damaidama oSadhaya A paDU ( // 45 // ) // 39 // 1 AhavanIyamupatiSThate-apa ityanuSTubhA // he agne apaH karma / vyatyayenAntodAttatvam / apzabda eva vA karmaNi vartate / 'uDidam ' iti zasa udAttatvam / apovabhRthAkhyaM kanvicAriSamAnupUryeNaM kRtavAnasmi / ato vayaM sarvepi rasena phalena samasRkSmahi saGgatAssmaH / vacanavyatyayo vA, samasRkSmahi / saGgatosmi / 'lisicAvAtmanepadeSu' iti sicaH kitvam / he agne payasvAnannavAn havibhistadvAn tvAmAgamamAgatosmi / 'AtoTi nityam ' iti saMhitAyAM rutvam / tasmAttvAM prApta mA saMsRja saMyojaya varcasA balena* // iti caturthe ekonacatvAriMzonuvAkaH. *ka-varcasA dIptyA vA balena / ma-varcasA dIptyA vaha vandhane / For Private And Personal Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 116 taittirIyasaMhitA kA.1. pra.4. yastvA hRdA kIriNA manyamAnomatyaM mo johavImi / jAtavedo yazo asmAsu dhehi prajAbhiragne 'yaH / tvA / hRdA / kIriNAM / manyamAnaH / amartyam / matyaiH / johavImi / jAtaveda iti jAta-vedaH / yshH| asmAsu / dhehi / prajAbhirita pr-jaabhiH| agne / amRtatva mitya'mRta evamAdhvarikA mantrA avabhRthAntAssamAptAH / ataH paramantyonuvAko yAjyA, vaizvadevaM kANDam // 'tatra 'anaye putravate puroDAzamaSTAkapAlaM nirvapedindrAya putriNe puroDAzamekAdazakapAlaM prajAkAmaH '* ityasyAgneyasya puronuvAkyA-yastveti triSTup / iyAdezadvayena tRtIyapAdaH pUryaH // he agne jAtavedaH jAtAnAM veditaH jAtadhana vA, yohaM martyaH maraNadharmA manuSyaH tvAmamartyamamaraNadharmANaM hRdA manasA kIriNA kIrtayatA guNakIrtanazIlena / kIrtayateya'ntAt 'aca iH' itIpratyaye dhAtorantyalopazcAndasaH / IdRzena hRdayena tvAM manyamAnaH jAnan johavImi bhRzamAhvayAmi / hvayateH 'abhyastasya ca ' iti samprasAraNam / yahA-tvadarthamidaM havirjuhomi / ubhayatrApi yaGgantAllaT , ' anudAtte ca' ityAdyudAttatvam / yeSAM sambandhI tavAdvAtAhaM, teSvasmAsu putrapautreSu yazo dhehi sthApaya yazasvina *saM. 2-2-4, For Private And Personal Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. (46) 40.] bhabhAskarabhASyopetA 117 AMAnmorror Annaron amRtatvama'zyAm / yasmai tva5 sukRte jAtaveda u lokamagne kRNavassyonam / azvina5 sa putriNa vIravantaM goma'nta rayiM nazate svatvam / azyAm / yasmai / tvam / sukRta iti su-kRte / jataveda iti jAta-vedaH / u / lokam / agne / kRNavaH / syonam / ashvinm| sH| putriNam / vIravantamiti vIra-vantam / goma'ntamiti go-mantam / rayim / nazate / ssarvAnasmAnkuru / kiJca-tAbhiH prajAbhiH putrAdibhiravichinnAbhissahAhamamRtatvaM dIrghAyuSyamazyAM prApnuyAm / vyatyayena parasmaipadam // "tatraiva yAjyA-yasmA iti triSTup / vIravantamiti tRtIyapA dAntaH // he agne jAtavedaH yasmai sukRte zobhanAni karmANi kRtavate / u ityavadhAraNe / (yastvA samiSTayanUMSi 'ukArarUpaH pluta udAttaH' ityudAttaH plutaH / )* yasmA eva yadarthameva syonaM sukhaM lokaM sthAnaM kRNavaH kuryAH / kavi hiMsAkaraNayoH, leT , 'dhinvikRNvyora ca ' ityupratyayaH, 'leToDATau' ityaDAgamaH / sa eva azvAdisahitaM rayiM dhanaM svasti avicchedena nazate prApnoti / nazatirgatikarmA / sa eva tvatprasAdAdbahvazvo bhavati, azvaputrapautrAdimAMzca bhavati, anyaizca vikrAntaiH puruSaistadvAn bhavati, gomahiSyAdisaGghAtasvAmI mahAdhanazca bhavatIti // * () etacihAntargataM vAkyaM satvaSu kozeSu dRzyamAnamapi prakRtAsaGgatamivabhAti // For Private And Personal Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 118 taittirIyasaMhitA kA.1. pra.4. sti / tve su putra zavasovRnkA mkaatyH| na tvAmindrAti ricyte| svasti / tve iti / sviti / putra / shvsH| avRtrann / kAmakAtaya iti kAma-kAtayaH / na / tvAm / indra / atIti / ricyate / athaindrasya puronuvAkyA-tve iti gAyatrI // tve tvayi / 'supAM suluka' iti saptamyekavacanasya zeAdezaH / he zavaso balasya putra / mahAbalazca balAjjAta ityuparcayate / 'paramapicchandasi' iti paramapi SaSThayantaM pUrvamAmantritaM pratyaGgavadbhavatIti SaSThayantAmAntritasamudAyasyASTamikamAmantritasarvAnudAttatvam / kAmakA tayasstutayaH kAmA vAJchitAni kAyante *prArthyante yAbhistAH kAmakAtayaH / dAsIbhArAditvAtpUrvapadaprakRtisvaratvam / tAstvayyeva svavRtran zobhanaM vartante tvayyeva mahAbale kriyamANAsstutayazzobhante, na puruSAntaravadanarthakAbhidhAnatAM pratipadyante / vRtezchAndaso luG , 'dyudyo luGi' iti parasmaipadam, dyutAditvAdaG, 'bahuLaM chandasi ' iti ruT / yaduktaM tvayyeva stutayazzobhanavRttaya iti tadeva samarthayate-he indra tAsAM stutInAM madhye ekApi tvAM nAtiricyate tvAM vihAya na pravartate sarvA api tvadviSayA evAtmAnaM labhante // *ga. gha-kAmyante. For Private And Personal Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. (46)40.] bhaTTabhAskarabhASyopetA 119 ukthaukthe soma indra mamAda nIthenIthe maghAnam // 52 // sutAsaH / yadI sabAdhaH pitaraM na putrAssa mAnadakSA ava'se havante / agne 'ukthauk! ityukthe-ukthe / somaH / indram / mamAda / nIthenIya iti nIthe-nIthe / maghAnamiti magha-vAnam // 52 // sutAsaH / yat / Im / sabAdha iti s-baadhH|pitrm / n| putraaH| samAnadakSA iti samAna-dakSAH / ava'se / hvnte| "tatraiva yAjyA-ukthauktha iti triSTup // ukthaukthe zastrezastre soma indraM mamAda mAdayati tarpayati / maderNyantAcchAndaso liT , ' bahuLamanyatrApi ' iti Niluk / 'anudAttaM ca' iti dvitIyasyokthazabdasyAnudAttatvam / kiJca-nIthenIthe stotrestotre sutAsaH abhiSutAssomAH maghavAnaM mahAdhanaM indraM mAdayati / Ajaserasuk / kiJca-yat yadA khalu sabAdhaH bAdhAsahitAH zatvAdibhirbAdhitA bhavanti puruSAH / vyatyayena samAsAntodAttatvam / tadA tepi pitaranna pitaramiva putrAH avase rakSaNAya indrameva havante hvayanti / pUrvavatsamprasAraNam / ImityavadhAraNe / samAnadakSAH, dakSaH pitA, samAnapitRkA ityarthaH / indra eva sarveSAM samAnaH piteti // For Private And Personal Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 120 taittirIyasaMhitA kA.1. pra4. minw rasaina tejasA jAtavedo vi rocse| rakSohAmIvacAtanaH / apo anvacAriSa rasaina samasRkSmahi / parya svA ana AgamataM mA sa saMja 'agne / rasaina / tejasA / jAtaveda iti jAtavedaH / vIti / rocase / rakSoheti rakSaH-hA / amIvacAtana itymiiv-caatnH| apH| aanviti| acAriSam / rasaina / samiti / asRkSmahi / ___anaye rasavatejakSIre caruM nirvapedyaH kAmayeta rasavAn syAm ' * ityasya puronuvAkyA-agne raseneti gAyatrI // he agne jAtavedastejasA rocase dIpyase / kena hetunA ? rasena rasayogo mama yathA syAditi / yadvA-rasena mAM yojayituM tejasA virocase vizeSeNa dIpyasva / yadvA-taddhetutvAttAcchandyam , yathA naDalodakaM pAdaroga iti, asmadrasahetunA tejasA virocase iti / idaM cAstvityAha-rakSohA rakSasAM hantA amIvacAtanaH amIvAnAmAbhyantararogANAM ca nAzayitAsmAkaM bhava / kSIrAdirasasamRddhimasmAkaM kuru tadbhogavighnahetUMzca rakSaHprabhRtIn sarvAMzca rogAnAzayetyabhiprAyaH // tatraiva yAjyA-apa ityanuSTup // vyAkhyAtA ceyaM 'uruM hi' ityatra / apaH karmANyanukrameNa karomi / rasena saMsRSTo bhUyAsam / he agne payasvAn havipmAn tvAmAgamaM tammA varcasA balena saMsRti // *saM. 2-2-4, siM. 1.4.39.18 For Private And Personal Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org anu. (46) 40. ] I varca'sA / vasu'rvasu'pati'r hika'masya'gne vi'bhAva'suH / syAma' te suma'tAvapi' / tvAma'gne' vasu'patiM' vasU'nAma'bhi pra paya'svAn / a / eti' / a'ga'ma'm / tam / mA' / samiti' / sRja' / varcasA / 'vasuH / vasuMpati'riti' vasu' pa'ti'H / hika'm / asi' / a'gne' / pi'bhAva'su'rati' vi'bhA - va'suH / syAma' / te' / suma'tAviti' suma'tau / api' / tvAm / a'gne' / - bhAskarabhASyopetA *saM. 2-2-4. Acharya Shri Kailashsagarsuri Gyanmandir "amraye vasumate puroDAzamaSTAkapAlaM nirvapedyaH kAmayeta vasumAn syAm * ' ityasya puronuvAkyA vasurvasupatiriti gAyatrI // he a vasurvAsayitA sarvasya lokasya vasupatiH dhanAnAM svAmI cAta eva vAsayitA IdRzastvamasi / kiJca - vibhAvasustejodhanazca tvamasi dAtAsi / dhanAnAmityarthaH / hikaM yasmAdevaM tasmAtte tava sumatau kalyANyAmanugrahabuddhau vayaM syAma bhUyAsma / apizabdAsumanta syAma / 'mantinvyAkhyAna ' ityuttarapadAntodAttatvam / yahA -- ktici kRduttarapadaprakRtisvaratvam / kinyeva vA ' tAdauca niti' ityetadbAdhitvA kRduttarapadaprakRtisvaratvam / uttarapade ' mantre vRSa' iti ktina udAttatvam // vA 'tatraiva yAjyA - tvAmana iti triSTup // he agne adhvareSu rAjan carupuroDAzAdibhirdIpyamAna tvAM vasUnAM sarveSAM sambandhinaM For Private And Personal 121 +ga- patirasi. 16 Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 122 taittirIyasaMhitoM kA.1. pra.4. mande // 53 // adhvareSu rAjann / tvayA.vAja vAjayanto jayemAbhi SyAMna pRtsutImAnAm / tvAma'gne vasupatimiti vasu-patim / vasUnAm / abhi / preti / mande // 53 // adhvareSu / rAjann / tvayA / vAjam / vAjayanta iti vAja-yantaH / jayema / abhIti / syAma / pRtsutIH / martyAMnAm / naikasya dvayorvA vasupatiM vasUnAM nityasvAminam / idaM samAsavyAsAbhyAM pratipAdyate / IdRzaM tvAmabhipramande Abhimukhyena tarpayAmi / madi stutimodamadasvapnakAntigatiSu / kazcidAha-vasUnAM devAnAM madhye vasupatimiti / kiJca-vAjayantaH vAjamannamAtmana icchantaH / kyaci 'na chandasyaputrasya' itItvapratiSedhaH / yadA vayaM vAjamicchAmastadA tvayA vAjaM jayema tvayaiva prApnuyAma / kiJca-mAnAM madhye pratsutIH pRtanAM kartuM yA asmAbhiricchanti tAzzatrusenA abhiSyAmAbhibhavema / 'upasargaprAdurdhyAmastiryacparaH' iti Satvam / praditi saGgAmakarma / tasmAtsaGgAmayitumicchantIti san, . chAndasobhyAsalopaH, vikaraNavyatyayena zaH, varNavyarAyena zaturakArasyokAraH, 'zaturanumaH' iti nadyA udAttatvam / yadvA-TatanAssUyante utpAdyante yAbhistAH pRtsutayaH / chAndasaM hrasvatvaM, padAvazca / bahuvikAratvAnnAvagRhyate / 'manktinvyAkhyAna' ityuttarapadAntodAttatvam // For Private And Personal Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu . (46) 40 . ] www.kobatirth.org bhaTTabhAskarabhASyopaitA Acharya Shri Kailashsagarsuri Gyanmandir vAja'sAta'me' viprA' vardhanti' suSTu'tam / sa no rAsva suvIryam / a'yaM no' a'gnirvari'vaH kR'Notva'yaM mRrdhaH pura eMtu 123 I tvAm / a'gne' / vAja'sAta'ma'miti' vAja- sAta'mam / viprA'H / va'dha'nti' / suSTu'ta'miti' su - stu'ta'm / saH / naH'H / rA'sva' / su'vIrya'mati' su'vIrya'm / "a'yam / na'H / a'gniH / vari'vaH / kR'Na'tu / a'yam / mRdha'H / "agnaye vAjasRte puroDAzamaSTAkapAlaM nirvapetsaGgrAme saMyatte*, ityasya puronuvAkyA -- tvAmane vAjasAtamamiti gAyatrI // he agne tvAM vAjasAtamaM vAjasyAnnasya sambhaktamam / sanoteH 'janasanakhanakramagamo viT,' 'vinoranunAsikasyAt' ityAtvam / suSTutaM sarvaissuSThu stutam / yadvA -- suSThu stuto yathA bhavasi tathA tvAM viprA medhAvano vardhanti stutibhistvAM vardhayantItyarthaH / ' bahulamanyatrApi ' iti Niluk / yahA - 'chandasyubhayathA' iti zapa ArdhadhAtukatvANilopaH / stauteH karmaNi niSThAyAM ' gatiranantaraH ' iti gateH prakRtisvaratvaM, ' upasargAtsunoti' ityAdinA Satyam / sa tvaM naH asmabhyaM suvIryaM zobhAvIryaM dhanaM vAjalakSaNaM rAsva dehi / vyatyayenAtmanepadam 'vIravIryau ca ' ityuttarapadAdyudAttatvam // For Private And Personal " tatraiva yAjyA - ayaM na iti triSTup // vyAkhyAtA ceyaM ' tvaM soma " ityatra / ayamanirasmAkaM varivo dhanaM kRNotu | *saM. 2-2-4. +saM. 1-3-49. Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 124 taittirIyasahitA [kA... pra.4. prabhindann / aya5 zatrUJjayatu jahaSANoyaM vAje jayatu vAjasAtau / agninAgnissamidhyate kaviya'hapa'tipuraH / etu / prabhindanniti pra-bhindann / ayam / zatrUn / jayatu / jarhaSANaH / ayam / vArjam / jayatu / vAjasAtAviti vAja-sAtau / "agninA / agniH / samiti / idhyate / kaviH / gRhapatiriti gRha-patiH / yuvA / havyavADiti ayaM mRdhassaGgrAmAn prabhindan purastAdetu / ayaM jahRSANassaGgrAmanayana hRSTAntaHkaraNazzatrUn jayatu / ayaM vAjamannaM jayatu vAjasAtau vAjalAbhahetau saGgrAme iti // ___" anayagnivate puroDAzamaSTAkapAlaM nirva pedyasyAnAvanimabhyuddhareyuH' ityasya puronuvAkyA-agninAgniriti gAyatrI // agninAbhyuddhRtenAyamagniH pUrvoddhRtaH samidhyate samyageva idhma udvaayte| [samyageva idhyate] / kavirmedhAvI gRhapatirgRhasya patissvAmI / yuvA nityataruNaH, havirbhirvA devAnAmAtmanazca mishryitaa| havyavAT haviSAM voDhA / ' vahazca' iti NviH / juhvAsyaH juhUrAsyasthAnIyA yasya / soyamevaM guNognirabhyuddharaNadoSamupazamayatviti zeSaH / / *sa. 2-2-4, tiM-idhma udhmAyate. [idhmaAyate.] For Private And Personal Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. (46) 40.] bhabhAskarabhASyopetA 125 yuvA / hvyvaaddaaNsyH| tva, hyagne agninA vipro vipreNa santhsatA / sakhA sakhyA samidhyasai / udane havya-vAT / juhvAMsya iti juhu-aasyH| tvam / hi / agne / agninA / vipraH / vipreNa / sann / satA / so / sakhyA / samidhyasa iti saMidhyasai / "uditi / agne / zuca'yaH / tavaM / ___ "tatraiva yAjyA-tvaM hyagna iti gAyatrI // he ane tvamagninAbhyuddhRtena samidhyase samyagevedhyase / kIdRzaH kIdRzenetyAhavipro medhAvI vipreNa medhAvinA samidhyase / ayamekassamindhanahetuH / kiJca-san prAjJaH sa tAdRzenAgninA samidhyase / 'hi ca' iti nighAtapratiSedhaH, "tiGi codAttavati ' iti gateranudAttatvaM, 'udAttavatA tiDA' iti samAsaH, adupadezAllasArvadhAtukAnudAtatve yaka udAttatvam / IdRzastvamabhyuddharaNadoSamupazamayeti zeSaH // _13 agnaye jyotiSmate puroDAzamaSTAkapAlaM nirvapedyasyAgnirudvatohutegnihotra udyAyet* ' ityasya puronuvAkyA-udagna iti gAyatrI // vyAkhyAtA ceyaM 'tvamagne rudraH / ityatra / iha tu pratIkamasyA gRhyate / he agne tava zukrAstenovizeSAH zucayazzuddhAH bhrAjantaH dIpyamAnAH udIrate udgacchanti / kiJca-tavaiva svabhUtAni jyotISyAdityAdIni arcayocauSi ca / yahA-tava *saM. 2-2-4. saM. 1-3-1428. - For Private And Personal Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 126 www.kobatirth.org taittirIya saMhitA zuca'ya'stava' vi jyoti'SA // 54 // Acharya Shri Kailashsagarsuri Gyanmandir "vIti / jyoti'SA // 54 // ma'ghavA'naM mande' hya'gne' catu'rdaza ca ( // 46 // ) // 40 // [kA. 1. pra. 4. arcayorcayitAro yajamAnAH jyotIMSi jyotIrUpA bhavanti sa tvamevaM mahAnubhAvaH udvApadoSamupazamayeti // 14 tatraiva yAjyA - vi jyotiSeti triSTup // iyamapi 'kRNuSva pAjaH '* ityatra vyAkhyAtA / iha tu pratIkaM gRhyate / ayamanihatA jyotiSA vibhAti vizeSeNa bhAyAt anena haviSA / kiJca - vizvAni mahitvA mAhAtmyAni AviSkRNute AviSkurvIta / kiJca - adevIH adevanazIlA AsurIrmAyAH durevAH duSpradharSAH prasahate abhibhavet / kiJca - zRGge zRGgasthAnIye AtmIye pradhAne jvAle zatrUNAM vA hiMsake zizIte tIkSNIkuryAt / kimartham ? rakSase vinikSe rakSaso vinAzArthaM jvAlAbhyAM nikSaNaM cumbanaM zodhanaM vA vinAzoveti sa eva mahAnubhAvoniranugamanadoSamupazamayyAtmanaH parApatitaM jyotiravarundha iti // - *saM. 1-2-14 iti bhaTTabhAskaramizraviracite yajurvedabhASye jJAnayajJAkhye prathamakANDe caturthaprapAThake catvAriMzonuvAkaH samAptaH prapAThakaH. For Private And Personal Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bhaTTabhAskarabhASyopetA Acharya Shri Kailashsagarsuri Gyanmandir anu. (46) 40 . ] vA'caH prA'NAya' tvA / u'pa'yA'magR'hItosyapA'nAya' tvA / A vA'yo vA'yave' sa'joSA'bhyAM' tvA / a'yamR'tA'yubhyAM' tvA / yA vA'ma'zvibhyAM' mAdhvabhyAM tvA / pra'ta'ryujA'va'zvibhyo' tvA / a'yaM ve'nazzaNDa'ya' tve'Sa te' yoni'rvI'ratA' pAhi / taM markAMya tvaiSa te' yoni'H pra'jAH pA'hi / ye de'vAstri''zadA'graya'No'si' vizve'bhyastvA de'vebhya'H / u'pa'yAmagRhItosIndrA'ya tvo - kyA'yurve / mU'rdhAna'ma'gnaye' tvA vaizvAna'rAya' / madhu'zva sa'sapo'si / indrA'gnI indrAgnibhyAM tvA / omaso' vizve'bhyastvA de'vebhya'H / ma'rutva'ntaM' trINIndraya tvA ma'rutva'te' / ma'hAndre mahendrAya' tvA / kadA ca'nAdi'tyebhya'stvA / ka'dA ca'na sta'rIrvava'sva Aditya / indra' zuci'ra'paH / vA'maM trInde'vAya' tvA savi'tre / suzarmA' vizve'bhyastvA de'vebhya'H / bRha'spati'su'tasya' tvaSTrA somaM piba' svAhA' / hari'rasi sa'haso'mA' indrA'ya' svAhA' / agna' AyUSya'gnaye' tvA' teja'svate / u'ttiSTha'nnindrA'ya' tvauja'svate / ta'rati'ssUryA'ya tvA' bhrAja'svate / A ti'SThAdya'SSaDindrayatvA SoDa'zine / udu' tyaM ci'tram / agne' divaM gaccha / u'rumAyu'STa' yade'vA mumugdhi / agna For Private And Personal 127 Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 128 taittirIyasaMhitA kA.1. pra.4. viSNU mumuktam / parA vai paGkaH / devA vai ye devAH paGkau / parA vai sa vAcam / devAsurAH kAyam / bhUmivyatRSyann / pra'jApa'tivya'kSudhyann / bhUmirAdityA vai / agnihotramadityo vai / bhUmilekassalaikassulekaH / viSNoruduttamam / annapate purnstvaadityaaH| yastvA suSTutam / tvama'gne sussttutim| yastvA vi rocase / tvama'gne vi carSaNe // ___ A dede vAcaspataya upayAmagRhItosyA vAyo ayaM vAM yA vAM prAtaryujAvayaM taM ye devAstrizadupayAmagRhItosi mUrdhAnaM madhuzcendromI omAso marutvantamindra marutvo marutvAnmahAnmahAnRvatkadA vAmamadabdhebhirhiraNyapANi suzarmA bRhaspatisutasya harirasyagna uttiSThantaraNarA pyAyasveyuSTe ye jyotiSmatI prayAsAya cittamA tiSThendramAvi sarvasya mahAnthsa'joSA udu tyaM dhAtoru hi yastvA SaTcatvAri zat // 46 // __A daDhe ye devA mahAnuttiSThanthsarvasya santu durmitrAzcatuHpaJcAzat // 54 // A dade vi jyotiSA // hariH oM tatsat // For Private And Personal Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir bhanu...] bhabhAskarabhASyopetA 129 atha paJcamaH prapAThakaH. atha ataH paraM punarAdheyabrAhmaNaM samantrakaM catvAro'nuvAkAH / tatra kevalAneyatAmasya pratipAdayiSyantadarthamarthavAdAn prastautidevAsurA ityAdi // 'kRttikAsvagnimA dadhIta '* ityAdyAdhAnakANDaM bhaviSyati; tadetasmAdanuvAkAdadhastAnnivezayitavyamiti vakSyate / karmakramAnurodhAditthamidaM jJAtavyam ; yathAmnAtameva tvadhyetavyamiti / tatra 'karmacodanA brAhmaNAni / brAhmaNaM nAma karmaNastanmantrANAM ca vyAkhyAnagranthaH / 'brAhmaNazeSorthavAdaH / 'nindA prazaMsA parakRtiH purAkalpazca -- iti / brAhmaNaM ca dvidhA karmabAhmaNaM kalpabrAhmaNaM ceti / tatra karmabrAhmaNaM yatkevalAni karmANi vidhatte mantrAnviniyur3e, na prazaMsati na nindati ca, yathA.' anumatyai puroDAzam / ityAdi sAhitikam / ato'nyAni kalpabrAhmaNAni, yathedameva 'devAsurAssaMyattA Asan te devA vijayamupayantaH ' ityAdi / Ahuzca kvacidvidhiH prazaMsA ca keSu cidvidhireva c| keSu cidvidhireva syAdevaM nindAniSedhayoH // iti // tatra parakRtayaH manuSyakRtayaH, yathA-'vizvarUpo vai tvASTraH / ityAdayaH / purAkalpAH prajApatyAdikRtayaH, yathA-'prajApatiH prajA asRjata' ** ityAdayaH / sarvANyetAni kalpabrAhmaNAni / atha brAhmaNAnubrAhmaNAni yathA-' anumatyai puroDAzamaSTAkapAlaM nirvapati / ye pratyaJcazzamyAyAH / ityAdIni // *bA. 1.1.2.1 Apa. pari . 1-35, 36, 37. saM. 1-8.1.1 ta-koze dvitIyapAdo nAsti. basaM. 2.5-1. **saM. 2-1-2, 1 vA . 1-6-11. 17 For Private And Personal Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 130 taittirIyasaMhitA [kA. 1. pra. 5. paJcamaH prapAThaka:. devAsurAssaMyattA Asante devA vijayamupayantognau vAmaM vasu saMnyadadhatedamu no bhaviSyati yadi no jeSyantIti tadagninyakAmayata tenA'devAsurA iti deva-asurAH / saMyaMtA iti saM-yattAH / Asann / te| devAH / vijayamiti vijayam / upayanta ityupa-yantaH / agnau / vAmam / vasu / sam / nIti / adadhata / idam / u / nH| bhaviSyati / yadi / naH / jeSyanti / iti / tat / 'devAzcAsurAzca saMyattAH saGgAmArthamudyuktAH Asan abhavan / yatI prayatne, 'zvIdito niSThAyAm ' itITpratiSedhaH, samyagyattA iti kartari niSThA, tena prAdisamAse avyayapUrvapadaprakRtisvaratvam / kvacit te devA vijayamupayantaH asurAnvijayamAnAH tebhyaH parAjayamAnebhyosurebhyo yadvAmaM vasu vananIyaM variSThaM vasu dhanaM samAsAditavantaH tat sarvamagnau nyadadhata samyak sambhUya nibhRtaM nihitavantaH / kathaM manyamAnA ityAha-idamu na iti / idaM tAvadasmAkameva bhaviSyati yadyapi punarasmAnasurA jepyantIti manyamAnA ayamasmAkamagnirasmAkamAsta iti tatra saMnyadadhateti / taddevairAtmani nihitaM vasvagnirtyakAmayata AtmasAtkartu maicchat / tatassa kAmayamAnastena vasunA sahApAkrAmat devasakAzAtpalAyata / atha devA asurAnvijitya tahAmaM vasvavarurutsamAnAH AtmasA For Private And Personal Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 1.] bhaTTabhAskarabhASyopetA 131 pAkrAmattaddevA vijityAvarurutsamA nA anyantadasya sahasAditsanta agniH / nIti / akAmayata / tena / apati / akrAmat / tat / devaaH| vijityota vi-jitya / avarurutsamAnA ityava-rurutsamAnAH / Anviti / Ayann / tat / asya / sahasA / eti |aditsnt| tkartumicchantaH animanvAyana anvagacchan / anugamya ca tadvasu asyAsgakAzAt sahasA balena vinaivAnujJayA Aditsanta AdAtumaicchan / tataHprabhRtyagniM rudramAcakSate rodanena nimittena / 'roderNilukka ' iti NyantAdvidhIyamAno rakpratyayo bAhulakAkevalAdapi bhavati / tasya rudato yadazru netrajalamazIyata nyapatat rajata rUpyaM hiraNyamabhavat , hitaramaNIyaM vA / yahArUpyasvarNayorhiraNyamiti vartate (bhavati) / tadidAnI rajatena vizeSyate-hiraNyazabdAbhidhAnaM tu prazaMsArtham / tasmAdranatamadakSiNyaM adakSiNArha azrujam / hIti hetau / hiraNyamapyadakSiNAhamiti pratipAdanArthaM punarapi hiraNyagrahaNam / 'kaDaGkaradakSiNAca ca' iti yatpratyayaH, 'yayatozcAtadarthe' ityuttarapadAntodAttatvam / tasmAt , barhiSi yajJe yo rajataM dadAti asya gRhe purA saMvatsarAt saMvatsarasamApteH rudanti rodananimittAnyutpatsyante / 'yAvatpurAnipAtayorlaT ' / yahA---' saptamIpaJcamyau kArakamadhye' iti paJcamI / tasmAt barhiSi rajataM na dadyAditi / idaM prAsaGgikamuktam // For Private And Personal Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 132 taittirIyasaMhitA kA. 1. pra. 5. saurodIdyadaraudIttadrudrasya' runRtvaM yadazruzIyata tat // 1 // rajata hiraNyamabhavattasmAdrajata hiraNyamadakSiNyama'zruja hi yo barhiSi dauti purAsya saMvatsarAdgRhe ruMdanti tasmArhiSi na deyara so'gnirrabravI'saH / arodIt / yat / arodIt / tat / rudrasya / rudratvamiti rudra-tvam / yat / azru / azIyata / tat // 1 // rajatam / hiraNyam / abhavat / tasmAt / rajatam / hiraNyam / adakSiNyam / azrujamitya'zru-jam / hi / yaH / bahirSi / dadAti / purA / asya / saMvatsarAditi saM-vatsarAt / gRhe / rudanti / tasmAt / bahirSi / na / deyam / saH / agniH / abravIt / bhaagii| atha saH kRtarodanoniH tadvasvaprayacchannevAbravIt / bhAgI bhAgavAn asAni bhavAni mahyaM bhAgo yuSmAbhirdeyaH, atha tathAkRte idaM mayi nihitaM vasu vaH yupmAkameva bhaviSyati ahaM dAsyAmIti / taccazruvAMso devA abruvan punarAdheyaM te tavaiva kevalamasti nAnyaH kazcidatra bhAgIti / punaH AdhAnAnantaramagni For Private And Personal Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 1.] m www.kobatirth.org bhaTTabhAskarabhASyopetA " Acharya Shri Kailashsagarsuri Gyanmandir drAgya'sA'nyatha' va i'damiti' punarA'dheyaM te' keva'la'mitya'bruvannu'dhnava'tkhalu sa itya'nava'dyo ma'ddeva'tya'ma'gnimA'dadhA'tA' iti' taM pu'SAdha'nta' tena' // 2 // pUSAbhU'ttasmA'tpu'SNAH pa'zava' ucyante' taM I - a'sAni' / atha' / va'H / i'dam / iti' / puna'rAdheya' miti' pu'naH A'dheya'm / te' / keva'la'm / iti' / a'nnu'va'n / R'dbhava't / khaluM / saH / iti' / abravI - tU / yaH / ma'ddeva'tya'miti' mat- de'va'tya'm / a'gnim / A'dadhA'tA' ityA' dadhA'tai / iti' / tam / pU'SA / eti' / a'dha'tta' / tena' // 2 // puSA / At / tasmA't / pA'SNAH / pa'zavaH' / u'cya'nte' / tam / tvaSTa / eti'| a'dha't / tena' / tvaSTA' / A'bhR't / 1 I 133 rAdhIyate tasminniti punarAdheyaM karma agracAdheyasyaiva uttarA tatiH RddhikAmibhiH kartavyA / adhikaraNe kRtyaH / athAgri - rabravIt Rbhavat RbhuyAt khalu saH / kaH ? itthaM yo madevatyaM madekadevatyamagrimAdadhAte AdadhIteti dvitIyAmamracAdheyatatiM karotItyarthaH / evamAdhAturabhyudayamAzAste[ sai] iti / RnoterleTi 'leToDATau ' ityaDAgamaH / ' devatAntAttAdarthe yat' / dadhAte For Private And Personal Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 134 taittirIyasaMhitA kA. 1. pra. 5. tvaSTAdhatta tena tvaSToittasmAttvASTrAH pazava ucyante taM manurAdhata tena madrArdhAttasmAnmAnavyaH pra'jA ucyante taM dhAtArdhatta tena dhAtA tsaMvatsaro vai dhAtA tasmAtsaMvatsaraM prajAH pazavonu pra jAyante tasmAt / tvaassttraaH| p'shvH|udhynte / tam / manuH / eti / adhatta / tenaM / manuH / Anot / tasmAt / mAnavyaH / prajA iti pra-jAH / ucyante / tam / dhAtA / eti / adhana / tena / dhAtA / Aot / saMvatsara iti saM-vatsaraH / vai / dhAtA / tasmAt / saMvatsaramiti saM-vatsaram / prajA iti pra-jAH / pazavaH / anu / preti / jAyante / leTi 'vaitonyatra' ityaikAraH / tacca . tathA devaiH pratizrutamiti gamyate / tasmAt punarAdheyaM kartavyamiti vidhizvAnumIyate / anantaraM ca RddhikAmAH pUSAdayaH tAdRzena punarAdheyena RddhiM prAptA iti darzayati-pUSetyAdi / gatam / pUSNaH svabhUtAH pauSNAH pazavaH / saMvatsaramiti / prajAH pazavazca saMvatsaramanu prajAyante / lakSaNAdinA anoH karmapravacanIyatvam // For Private And Personal Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 1.] bhabhAskarabhASyopetA 135 ya evaM punarAdheyasyadhi ved||3||Rnotyev yosyaivaM bandhutAM veda bandhumAnbhavati bhAgadheyaM vA agnirAhita icchamAnaH pra'jAM pazUna yaja'mAna syopaM dodrAvodAsya punarA dadhIta 'yaH / evam / punarAdheyasyeti punaH-Adheya'sya / Rddhim / vedaM // 3 // Rnoti / eva / yaH / asya / evam / bandhutAn / veda / bandhumAnita bandhu-mAn / bhavati / 'Agadheyamiti bhAgadheyam / vai / agniH / Ahita ityaa-hitH| icchamAnaH / prajAmiti pra-jAm / pazUn / yajamAnasya / upeti / dodAva / udAsyetyut-vAsya / punaH / eti / dadhIta / Agadheyeneti bhAga ya evamityAdi // gatam / bandhutAM bandhusamUhaM pUSAdInAm / 'grAmajanabandhusahAyebhyastala' / 'bhAgadheyaM vA ityAdi // gatam / Atmana evAsAdhAraNaM bhAgamicchan prajAM pazuMzca yajamAnasyopadodrAva bhRzamupadrutAn karoti sma / dravateryalagantAcchAndaso liT / tasmAdudvAsyAni punarAdadhIta / bhAgadheyenAbhIpsitena enamagniM samarthayati suprItaM karoti / atho For Private And Personal Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 136 taittirIyasaMhitA kA. 1.pra. 5. bhAgadheyainaivaina samardhayatyatho zAtirevAsyaiSA punarvasvorA dadhItaitadvai punarAdheyasya nakSatraM yatpunarvasU svAyA'me'vainaM devAyAmAdhArya brahma varcasI bhavati bhairA dhAtyAdheyaina / eva / enam / samiti / ardhayati / atho iti / zAntiH / eva / asya / eSA / 'punarvasvoriti punaH-vasvoH / eti / dadhIta / etat / vai / punarAdheyasyota punaH-Adheyasya / nakSatram / yat / punarvasU iti punaH-vasU / svaaym| eva / enam / devAyAm / aadhaayetyaadhaary| brahmavarcasIti brhm-vrcsii| bhvti| dubhaiH| eti / dadhAti / aryAtayAmatvAyetyayAtayAma api ca zAntirevaiSAsya yenopadravakArI na bhavati udAsanyeSTayeSTvAnIn paropya punaramacagAraM yajJapAtrANi ca saMskRtyAnyAni vA kRtvA punarAdadhItAnInagnayAdheyakalpeneti // punarvasvoriti // punarAvartate vAma vasvatayoriti punarvasU devatAyAm / brahmavarcasI brAhmaNasyeyameva Rddhiriti // 'dabhairiti // na praNayanIyenedhmena / ayAtayAmatvAya apunaru For Private And Personal Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 1.] bhabhAskarabhASyopetA 137 tayAmatvAya bhairA dedhAtyaya evainamoSadhIbhyovarudhyA dhatte paJcakapAlaH puroDAzau bhavati paJca vA Rtarva Rtubhya evainamavarudhyA dhatte // 4 // tvAya / dabhaiH / eti / dadhAti / anya itytbhyH| eva / enam / oSadhIbhya ityossdhi-bhyH| avarudhyetya'va-rudhya / eti / dhatte / 'paJcakapAla iti pnyc-kpaalH| puroDAzaH / bhavati / paJca / vai| RtavaH / Rtubhya ityutu-bhyaH / eva / enam / avarudhyetyava-rudhya / eti / dhatte // 4 // azIyata tattena veda dajhaiH paJcavi5 zatizca // 1 // ktatvAya / kiJca-dabhairAdhAnamadyazcauSadhIbhyazcAnerevAvaruddhayai bhvti|| "paJcakapAla ityaSTAkapAlasya sthAne // paJcasu kapAleSu saMskRta iti taddhitArthe dviguH, 'dvigoH' iti luk , 'igantakAla' iti pUrvapadaprakRtisvaratvam / paJca vA iti // hemantazizirayorekatvAbhiprAyamidam , 'hemantazizirAvRtUnAm '* iti sahanidezAt // iti paJcame prathamonuvAkaH. *saM. 1-6-2. 18 For Private And Personal Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 138 taittirIyasaMhitA [kA. 1. pra. 5. mmmm parA vA eSa yajJaM pazUna vapati yo'gnimuddAsayate pazcakapAlaH puroDAzo bhavati pAGau ya'jJaH pAGkAH pazavo yajJameva pazana rundhe vIrahA vA eSa devAnAM yo'gnimudrAsayate na 'pareti / vai / eSaH / yajJam / pazUn / vpti| yaH / agnim / udAsayata ityut-vAsayate / paJcakapAla iti paJca-kapAlaH / puroddaashH| bhavati / pAH / yajJaH / pAGkAH / pazavaH / yajJam / eva / pazUn / aveti / rundhe / vIraheti vIra-hA / vai / eSaH / devAnAm / yaH / agnim / udAsayata ityut-vAsayate / na / vai| etasya / brA 'parA vA ityAdi // parAvApo vinAzaH / paJcakapAla iti punarvidhAnaM prayojanAntarArtham / pAko yajJa iti, dhAnAdipaJcakAdhInasiddhitvAt / utsAditvAdaNapavAdo'J uktaH / pAkA iti pazusAdhanatvAtpAGkAH / yajJaM pazRMzca avarundhe prApnoti // . vIrahetyAdi yAjyAnuvAkyA vizeSavidhiH // devAnAM madhye vIrasthAnahantA, kA kathAnyeSAM devAnAmiti ? tasmAt sarvepyasmAdvibhyatIti / RtAyavaH RtaM satyaM yajJaM vA Atmana icchantaH / kyAca For Private And Personal Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 2.] bhabhAskarabhASyopetA 139 vA etasya brAhmaNA tAyavaH purA makSanpaGko yAjyAnuvAkyA bhavanti pADau ya'jJaH pAtaH puruSo devA neva vIraM niravadAyAgniM punraa||5|| maNAH / RtAyava ityUta-yavaH / purA / annam / akSann / paGkhaH / yAjyAnuvAkyA iti yAjyAanuvAkyAH / bhavanti / pAtaH / yajJaH / pAtaH / puruSaH / devAn / eva / vIram / niravadAyati niH avadAya / agnim / punaH / eti // 5 // 'na chandasyaputrasya' itItvAbhAvaH / 'kyAcchandasi' ityupratyayaH / RtAyutvAdetasyodvAsitAnerannaM nAkSan nAdan, abhojyAnatvAdetasya / atterluGi 'luGanorghasla' iti ghaslAdezaH, 'mantre ghasa' ityAdinA cle k , 'ghasibhasoH' ityupadhAlopaH, 'zAsivasighasInAM ca' iti Satvam / paya iti / 'agne tamadyAzvaM na stomaiH' iti catasro'kSarapaGkayaH / tatra dve agnyAdheyasya yAjyAnuvAkye dve sviSTakRtaH / yAjyAnuvAkye ca yAjyAnuvAkye ceti kRtaikazeSayordvandvaH / chAndasamuttarapadaprakRtisvaratvam / pAGkaH puruSa iti / 'pAIM vA idaM sarvam / iti / devAniti / devAn teSAM ca vIraM niravadAya udvAsanalakSaNabhayasthAnAniSkRSya agniM punarAdhatte // *saM. 4.4.4.. 1 brA. 1-1.10. . For Private And Personal Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 140 taittirIyasaMhitA kA. 1. pra. 5. dhatte zatAkSarA bhavanti zatAyuH puruSazzatendriya AyuSyevendriye prati tiSThati yadvA agnirAhito naya'te jyAyo bhAgadheya nikAmaya'mAno yagneiya sarvaM bhavati saivAsyardhidhatte / zatAkSarA iti zata-akSarAH / bhavanti / zatAyuriti zata-AyuH / puruSaH / zatondraya iti zata-indriyaH / AyuSi / eva / indriye / pratIti / tiSThati / 'yat / vai / agniH / Ahita ityaa-hitH| na / Rdhyate / jyAyaH / bhAgadheyamiti bhaag-dheym| nikAmayamAna iti ni-kAmayamAnaH / yat / Agneyam / sarvam / bhavati / sA / . zatAkSarA iti // uktA akSarapaGyazcatastra iti / tatraikaikA paJcaviMzatyakSarA / sarvAssambhUya zatAkSarA iti / zatAyuzzatavarSaH zatendriyazzatavIryaH AyuSIndriye ca pratiSThito bhavati // yahA ityAdi // yena naya'te Rddhiheturna bhavati tajjayAyaH prazasyataraM anacAdheyabhAgAt kevalAneyatvAt punarAdheyabhAgaM tannikAmayamAnaH tannibhRtaM AtmanassampAdayitumicchan RddhihetutAmagnirna pratipadyata iti / Ahitazabde 'gatiranantaraH' iti svaraH / tataH kevalAgneyakaraNena Rddhiheturayamiti / tasmAt sarvamAneyaM kartavyamiti vidhiH // For Private And Personal Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 2.] bhabhAskarabhASyopetA 141 ssaM vA e'tasya' gRhe vAksRjyate yo'gnimuddAsayate sa vAca sa5sRSTAM yajamAna Izvaronu parabhavi torvibhaktayo bhavanti vAco vidhRtyai eva / asya / RddhiH / samiti / vai / etasya' / gRhe / vAk / sRjyate / yaH / agnim / udvAsayata ityut-vAsayate / saH / vAcam / sa sRSTAmiti saM-sRSTAm / yaja'mAnaH / IzvaraH / anviti / parabhavitoriti parA-bhavitoH / vibhaktaya iti vi-bhaktayaH / bhavanti / vAcaH / vidhRtyA iti vi-dhRtyai / yaja'mAnasya / aparAbhAvAyetyaparA atha vibhaktividhAnArthamAha-saM vA iti // asya vAgRhe saMsRjyate gRhavAsinAM vAgyoge na vailakSaNyaM bhajate / tatazcAbahumatavAktvAt parAbhavitoH parAbhavitumIzvarassyAt / tatazcAsya gRhAn bhAvayitumeva varamiti / vakSyati ca-'AyatanAdeva naiti'* iti / mUkatvaM vA vAksaMsargaH / 'Izvare tosunkasunau' / lakSaNenoH karmapravacanIyatvam / tasmAt vibhaktayo bhavantIti vidhiH / vibhajyate vyAvaya'tesya vAgbhiriti vibhaktayaH 'anAgne agnAvagne agninAgne agnimagne' iti catastraH / etAzca caturpu prayAjeSu deyAH nottame / *saM. 1-5-2.0 - For Private And Personal Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 142 - taittirIyasaMhitA kA. 1. pra. 5. yaja'mAnasyArparAbhAvAya // 6 // vibhaktiM karoti brahmaiva tadakapAzu yajati yA vAmaM vasu vividAno bhAvAya // 6 // vibhaktimiti vi-bhaktim / karoti / brahma / eva / tat / akaH / 'upAzvityupa-azu / yajati / yarthA / vAmam / vasu / vividAnaH / gRhati / tAdRk / eva / tat / 'tAdau ca ' iti gateH prakRtisvaratvam / vidhRtyai vilakSaNAvasthAnAya prayAjAnAmanacAdheyAdvailakSaNyApAdane vAcassaMsargadoSaH paritiyata iti // vibhaktimiti // vibhaktiM vailakSaNyavibhaktipradAnamasyeti[masya) karmaNo yatkaroti tena hetunA punarAdheyaM brahma paribRDhaM agnayAdheyAt akaH karoti / chAndaso luG, 'mantre ghasa' iti clelk| mantra iti vedamAtrasya grahaNam / yadvA-laGi vyatyayena zapo luk / / "upAzciti // sarvo yAga upAMzuH kartavyaH ottmaadnuuyaajaat| 'upAdvayanajinam ' ityuttarapadAntodAttatvam / yatheti / yathA vAmaM vananIyaM variSThaM dhanaM muSitaM vividAnaH labhamAnaH labdhuM yatamAnaH tat gRhati saMvRNoti tAdRktadupAMzukaraNam / chAndasasya liTaH kAnajAdezaH // For Private And Personal Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 2.] bhabhAskarabhASyopetA 143 gUrhati tAhaguva tadRgniM prati sviSTakRtaM nirAha yA vAmaM vasu vividAnaH prakAzaM jigamiSati tAdRgeva tadvibhaktimuktvA prayAjena varSaTaro tyAyatanAdeva naiti yaja'mAno vai puagnim| pratIti / sviSTakatamiti svisstt-kRtm| niriti / Aha / yA / vAmam / vasu / vividAnaH / prakAzamiti pra-kAzam / jigamiSati / tAdRk / eva / tat / vibhaktimiti vi-bhaktim / uktA / prayAjeneti pra-yAjena / varSaT / kroti| AyatanAdityA-yatanAt / eva / na / eti / 'yajamAnaH / vai / puroDAzaH / pazavaH / ete agniM pratIti // sviSTakRtamaniM prati nirAha nirgataM brUyAt uccairiti yAvat / lakSaNAdinA prateH karmapravacanIyatvam / yatheti / yathA vAmaM vasu vividAnaH anviSya labdhavAn tatprakAzaM vivRtaM jigamiSati khyApayitumicchati / aho idaM dRSTaM pazyateti tADak taduccairvacanam / parokSe liTaH kAnajAdezaH / vibhaktimiti / ye yajAmaha ityasyAnantaraM vibhaktimuktA tataH prayAjamantreNa vaSaTuroti havirdadAti / anena karmaNA svasmAdAyatanAnnaiti na gacchati / anuSTheyavacanaH sva Ayatane nivasati // 'yajamAno vA ityAdi // prAdhAnyAttAddharyeNa tAcchandyam / For Private And Personal Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 144 www.kobatirth.org taittirIyasaMhitA Acharya Shri Kailashsagarsuri Gyanmandir [kA. 1. pra. 5. roDAza'H pa'zava' e'te Ahu'tI yabhita'H puroDAza'me'te Ahu'tI // 7 // ju'hoti' yaja'mAname'vobha'yata'H pa'zubhiH' pari' gRhNAti kR'taya'jussambhRtasambhAra' ityA'hu'rna sa'mbhRtyA'ssambhArA 10 iti' / Ahu'ti' ityA - hutI / yat / a'bhita'H / pu'roDAza'm / e'te iti' / Ahu'ti' ityA - hutI // 7 // ju'hoti' / yaja'mAnam / e'va / u'bha'yata'H / pa'zubhi'riti' p'shu-bhi'H| parIti' / gR'hma'ti' / "kR'taya'juriti' kR'taya'juH / sambhR'tasambhAra' iti' sambhRta- sa'mbhA'ra'H / iti' / A'dduH / na / sa'mbhRtyA' iti' saMbhRtyA'H / sa'mbhArA iti' saM- bhA'rAH / na / 1 I pazava iti / taddhetutvAttAcchabdyam / svayaM pazava eva punarurjA nivartasva saha rayyA nivartasvetyete AhutI / yadabhita iti / abhitaH purastAdupariSTAcca puroDAzahomasya / ' abhitaH paritaH' iti dvitIyA / gatamanyat // For Private And Personal "kRtayajuriti // kRtastambayajuragnyAdheyena sambhRtAzca sambhArAH / tasmAdatra na sambhRtyAH na sambharaNIyAssambhArAH na yajuH kartavyamityAhureke AcAryAH / ' bhRJosaMjJAyAm ' iti kyap // Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 2.] bhabhAskarabhASyopaitA na yajuH kartavyamityatho khalu sambhRtyA eva sambhArAH kartavya yajuya'jJasya samRddhayai punarniSkRto ratho dakSiNA punarutsyUtaM vAsaH punarutsRyarjuH / kartavyam / iti / "atho iti / khalu / sambhRtyA iti saM-bhRtyAH / eva / sambhArA iti saM-bhArAH / kartavyam / yajuH / yajJasya / samRddhayA iti saM-Rddhayai / "punarniSkRta iti punH-nisskRtH| rthH| dakSiNA / punarutsyUttamiti punaH-utsyUtam / vAsaH / punarutsRSTa iti punaH utsRSTaH / anaDAn / punarAdheyasyoti punaH-Adheyasya / samRddhayA iti saM-Ryai / "etaddUSayati-atho khalu vayaM brUmaH sambhRtyA eveti / / gatam / "punarniSkata ityAdi // punarniSkRtaH punassaMskRtaH / punarutsyUtaM punassaMskRtameva saMhitacchidram / SiveniSThAyAM 'cchozzUDanunAsike ca' ityU / punarutsRSTaH avazIrNagavaH / ete pAtre sammitAdayo draSTavyAH, upapadasamAso vA / mRduttarapadaprakRtisvaratvam / 'punazcanasau chandasi' iti gatitvAt gatisamAso vA / pravRddhAderAkatigaNatvAduttarapadAntodAttatvam // 19 . For Private And Personal Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 146 'taittirIyasaMhitA kA. 1. pra. 5. TonavAnpunarAdheyasya samRddhayai sapta te agne samidhassa'pta jihvA ityagnihotraM juhoti yayatraivAsya nyaktaM ttH||8|| evainamava' rundhe vIrahA vA eSa devAnAM yo'gnimuddAsayate tasya varuNa evarNayAdAgnivAruName kAdazakapAlamanu nivapedyaM caiva ha"sapta / te / agne / samidha iti saM-idhaH / sapta / jihvaaH| iti / agnihotrmitygni-hotrm| juhota / yatrayoti yatra-yatra / eva / asya / nyaktamiti ni-aktam / tataH // 8 // eva / enam / aveti / rundhe / "vIraheti vIra-hA / vai / eSaH / devAnAm / yH| agnim / udAsayata ityut-vAsayate / tasya / varuNaH / eva / RNayAditya'Na-yAt / AnivAruNamityAgni sapta te agne iti // nyaktiH [nyaktaM nyaktiH] niyatA aktiranugatiH // - "vIrahetyAdi ||punrvcnN havirantaravidhAnArtham / varuNa eva devAnAM madhye RNayAt RNena yAtayitA RNinamiva tamamuJcan pIDayati / For Private And Personal Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 3.] bhabhAskarabhASyopetA 147 nti yazcAsyarNayAttau bhAgadheyainaM prINAti nAtimArchati yj'maanH||9|| bhUmi mnA dyauriNAntarikSaM mahivAruNam / ekaadshkpaalmityekaadsh-kpaalm| anu / niriti / vapet / yam / ca / eva / hanti / yaH / ca / asya / RNayAdityUNa-yAt / tau| bhAgadheyeneta bhAga-dheyaina / prINAti / na / Atim / eti / Rcchati / yaja'mAnaH // 9 // AparAbhAvAya puroDAzamete Ahe tI tataSSaTi zaJca // 2 // 'bhUmiH / bhUmnA / dyauH / vrinnaa| antarikSam / NyantAtvip / RNamicchatIti kyaci vA pUrvavadItvAbhAvaH, zatari chAndaso numabhAvaH pararUpAbhAvazca // paJcame dvitIyonuvAkaH. 'atha punarAdheyamantrAH / tatra gArhapatya AdhIyamAne sarparAjJIstisronuvartayati-bhUmibhUmneti // prathamopariSTADhahatI, antyasya pAdasya dvAdazAkSaratvAt / he devi adite akhaNDite bhUme / For Private And Personal Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 148 sirIyasaMhitA [kA. 1. pra. 5. tvA / upasthe te devyaditegnimanAdamantrAdyAyA dadhe / AyaM gauH pRzni rakramIdasananmAtaraM punaH / pitarai ca mahitvati mahi-tvA / upastha ityupa-sthe / te| devi / adite / agnim / annAdamityanaadam / annAdyAyetya'nna-aAya / eti / dadhe / 'eti / ayam / gauH / pRbhiH / akramIt / AhavanIyo bhUmitvena stUyate / bhUnA bahutvena vipulatvena tvaM bhUmirevAsi / dyaurasi tvaM variNA urutvena / tAdAttAcchabdham / a[ma]kAralopazcAndasaH / antarikSamasi mahitvA mAhAtmyena / vyaJjanaviparyayaH / sarvatrodAttanivRttisvareNa tRtIyAyA udAttatvam / mahitvazabdAttRtIyAyA AkAro vA / atra tavopasthe utsaGge gArhapatyAtmani agnimannAdamannasya haviSottAraM annAdhAya annAdanasAmarthyAtmikAyai Rddhayai Adadhe sthApayAmi / pacAdyaci annAdaH / itaratra chAndaso bhAve yat / 'laghAvante' iti madhyodAtta upasthazabdaH / marudhAditvAhA // "dvitIyA-Ayamiti gAyatrI // idAnImAdityAtmanA stUyateayamagniH gaurAdityAtmA gacchatIti gauH gamanazIlaH pRzniH zuklavarNaH AdityAnAme AdityanAmai]va vA / AkramIt ayamevAdityAtmanA vizvamAkrAmatIti / prakarSaNAvicchedena gacchan suvaH zobhanA ratiH / chAndasau luGguDau / Akramya ca mAtaraM bhUmimasanat bhUmau mAtari For Private And Personal Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 3. ] www.kobatirth.org bhAskarabhASyatA pra'yanthsuva'H / tri'zaddhAma' vi rojati' vAkpa'ta'GgAya' zizriye / pratyaM Acharya Shri Kailashsagarsuri Gyanmandir asa'nat / mA'tara'm / puna'H / pi'tara'm / ca' / pra'yanniti' pra'yan / suvaH' / tri'zat / dhAma' / vIti' / rAja'ti' / vAk / pa'ta'GgAya' / zi'pri'ye' / pratIti' / a'sya' / ba'ha' / dyubhi'rati' dyu-bhaH / 149 zAntobhUt / pitaraM divaM prayan prakarSeNa gacchan sarvato jvalan dhUmajvAlAmyAmabhraM lihan suvaH pitRsthAnIye divi svaratirabhUt // *brA. 3-12-9, " tRtIyA - triMzaditi gAyatrI || triMzaddhAmAni sthAnAni virAjati prakAzavadbhavati / ubhayatrApi vacanavyatyayaH / triMzanmuhUrtA ucyante / [paJcadazAhnaH ] paJcadaza rAtreH / teSu vAk zizriye siSeve AzritA pataGgAya pataGgaH AdityaH / yathA ' RgbhiH pUrvAhne divi deva Iyate ' * iti yA stutilakSaNA vAk teSu sarveSvapi muhUrteSu pataGkaM zritA / karmaNi caturthI / tasmAttAdRzaH mahAnubhAvaH AdityAtmA tvaM pratyasya pratikUlaM yatprakRtaM tavodvAsanaM tadasya visRja buddhau mA kRthAH / 'sasAdhanAM kriyAmupasarga Aha' iti pratizabdena pratikUlamucyate / tataH prasanno bhUtvA vaha havIpyasmAkaM dyubhiH dinedine / adhikaraNAnAM sAdhakatamatvavivakSayA tRtIyA; yathA 'sthAlyA pacati' iti / ' UDidam' iti prAptasya vibhaktayudAttatvasya ' divo jhalU' iti pratiSedhaH / asminvyAkhyAne tiGaH paratvAdvahetyasya nighAto durlabhassyAt / For Private And Personal Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 150 www.kobatirth.org "taittirIyasaMhitA Acharya Shri Kailashsagarsuri Gyanmandir [kA. 1. pra. 5. sya vaha' dyubhiH / a'sya prA'NAva'pAna'tya'ntazca'rati roca'nA / vya'khyanmahi'Sassuva'H / yattvA' // 10 // kruddhaH 'a'sya / prA'NAditi'i pra - a'nAt / a'pA'na'tItya'paanatI / antaH / ca'ra'ti' / roca'nA / vIti' / 1 atha brUmaH -- evaM mahAtejAH pataGgaH asya prativaha pratirUpatayA vartasva dyubhiH tejobhiH / anvAdezatvAdasyeti sarvAnudAttaH // For Private And Personal 'AhavanIye tistronuvartayati / tatra prathamA - asyeti gAyatrI // apAnatIti prathamapAdAntaH / asyAgneH rocanA dIptiH rocanazIlA / 'anudAttetazca' iti yuc / antazzarIreSu carati / kiM kurvatI prANAt prANanavyApArAt anantaramapAnatI apAnanavyApAraM kurvatI / jIvAnAM UrdhvagamanaM prANanaM adhogamanamapAnanam / jIvazzvAsavAyuH / kiJca -- mahiSaH mahati zarIre sIdati / 'sadiraprateH ' iti Satvam / antyavikArazchAndasaH / yadvA -- mahateSTiSaci liGgavyatyayaH / mahanIyA suvaH zobhanA rocanA vyakhyat vicaSTe prakAzate jIvAnAmantaH / chAndaso luG / ' asyativakti' ityAdinA'G / 'udAttasvaritayo:' iti saMhitAyAmaDAgamaH svaryate / anya AhuH - asyAgneH suvaH AdityAtmikA rocanA dIptiH prANAhRdayAt apAnatI astaM gacchantI antaH dyAvApRthivyormadhye carati / mahatyantarikSe sIdati / vyakhyat prakAzayati ca dyAvASTathivyau / evaM mahAnubhAvaM tvAmAdadhAmIti // Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 3.] bhaTTabhAskarabhASyopetA 151 parovapa manyunA yadavA / sukalpamane tattava punastvoddIpayAmasi / yatte manyuparoptasya pRthivIma dadhva se| AdityA vizve taddevA vasavazva akhyat / mahiSaH / suvaH / yat / tvA // 10 // kruddhaH / parovapeti parA-uvapa / manyunA / yat / avA / sukalpamiti su-kalpam / agne / tat / tava / punaH / tvA / uditi / dIpayAmasi / yat / te / manyuphroptasyeti manyu-paroptasya / pRthiviim| dvitIyA-yavetyanuSTup / taveti tRtIyapAdAntaH // yat yena kAraNena RDayabhAvena kruddhohaM tvAmapi parovapa paroptavAn uddAsitavAnasmi / 'Naluttamo vA ' iti NittvAbhAvaH / ' yadvRttAnnityam / iti nighAtAbhAve 'tiGi codAttavati' iti gateranudAttatvam , samAsazca / liti pratyayAtpUrvasyodAttatvam / manyunA zokena parItohamavA dAriyeNa pApmanA vA yatvAM parovapa vinAzitavAn he agne tadapi tava prasAdAtsukalpaM zobhanakRtikameva bhavati / 'AdyudAttaM dvayacchandasi' ityuttarapadAcudAttatvam / 'yupmada. smadorDasi' iti tavazabda AdyudAttaH / atastvAM pUrvavadevoddIpayAmasi udvapAmaH / 'idanto masi' // atha tRtIyA-yatta ityanuSTup // te tava manyuparoptasya manyunA hetunA mayodvAsitasya / ' tRtIyA karmaNi' iti pUrvapadaprakRtisvaratvam / For Private And Personal Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 162 taittirIyasaMhitA [kA. 1. pra. 5. samAbharan / mano jyotirjuSatAmAjyaM vicchinnaM yajJa samimaM ddhaatu| bRhaspatistanutAmimaM no vizve devA anviti / dhvase / AdityAH / vizva / tat / devAH / vsvH| ca / samAnniti sN-aabhairnn| . 'manaH / jyotiH / juSatAm / Aya'm / vicchi miti vi-chinnam / yajJam / samiti / imam / dadhAtu / bRhaspatiH / tanutAm / imam / yattejaH pRthivImanudhvase dhvastaM pRthivImanupravizya vA naSTaM babhUva tadAdityA vizve devA vasavazca samAbharan samAbharantu / 'hRgrahoH' iti bhatvam // 'agnihotramantrAvupasthAnArthI-tatra prathamA mana iti virAT // he agne tava jyotiH kIdRzaM mananIyam / yadvA-manazzeSamudrAsitena pIDitaM yanmananIyamevAsIt nAnyatve[tra]vidyate tadidamAjyaM juSatAM sevatAM anena karmaNA pUrvavatsamRddhamastu / yahA--manassadA mananIyaM manoharaM agnyAkhyaM jyotiH uvAsanAparAdhaM cetasyakRtvA juSatAmAjyamiti / tato vicchinnamudvAsane tava yajJamimaM sandadhAtu / bRhaspatizca naH asmAkamimaM yajJaM tanutAM vizve devAzca ihAsminkarmaNi mAdayantAM moda(ya)ntAm / mada tRptiyoge curAdiH / bRhaspatizabdazca pAraskarAdiH, vanaspatyAdizca / tena suDAgamaH, pUrvottarapadayoryugapatprakRtisvaratvaM ca // For Private And Personal Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 3.] bhabhAskarabhASyopetA 153 iha mAdayantAm / sapta te agne samidhassa'pta jihvAssapta // 11 // - yastapta dhAma priyANi / sapta hotrAssaptadhA tvA yajanti sapta yonI rA pRNasvA ghRtena / punarUrjA ni nH| vizva / devAH / iha / mAdayantAm / sata / te / agne / samidha iti saM-idhaH / sapta / jihvAH / sapta // 11 // RSayaH / sapta / dhAma / priyANi / sapta / hotrAH / saptadheti sapta-dhA / tvA / yajanti / sapta / yonIH / eti / pRNasva / ghRtena / punaH / dvitIyA-sapta ta iti triSTup // he agne tava priyANi sapta dhAmAni sthAnAni bhUrAdayo lokAH / 'supAM suluk' iti dhAno jaso luk / teSu saptasu dhAmasu tava sapta samidhaH samyagihAstanavaH / sapta jihvA jvAlA yAbhissaptasu rasanAsvadanAya svAdayasi sapta RSayaH darzayitryaH prakAzazaktayaH / yahA--saptarSayo mantrAH sapta dhiSNyaviSayAH / sapta hotrAH hotrAdayo vaSartAraH / te tvAmekaM saptadhA yajanti / sa tvaM tatheSTaH sapta yonIH sthAnAni bhUrAdIni sapta kAraNAni ghRtenAjyena udakena vA phalabhUtena AeNasva AprINaya / TaNa prINane // abhitaH puroDAzamAhutIrjuhoti purastAdupariSTAcca-punarUjeti 20 For Private And Personal Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 154 taittirIyasaMhitA [kA. 1. pra. 5. vartasva punaragna iSAyuSA / punarnaH pAhi vizvataH / saha rayyA ni vartasvAgne pinvasva dhaaryaa| vizvaUrjA / nIti / vartasva / punaH / agne / issaa| AyuSA / punaH / naH / pAhi / vizvataH / "saha / yA / nIti / vartasva / agne / pinva'sva / dhaar'yaa| vizvapisnayeti vizva-sniyA / vishvtH| dvAbhyAM gAyatrIbhyAm // he agne UrjA rasena kSIrAdinA asmamyaM deyena saha nivartasva punarudvAsitohamiti sAtamanyu mayyupekSA mA kArSIH / iSA annena AyuSA ca saha punarnivartasvetyeva / udAsananimittAJca pApAdvizvatosmAnpunaH pAhi rakSa // bhyaM deyana kArSIH / iSA avatAsmAnpunaH paa| 1dvitIyA he agne rayyA dhanena saha nivartasva / ' udAttayaNaH' iti tRtIyAyA- udAttatvam / dhArayAnayAhutyA etadAhutihetukayA vA varSadhArayA vizvataspari vizvasya rakSaNIyasya tRNadhAnyalatApAdapAdermUni pinvasya siJca / pivi secane ; iditvAnnum / 'paJcamyAH parAvadhyarthe ' iti saMhitAyAM satvam / dhArA vizeSyate-vizvapnyA / psA bhakSaNe / vizvena psAnIyA bhakSaNIyA vizvaM vA psAti bhakSayati vyAmotIti vizvapsam / ' zvannusan' ityAdau kaninpratyayAnto nipAtyate nipAtanasAmAdabhISTasvarasiddhiH / 'RnnebhyaH' iti DIp // For Private And Personal Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 3.] bhaTamAskarabhASyopetA 155 sniyA vizvataspari / lekassalekassulekaste ne AdityA Ajyai juSANA viyantu ketassakaitastuketaste ne AdityA Ajya juSANA viyantu vivasvA aditirdevajUtipari / "lekaH / salaika iti sa-lekaH / suleka iti su-lekaH / te / naH / aadityaaH| aajym| juSANAH / viyantu / "ketaH / saketa iti sketH| suketa iti su-ketaH / te| nH| aadityaaH| Ajyam / juSANAH / viyantu / "vivasvAn / aditiH / devajUtiriti deva-jUtiH / te / naH / 11-18tRtIyamAdadhAnasya khuvAhutimantrAH -leka ityaadyH|| dvipadA vicchandasaH, yajUMSi vA / ete lekAdayo navAdityAH naH asmAkamidaM AjyaM juSANAH prINAnAH viyantu pibantu / lekatirdarzanakarmA / sarvairdazyate iti lekaH ; draSTavyo vA / darzanena prakAzAtmakena saha vartate iti salekaH / zobhanadarzanassulekaH / ' AdyudAttaM dvayacchandasi' ityuttarapadAdhudAttatvam / kita jJAne, sabaiyite iti ketaH sarvairupAsanIyaH / saketasuketau gatau / vivasvAn dIptimAn dhanavAnvA / aditiH akhaNDanIyaH kenApi / devabhUtiH devAnAmapi gatiH, devairvA gantavyaH / dAsIbhArAditvAtpUrva For Private And Personal Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 156 taittirIyasaMhitA kA. 1. pra. 5. ste ne AdityA Ajya juSANA viyantu // 12 // bhUmibhUmnA dyauriNetyAhAzivaina mA dhatte sarpA vai jIryantomanyanta aadityaaH| aajym| juSANAH / viyantu // 12 // tvA jihvAssa'pta suketastena'strayo daza ca // 3 // 'bhUmiH / bhUmnA / dyauH / variNA / iti / Aha / AziSetyAM-ziSAM / eva / enam / eti / patte / sarpAH / vai| jIryantaH / amanyanta / sH| padaprakRtisvaratvam / idaM tRtIyAdheyamanacAdheyamupazrayatItyeke / punarAdheyamityanye // paJcame tRtIyonuvAkaH. - 'atha sarparAiyAdInAM mantrANAM brAhmaNam-bhUmirityAdi // AziSA annAdyaM prAptumicchayA // sarpA vA ityAdi // dhik jarA prApyate'smAbhiriti saviSAdAM matimakurvata sarpAH / atha teSu kasIro nAma kazcitkadrUputraH sa etaM bhUmi netyAdikaM sarparAzyAkhyaM mantramapazyat / For Private And Personal Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 40] bhabhAskarabhASyopetA 157 sa etaM kasIraH kAdraveyo mantramapazyattato vai te jIrNAstanUrAghnata sarparAjJiyA RbhirgArhapatyamA da dhAti punarnavamevainamajarai kRtvA dhatteetam / kasIraH / kAveyaH / mantram / apazyat / tataH / vai| te / jIrNAH / tnuuH| apeti / aghnata / sarparAjJiyA iti srp-raajnyiyaaH| RgbhirityRk-bhiH| gArhapatyamiti gaarh-ptym| eti / dhAti / punarnavamiti punaH-navam / eva / enam / ajaram / kRtvA / eti / dhatte / atho 'strIbhyo Dhak ' iti Dhak / tatassarpA etenAgnimAdadhateti sAma .dgamyate / tatazca jIrNAstanUrapahatyAbhinavA alabhantetyarthaH / sarparAjJiyA ityAdi / gatam / ethivI sarparAjJI / yathoktam---' iyaM vai sarpato rAjJI'* iti / tasyA RgbhiH bhUmibhUmnetyAdibhiH / 'apoddhRtya dharmazira etasya sarparAjJI ropya gArhapatyameva sarvAbhirAdadIta' ityAcAryAH / rAjanazIlA rAjJI / 'kaninyavRSa' iti kaninpratyayaH, 'RnnebhyaH' iti DIp / sarpANAM rAjJI svAminI sarparAjJI / 'samAsasya' ityantodAttatvam / 'udAttayaNaH' ityetadbAdhitvA vyatyayena 'udAttasvaritayoryaNaH' iti vibhaktisvayate / *saM. 7-3-1. For Private And Personal Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 158 taittirIyasaMhitA [kA. 1. pra. 5. tho pUtameva pRthivImannAdyaM nopAnamatsaitam // 13 // mantramapazyattato vai tAmannAdyamupAnamudyapirAjJiyA RbhirgArhapatyamAdAtya'nnAdyasyAvaruddhayA aau asyAmevainaM pratiSThi tamA dhatte yattvA kruddhaH parovapetyAiti / pUtam / eva / pRthivIm / annAdyamityanaadyam / na / upeti / anamat / sA / etam / // 13 // mantram / apazyat / tataH / vai / taam| annAdyamityana-adyam / upeti / anamat / yat / sarparAjJiyA iti sarpa-rAjJiyAH / RgbhirityRk-bhiH / gArhapatyamiti gArha-patyam / AdAtItyA-dardhAti / annAdyasyetyana-adyasya / avarudhyA ityava-rudhyai / atho iti / asyAm / eva / enam / pratiSThitamiti prati-sthitam / eti / dhatte / yat / tvA / kruddhaH / parovapeta parA-uva5 / iti / Aha / apeti / hRte / eva / punarnavamityAdi / gatam / atho apica pUtamevAdhatte / yenAyamRddhi For Private And Personal Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 4 . ] www.kobatirth.org bhaTTabhAskarabhASyopetA 6 Acharya Shri Kailashsagarsuri Gyanmandir hApa'hu'ta e'vAsmai' tatpuna'stvoddapayAma'sItyA'ha' sami'ndha' e'vainaM' yatte' ma'nyupa'ropta'syetyA'ha de'vatAbhire'va // 14 // e'na' sabhbha'rati' vi vA a'smai' / tat / punaH'H / tvA' / uditi'i / pa'yama'si' / iti' / A'ha' / samati' / i'ndhe' / e'va / e'na'm / yat / te' / ma'nyupa'ro'pta'syeti' ma'nyu - pa'ropta'sya' / iti' / A'ha' / de'vatA'bhiH / e'va // 14 // e'na'm / samiti' / bha'ra'ti' / vIti' / vai / e'tasya' / ya'jJaH / 1 159 heturbhavati*. " .....tyAdi hetuzca na bhavati / STathivImityAdi / gatam / 'annAdyAyAdadhe' iti mantrapadam / atho apica asyAM STathivyAM pratiSThitamAdhatte / -- upasthe te devi " iti mantrapadam / yattveti / AtmIyamudvAsanAtmakaM duSkRtamasmA agnayepahnute apanaya[palapa]ti sukalpane tat' iti pracchAdayati / tadduSkRtamapi tvatprasAdAt sukRtameva bhavatIti / punastvetyAdi / gatam // For Private And Personal vi vA etasyetyAdi // ' mano jyotiH '8 ityeSA bRhaspativatI Rk / ' chandasIra:' itimatupo vatvam / bRhaspatizabdasyAdyudA*ma, gha kozayoH 'heturbhavati' ityata UrdhvaM katipayAkSaralekhaparyAptaM sthalamalesvaM vidhAya tataH 'tyAdi hetuzca ' ityAdi likhitam [" heturbhavati 'jyAnyAM putramartyAyAM sveSvAruSyamAneSu yadAvAGgena vidhuratAM nIyAt. (Apa. zrI. (5-26-3 ) ityAdihetuzca na bhavati " iti pAThaM sambhAvayAmaH. saM.1-5-3. saM. 1-5-39. SsaM. 1-5-37. Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 160 taittirIyasaMhitA [kA. 1. pra. 5 etasya yajJazchidyate yo'gnimuhAsayate bRhaspativatyarthopa' tiSThate brahma vai devAnAM bRhaspatirbrahmaNaiva yajJa sandadhAti vicchinnaM yajJa5 samimaM dadhAtviyA'ha santatyai vizve devA iha mAdayantAmiAha santatyaiva chidyate / yaH / agnim / udAsayata ityutvAsayate / bahaspativatyati bahaspati-vatyA / RcA / upati / tiSThate / brahma / vai / devAnAm / bRhaspatiH / brahmaNA / eva / yajJam / samiti / dadhAti / vicchinnamiti vi-chinnam / yajJam / samiti / imam / dadhAtu / iti / Aha / santatyA iti saM-tatyai / vizva / devAH / iha / mAdayantAm / iti / Aha / santatyeti saM tatvam / vizve devA iti / vicchinnayajJaM santatyaiva sandhAya santatamiheti devebhyonudizati jJApayati / sapta ta iti / samidAdayassaptasapta pratyekaM saptasaGkhyAH saptadhA sarvA api saptadhA bhinnAH agneH priyAstanuvaH tanuvat mUrtiriva pradhAnabhUtAH anestAssarvAH avarundhe svAbhimatasAdhanatayA labhate / punarUjeti / / punarUrjA ni For Private And Personal Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 4.] bhabhAskarabhASyopetA 161 wwwwwwww yajJaM devebhyo dizati sapta te agne samidhassa'pta jihvAH // 15 // ityAha saptasapta vai saptadhAgneH priyAstunuvastA evAva' rundhe punarjA saha rayyetyabhitaH puroDAzamAhutI juho ta yajamAnamevorjA cayyA caubhatatyaM / eva / yajJam / devebhyaH / anviti / dizati / sapta / te / agne / samidha iti saMidhaH / sapta / jihvAH // 15 // iti / Aha / saptasa'pteta sapta-sapta / vai / saptadhati spt-dhaa| aneH| priyAH / tanuvaH / tAH / eva / aveti / rundhe / punaH / UrjA / saha / rayyA / iti / abhitaH / puroDAzam / AhutI ityA-hutI / juhoti / yaja'mAnam / eva / UrjA / ca / ryyaa| vartasva '* 'saha rayyA ni vartasva '* iti mantrAbhyAmamitaH puroDAzamAhutI juhoti . purastAdupariSTAcca / 'abhitaHparitaH' iti dvitIyA / yajamAnamevetyAdi / 'sAvekAcaH' ityekatrodAttatvam / 'udAttayaNaH' itItaratra // *saM. 1-5-30-10. For Private And Personal Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 162 tattirIyasaMhitA [kA. 1. pra. 5. yataH pari gRhNAtyADhityA vA asmAllokAdamuM lokAyantaimuSminloke vyatRSyanta imaM lokaM punarabhyavetyAgnimAdhAyaitAna homAnajuhavusta Arbhuvante suvarga lokAyan yaHparAcIna punarAdheAdagnimAdadhIta ca / ubhayataH / parIti / gRhNAti / AdityAH / vai / asmAt / lokAt / amum / lokam / Ayann / te / amuSminn / loke / vIti / atRSyan / te| imam / lokam / punaH / abhyavetyetyabhi-avetya / agnim / AdhAyetyA-dhArya / etAn / homAn / ajuhavuH / te / Arbhuvann / te / suvargAmati suvaH-gam / lokam / Ayann / yaH / parAcInam / punarAdheyAditi punaH-AdheyAt / __ 'AdityA ityAdi // bhUlokAddayulokaM gatAH RdvayarthaM kRtapunarAdhAnAH AdityAH / tatra ca te vyatRSyan bhUyopi RSyabhAvena vividhaM tRSyantobhavan / tRSA pipAsAyAM devAdikaH / tataste punarapi imameva lokamabhyavetya abhyAvRtya tRtIyamagnimAdhAya etAn 'lekaH '* ityAdIn homAnajuhavuH RddhAH svargaM gatAH / ya ityAdi / parAcInaM punarAdheyAt punarAdheyAnantaraM tRtIyamityarthaH / ____ *saM. 1-5-3 11-13 - - - For Private And Personal Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 5. bhaTTabhAskarabhASyopetA 163 sa etAn homAJjuhuyAdyAmevAdityA RddhimA vantAmevauti // 16 // upaprayanto adhvaraM mantra vocemAagnim / AdadhItetyA-dardhAta / saH / etAn / homAn / juhuyAt / yAm / eva / aadityaaH| Rddhim / Arbhuvann / tAm / eva / Rdhoti // 16 // saitaM devatAbhireva jihvA etAnpaJca vizatizca // 4 // 'upaprayanta ityupa-prayantaH / adhvaram / mantram / vocema / agnaye / Are / asme iti / yAmityAdi / ayamunotiH Rdvau ca vartate, yathA RbhuvantIti / RddhikarmikAyAM ca prAptau RddhimArcuvanniti / tatra poSaM puSNAtItivatprAptimAtrapravRttiddhitIyo draSTavyaH // paJcame caturthaH // // anayupasthAnakANDaM anacArSam // 'AhavanIyamupatiSThate-upaprayanta iti SaDiH / SaDiruttarAbhirupatiSThate '* ityAdi brAhmaNam / prathamA gAyatrI // upapra *saM. 1-5-98. For Private And Personal Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 164 taittirIyasaMhitA [kA. 1. pra. 5. nye| Are asme ca zRNvate / asya pratnAmanu dyuta zukra duduDhe ahryH| ca / zRNvate / asya / pranAm / anviti / yutam / zukram / duduDhe / ahrayaH / payaH / sahasrasAmiti du yantaH upetya prakarSeNa gacchantaH adhvaraM yajJaM avicchedena gacchantaH kurvanto vayaM mantraM vocematyAzAsyate, upasthAnamantrasya vaktAro bhUyAsmeti / vaceraziSi liG 'liDAziSyaG' 'vaca um' / agnaye agrayartham / kIdRzAyAnaye? Are dUre ca asme asmAkaM zRNvate zrutvA vacanArthaM kurva te sarvadA taM mantraM vocema ucyAsmetyavicchedena AzAsyate // "dvitIyA-asya pratnAmiti gAyatrI // asyAgneH pratnAM purAtanI anudyutam / anudyuditi dIptinAma / sampadAdilakSaNaH kvip / gosthAnIyAM duduDhe duhanti / chAndase liTi 'irayo re' iti re AdezaH / advayaH ahiyaH alajjamAnA RtvijaH / jihateH kartari kvip / vyatyayena dvasvatvam / auNAdiko vA DipratyayaH / ahotervA krinpratyayaH / jJAtAra ucyante / kiM dududve ? zukra sAraM nirmalaM vA payaH udakam / dIptirvizeSyate--sahasrasAM bahuno dhanasya sanitrI sambhaktrI RSi arSaNi dRSTim / sanoteH 'janasanakhana' iti viT , 'viDDanoH' ityAtvam / tasmAdvayamapyanenopasthAnena tAM duhma iti. // For Private And Personal Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 5.] bhabhAskarabhASyopetA 165 paryassahasrasAmRSim / agnirmUrdhA divaH kakutpatiH pRthivyA ayam / apAra retA si jinvti|aymih sahasra-sAm / RSim / agniH / mUrdhA / divaH / kakut / patiH / pRthivyAH / ayam / apAm / retAsi / jinvati / ayam / iha / prathamaH / tRtIyA-agniriti gAyatrI // ayamagnirmUrdhA pradhAnabhUtaH divaH dyulokasya kakut ucchUitaH AtmetyarthaH aryamAtmanA divo mUrdhatvena vartata iti / ayameva pRthivyAH patiH pAtA ; agnirhi pRthivyAtmanA vartate / soyamapAM retAMsi kAryabhUtAni sthAvarajaGgamAkhyAni mAdhyamikAgnirUpeNa jinvati vRSTayA tarpayati / 'uDidam' iti SaSThyA udAttatvam / 'udAttayaNaH' iti pRthivyAH / / ___ *caturthI--ayamiheti jagatI // ayamagniH prathamaH pradhAnabhUtaH dhAyi dhAryatesmAbhiH dhAtRbhiH dhAraNAya yatamAnaiH hotA AhvAtA devAnAM yajiSThaH yaSTatamaH / manuSyahotRnapekSya prakarSaH / yaSTazadvAt 'tuzchandasi' itISThani 'turiSTheme yassu' iti TilopaH / adhvareSu yajJeSu IyaH stutyaH / 'IDavanda' ityAdyudAttatvam / ayamityuktam ; kIdRzoyamityAha-yaM citraM cAyanIyaM vibhuvaM byAptimantam / tanvAditvAduvaG / bhRgavaH virurucuH vividhaM rocayAmAsuH / NyantAlliTi 'bahulamanyatrApi' iti Niluk / kIdRzAH anavAnaH agna iti karmanAma tadvantaH / 'chandasIvanipau' iti For Private And Personal Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 166 taittirIyasaMhitA [kA. 1. pra. 5. prathamo dhAyi dhAtRbhirhotA yajiSTho adhvareSvIDyaH / yamanavAno bhRgavo virurucurvaneSu citraM vibhuvaM vize vize / ubhA vAmindrAgnI AhuvadhAyi / dhAtRbhiriti dhaatR-bhiH| hotA / yjisstthH| adhvaraSu / IDyaH / yam / anavAnaH / bhRgavaH / virurucuriti vi-rurucuH / vaneSu / citram / vibhuvamiti vi-bhuvam / vizeviza iti vishevishe| ubhA / vAm / indrAmI itIndra-agnI / matvarthIyo vanip / yahA-anavAno bhRguvizeSaH / yathAhuH-'bhArga: vacyAvanAmavAnaurvanAmadanaca' iti / vyatyayenaikavacanam / virurucuH vaneSu AzrameSu / kimartha? vizevize manuSyAyamanuSyAya sarvo manuSyobhyudayena yujyateti / yahA-vibhaktivyatyayaH; vizivizi vyAptavantamiti / 'sAvekAcaH' iti viza iti caturthyA udAttatvam / ayamevaM mahAnubhAvo asmAnmRDayatviti zeSaH // "ubhA vAmiti paJcamI-prathame prazne *paThitA byAkhyAtA ca / / he indrAgnI ubhau yuvAM, dvitIyAdvivacanam / Ahuve AhvayAmi / kimarthaM ? Ahuvadhyai Abhimukhyena hotuM upasthAnenArAdhayitumityarthaH / iha juhotirastutikarmA / kiJca-rAdhasaH rAyo dhanaM havirlakSaNaM * saM. 1-1-14-1. For Private And Personal Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 5. ] bhAskarabhASyopetA dhyai // 17 // u'bhA rAdha'sasta'ha mA'da'yadhyai' / u'bhA tArA'vi'SA~ ra'ya'NAmu'bhA vAja'sya sA'taye' huve vAm / a'yaM te' yoni'r R'tviyo yato' jA'to aro'cathAH / ta' jA'nanna'ma' A'hu'vadhyai // 17 // u'bhA / rAdha'saH / sa'ha / mA'da'yadhyai' / u'bhA / dA'tArau / i'SAm / rayINAm / u'bhA / vAja'sya / sA'taye' / huve' / vA'm / a'yam / te' yoni'H / R'tviya'H / yata'H / jA'taH / aroMcathAH / tam / jAnann / a'gne' / eti' / ro'ha / 1 1 167 stutirvA / tRtIyArthe SaSThI / hetau vA paJcamI / ubhau yuvAM sava naikaikazaH rAdhasaH mAdayadhyai mAdayituM sahaiva tarpayitumAhvayAmi / anayorevAhvAne hetumAha - ubheti / yuvAmeva hyubhau iSAmannAnAM rayINAM dhanAnAM kSetraputrapazvAdInAM dAtArau / tasmAdvAjasyAnnasya sAtaye lAbhAya prAptayai tAdRzAvubhau vAM yuvAM huve AhvayAmi staumi // For Private And Personal 'atha SaSThI - ayaM ta ityanuSTup // he agne ayaM te tava yoniH kAraNaM gArhapatya ucyate nAtrAraNiH / RtviyaH RtuH prAptosyeti ' chandasi ghasU' iti ghas / RtAvRtAvijyata ityarthaH / yatastvaM jAto'rocathAH dIpyase / chAndaso laG / taM yoniM jAnan tvaM mamAyaM yonirityavagacchan Aroha / Azraya mA kadAcidapi mucaH / Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 168 www.kobatirth.org taittirIyasaMhitA Acharya Shri Kailashsagarsuri Gyanmandir [kA. 1. pra. 50 A rohAtha no vardhayA rayim / agna AyUSa pavasa A suvorja - miSaM' ca naH / A're bA'dhasva du'cchunA' / agne' pava'sva' svapA' a'sme varca'ssuvIrya'm / dadha'tpoSa' ra'yim // 18 // 1 atha' / na'H / va'rdhaya' / ra'yim | a | AyuSi / pa'va'se' / eti' su'va' / Urja'm / iSa'm / ca' / naH'H / A're / ba'dha'sva' / du'cchunA' svapA' iti' su' apA'H / a'sme iti' / varcaH / 1 / / / I / atha nosmAkaM rayiM dhanaM vardhaya / sAMhitikaM dIrghatvaM chAndasam / ' nipAtasya ca ' ityathazabdasya // For Private And Personal 'atha saptamyAdyA SaDapi gAyatracaH vyAkhyAtAca ' tvamagne rudraH ityatra | saptamI - he ane AyUMSi jIvanAni annAni vA jIvitakAla iti asmadIyAnyAyUMSi jIvaccharIravRttisAdhanAni pavase pavasva . zodhaya nirdoSANi dehi yathA vardhante yathA ca na kSIyante ya[ta]thA UrjaM rasaM kSIrAdikaM rasaM iSamannaM ca naH asmabhyaM Asuva anujAnIhi AbhimukhyenotpAdaya / Are dUreNa bAdhasva apagamaya duchunAM alakSmIm // 'aSTamI -- he agne svapAH zobhanakarmA tvam / asme asmabhyaM *saM. 1-3-1428 - 28. Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 5.] . bhabhAskarabhASyopetA 169 mayi / agne pAvaka rocirSA mandrayA deva jihvA / A devAn vakSi yakSi ca / sa naH pAvakaM dIdivogne devA ihA vaha / suvIryamiti su-vIryam / . dadhat / poSam / rayim // 18 // mayi / agne / pAvaka / rocirSA / mandrayo / deva / jihvayA / eti / devAn / vakSi / yakSi / ca / "saH / naH / pAvaka / dIdivaH / agne / devAn / iha / eti / vaha / upati / suvIrya zobhanavIryayuktaM putrAdikaM varSoM balamannaM vA pavasva zodhaya / mayi poSaM puSTiM abhita[bhimata vRddhiM rayiM dhanaM ca dadhat sthApayan // navamI-he agne pAvaka zodhaka rociSA rocamAnayA mandrayA madayitryA harSaNazIlayA jihvayA he deva krIDAdiyukta devAnihAvaha ca yaja ca // dazamI he agne pAvaka dIdivaH asmadarthaM dIpyamAna tvaM ihAsmin karmaNi devAnAvaha / naH asmAkaM ca haviH upayajJaM yajJasya samIpaM prApaya / yahA-naH asmAkamimaM yajJaM ca havizcAgnihotralakSaNaM upavaha devebhyaH sa tvamupahara devAnprApayetyarthaH // 22 For Private And Personal Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 170 taittirIyasaMhitA kA.1. pra.5. upa yajJa havizva naH / agnizzucitratatamazzucirviprazzuciH kviH| zucI rocata AhetaH / urdagne zucayastava zukrA bhrAjanta Irate / tava jyotIpyarcayaH / AyurdA aMgneyajJam / haviH / ca / naH / "agniH| zucivratatama iti zucivrata-tamaH / zuciH / vipraH / zuciH / kaviH / shuciH| rocate / Ahuta ityaa-hutH| "uditi / agne / zucayaH / tava / zukrAH / bhrAjantaH / Irate / tava / jyotI Si / arcyH| "AyurdA ityA'yuH-dAH / agne / asi / AyuH / 1"ekAdazI-ayamagnizzucivratatamaH svayameva tAvat zuddhasakarmatamaH vipratvAnmedhAvitvAcca zuciH / kavitvAtkrAntadarzanatvAcca zuciH; vazIkRtavAGmayatvAhA / evaM sarvAtmanA AhutaH zAstroktavarmanA'smAbhirAhutaH pratItahavirlakSaNoyaM rocate tejiSTho bhavati // "dvAdazI-he agne tava zucayaH tejAMsi zukrAH nirmalAH bhrAjantaH dIpyamAnAH udIrate udgacchanti tavaiva svabhUtAni sarvANyAdityAdIni jyotIMSi / arcayaH arcayitAraH yAgAdibhirArAdhayitAraH jyotIMSi bhavanti jyotIrUpAssampadyante / evammahAnubhAvastvamasmadabhimataM kSipraM prayaccheti bhAvaH // tatrAhavanIyamevopatiSThate-AyurdA iti // he agne tvamA For Private And Personal Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 5.] bhabhAskarabhASyopetA 171 syAyurme ||19||dehi vaqadA agnosa vargoM me dehi tanUpA aMgnesi tanuvai me pAhyagne yanme tanurvA UnaM tanma A puMga citrAvaso svasti te pArame // 19 // dehi / vaqadA iti varcaH-dAH / agne / asi / vacaH / me| dehi / tanUpA iti tanU-pAH / agne / asi / tanuvam / me / pAhi / agne / yat / me| tanuvAH / Unam / tat / me| eti / pRNa / "citrAvaso iti citra-vaso / yurdAH AyuSonnasya jIvitasya vA dAtAsi tasmAdAyurme dehi / evamuttaratrApi draSTavyam / varSoM balaM dIptirvA / tanUnAM zarIrANAM pAtA tanUpAH / sarvatra 'Ato manin' iti vic / he agne unaM vikalIbhUtaM chinnaM bhinnaM vA yanme tanuvAH tanvA unaM tanme tvAM bhajamAnasya ApTaNa ApUraya / yadvA-yanme tanvAH tanusthAnIyAnAM prajAnAM pazUnAM UnaM tadApUraya / TaNa prINane atrApUraNe vartate / ' tanvAdInAM chandasi bahulam ' ityuvaGAdezaH // "rAtrimupatiSThate-citrAvaso iti // citrAH nAnArUpAH cAyanIyA vA / vasavo vasUnyAvasanAni vastAro vA yasyAM sA citrAvasuH rAtriH / sAhitikaM dIrghatvam / tvayi vasanti sarvepi sukhena atohamapi te tava pAraM samApti vyuSTiM svasti avinAzena sukhana azIya prApnuyAM tvatprasAdena / aznoteliGi zapo luk // For Private And Personal Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 172 www.kobatirth.org taittirIya saMhitA Acharya Shri Kailashsagarsuri Gyanmandir [kA. 1. pra. 5. ma'rA'yendhanAstvA za'ta N himA' dyu'manta'ssami'dhImahi' varyasvanto vaya'skRtaM' yaza'svanto yazaskRta 15 1 1 sva'sti / te / pA'ram / a'zaya' / " indhA'nAH / tvA' / za'tam / himA'H / dyu'manta' iti' dyu'manta'H / samiti' / i'dha'ma'hi' / vaya'svantaH / va'ya'skRta'mirta vayaH---kR'ta'm / yaza'svantaH / ya'skRta'mati' yazaH - For Private And Personal " AhavanIye samidhamAdadhAti -- indhAnA iti saptapadayA zakaryA // he agne indhAnAH jvalantaH / ' vibhASA veNvindhAnayoH ' ityAdyudAttatvam / zataM himAH saMvatsarAn hemantAnvA / himA iti RtostrIlaGgatvaM varSA iti [ iti vat ? ] / varSazatena zataM hemantA bhavantIti varSamevAzaMsitam / zizire zItena hemante prajAnAM pIDanAt tena lakSyate saMvatsaraH / yadA himazabdena hemantaRturlakSyate sa ca matvarthiyAcpratyayAntaH sa striyAM vartate / dyumantaH dIptimantaH / 'hrasvanuyAm ' iti matupa udAttatvam / samidhImahi samyak dIpayAmaH tvAmindhAnA vayamapi dyumantassamidhImahi / pUrvavacchapo luk / tatazca tvatprasAdAdvayasvantonnavanto vayamAyuSmanto vA; vayonAmAyuSoMzaH / vayaskRtaM vayaskartAraM sampUrNavayaso dAtAraM tvAm / " ataH kRkami ' iti satvam | yazasvantaH satkIrtimanto vayaM tvatsamArAdhanena tvAM yazaskRtam / gatam / suvIrAsaH kalyANaputrAdikA vayam / 'Ajjaserasuk' / ' vIravIryau ca' ityuttarapadAdyudAttatvam / adAbhyaM anuparhisitaM bAdhitumazakyaM tvAM sapatnadambhanaM Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 5. ] www.kobatirth.org bhaTTabhAskarabhASyopetA Acharya Shri Kailashsagarsuri Gyanmandir 173 / su'vIrA'so' adA'bhyam / agne' sapatna'dambha'naM' varSi'SThe adhi' nArke / saM tvama'gne' sUrya'sya' varca'sAgathA'ssamRrSINAH stu'tena' saM pri'yeNa' dhAmnA' / kR'ta'm / su'vIrA'sa' iti' su'vIrA'saH | adA'bhyam / agne' / sa'patna'dambha'na'mati' sa'patna- dambha'na'm / varSaSThe / adhIti / nAke / samiti' / tvam / a'gne / sUryasya / varcasA / a'ga'thAH / samiti' / RSI'NAm / stu'tena' / samiti' pri'yeNa' / dhAna / tvam / agne / sUryavarcA iti' sUryaM va'rcAH / a'si' / samiti' / 1 1 1 sapatnAnAM aniSTAnAM vinAzayitAraM svayaM kena cidapyadAbhyam / dabhiH prakRtyantaramastItyAhuH / ato Nyat / varSiSThe vRddhatame nAke sukhaikarUpe asmin sthAne svargasadRze adhi upari tvAmindhAnAM vayamIdRzA bhUyAsmeti / priyasthirAdinA vRddhazabdasya varSA dezaH // For Private And Personal "punarupatiSThate --saM tvamana iti / iyaM jagatI vRddhapadA || he agne tvaM sUryasya varcasA dIptyA samagathAH saGgacchase / chandaso luG, 'samo gamRcchi ' ityAtmanepadam, 'mantre ghasa' iti clerluk, ' vAgamaH ' iti sicaH kittvam / RSINAM mantradraSTRNAM mantrANAM vA stutena stutyA ca samagathAH ityeva / priyeNa ca dhAmnA sthAnenAhavanIyena samagathAH sampRktAsi / yasmAdevaM tasmAt he agne tvaM sUryavarcAH sUryeNa tulyatejA asi / yadvA - sUryasya varcastvamasi / Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 174 taittirIyasaMhitA kA.1. pra.5. tvama'gne sUryavarcA asi saM mAmAyuSA varcasA prajA sRja // 20 // saM pazyAmi pra'jA ahamiDaprajaso mAm / AyuSA / varcasA / prajayoti pra-jayA / sRja // 20 // Ahuvadhyai poSa rayiM me varcasA sapta deza ca // 5 // 'samiti / pazyAmi / prajA iti pr-jaaH| sa tvaM mAM tvAmprapannamAyuSA zatAyuSTvena varcasA prajayA ca satputrapautrAdiparamparayA saMsRja saGgamaya // iti paJcame agrayupasthAnannAma paJcamonuvAkaH // 'gRhAMzca pazuMzcopatiSThate-saM pazyAmIti / tatra prathamA gAyatrI / zeSANi yajUMSi 'mayi vo rAyazzrayantAm ' ityantAni // saM pazyAmi samyak vaH pazyAmi ahaM prajAH gRhanivAsinaH pazUna ; 'yAvanta eva grAmyAH pazavastAnevAva rundhe'* iti ca brAhmaNam / prajAzabdena pazava ucyante / iDaprajasaH iDA gauH manoH putrI vA / tasyAH prajA iDaprajasaH / sA vA yAsAM tathA te saM pazyAmIti / yathoktam-'iDA vai mAnavI ' 'sAbravIdiDA manum + ityAdi / 'DyApossaMjJAchandasoH' iti hrasvatvam , 'nityamasicprajAmedhayoH ' ityatra 'nityagrahaNamanyatrApi yathA syAt ' ityu*saM. 1-5-81 bA. 1-1-4. For Private And Personal Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 6.] bhaTTabhAskarabhASyopetA 175 www mAnavIH / sarvI bhavantu no gRhe| ambhassthAmbho vo bhakSIya marhastha maho vo bhakSIya sahasstha saho vo aham / iDamajasa itIrDa-prajasaH / mAnavIH / sarvAH / bhavantu / naH / gRhe / ambhH|sth| ambhH| vaH / bhakSIya / mahaH / stha / mahaH / vaH / bhakSIya / shH| sth| sahaH / vaH / akSIya / UrjaH / stha / tatvAdasic samAsAntaH, dAsIbhArAditvAtpUrvapadaprakRtisvaratvam / yadvA-iDAyAH prajAyanta iti 'gatikArakayoriti pUrvapadaprakRtisvaratvaM ca ' ityasunpratyayAntAddhAtoH antalopazcAndasaH / DihA pratyayaH kartavyaH / mAnavImanorapatyabhUtAH / jAtivizeSasyAvivakSitatvAt 'manorjAtau ' iti na pravartate / sarvAstAH sarvA api gavAdayaH prajAH naH asmAkaM gRhe etasmin sthAne bhavantu pazuputramitrakalatrAdisarvasampadaH sadA prabhUtAssantu / 'asmado dvayozca' iti dvitIye vAkye ekasminbahuvacanam / yahA-putrapautrAdisahitAnAmasmAkamiti veditavyam // 'ambhassthetyAdi // ambhaH adanIyamucyate / 'adernumbhazca' ityasun / annamucyate / vAjasaneyinAM tu-' andhasstha '* iti vA [ityeva] pAThaH / he pazavaH andhaH stha bhavatha / taddhetutvAttAcchabdyam / annasya hetavasstha / tasmAddA 'yuSmAkamambhaH kSIrAjyAdirUpamadanIyaM bhakSIya bhajeyam / bhajerAziSi liG / *vAja .saM. 3-20. For Private And Personal Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 176 taittirIyasaMhitA kA.1. pra.5. bhakSIyorjassthojai vo bhakSIya revatI ramadhvamasminlokaismingoSThesminkSa yesmin yonAvihaiva stRto mApa Urjam / vaH / akSIya / revatIH / ramadhvam / asmin / loke / asmin / goSTha iti go-sthe| asmin / kSayeM / asmin / yonau / iha / eva / sta / itH| mA / apeti / gAta / bahvIH / me| mahaH pUjA brahma vA mahaH taddhetavaH stha yAgAdidvAreNa / vaH yuSmAkaM adanIyaM kSIrAdi bhakSIya / saho balaM taddhetavaH stha yuSmAkaM balakaraM ghRtAdi bhakSIya / urjaH rasaH kSIrAdi taddhetavaH stha yuSmAkamUrja balakararasaM bhakSIya / mahyAdibhyo'sun / urjayateH kvip sampadAdilakSaNaH / he revatIH revatyaH kSIrAdinA dhanena tahatyaH / 'rayemato bahulam ' iti samprasAraNam , ' vAcchandasi' iti pUrvasavarNadIrghatvam / ramadhvaM prIyamANA vartadhvam / 'pazavo vai revatIH pazUnevAtmatramayate'* iti brAhmaNam / asminloke ethivyAm / 'uDidam ' iti vibhaktirudAttA / asmin goSThe gavAM sthAne baje / gAvastiSThantyasminniti 'supi sthaH' iti kaH, 'ambAmba' iti mUrdhanyaH / asmin kSaye asmadIye / 'kSayo nivAse ' ityAdyudAttatvam / asmin yonau ramadhvamiti sarvatra / ihaivAsmadIye lokAdau sta bhUyAsta / itosmatsakAzAnmApagAta aparaktA mApagAta na nirgacchata / api tu bahvIH bahvayaH putrapautrAdimatyo mama bhUyAsta // *saM. 1-5-8.0 For Private And Personal Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 6 bhabhAskarabhASyopetA gAta bahvI, bhUyAsta // 21 // sa hitAsi vizvarUpIrA morjA vizA gaupatyenA rAyaspoSeNa sahasrapoSaM vaH puSyAsa maryi vo rAyazzrayantAm / bhUyAsta // 21 // sara hiteti sN-hitaa|asi / vizvarUpIriti vizva-rUpIH / eti / maa| UrjA / viza / eti / gaupatyena / eti / rAyaH / possenn| sahasrapoSamiti sahasra-poSam / vaH / pussyaasm| -- agnihotrIvatsamabhimRzati-saMhiteti // saMhitA saMyuktA mAtrA asi bhava / mAtrA viyuktA mA bhuuH| vizvarUpIH nAnArUpavatI matvarthIya IkAraH / sA tvaM mAmUrjA kSIrAdinA rasena Aviza / kSIrAdetRtvena matsambandhinI bhava / 'sAvekAcaH' ityU! vibhktirudaattaa| gaupatyena ca mAmAvizetyeva / gavAM patiH svAmI tadbhAvo gaupatyam / patyantalakSaNo yat / yathAhaM gopatirbhavAni tathA mayi vartasva / rAyo dhanasya poSeNa puSTayA ca mAmAviza madIyAni dhanAni poSayantI svajana iva mama bhava / 'uDidam ' iti rAyo vibhaktirudAttA / 'SaSThyAH patiputra' iti satvam / kiM bahunA, vaH yuSmAkaM sahanapoSaM bahuprakAramahaM puSyAsaM pauSkalyenodbhAvayiSIya bahvInAM yuSmAke sambandhI bhUyAsam / gopoSaM puSNAtItivat sAmAnyavacanonyata* ro draSTavyaH / vaH yuSmAkaM rAyo dhanAni kSIrAdIni mayi zrayantAM avicchedena santataM vardhantAm // 23 For Private And Personal Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 178 taittirIyasaMhitA kA. 1. pra. 5. upa tvAgne divedive doSAvastadhiyA vayam / namo bharanta emasi / rAmAya / vaH / rAyaH / zrayantAm / 'upeti / tvA / agne / diverdiva iti dive-dive / doSAvastariti doSA-vastaH / dhiyA / vayam / nmH| bharantaH / eti / imasi / 'rAjantam / adhvarANAm / gArhapatyamupatiSThate-upa tvAgna iti tisRbhirgAyatrIbhiH / agne tvaM na iti catasRbhirdvipadAbhirvirADAyatrIbhizca / 'jAgatagAyatrAbhyAM virAGgAyatrI'* iti / 'gAyatrIbhirupa tiSThate / ityAdi brAhmaNam / upa tveti prathamA // he agne vayaM divedive yat dinedine dhiyA prajJayA karmaNA vA tvAmupemasi upema upagacchAmaH 'idanto masi' / kiM kurvanta ityAha-doSAvastaH rAtrAvati ca sAyaM prAtazca namo bharantaH namaskAramAbharantaH AharantaH namaskurvantaH tvAmupema iti / tvaM cAsmAkamupakurviti zeSaH / 'hagrahorbhaH / / bharatirvA bhauvAdikaH bhRJ bharaNe iti / 'supAM suluk' iti divasavAcino divazabdAtparasya saptamyekavacanasya ze AdezaH / pragRhyatvaM tu syAt / vyatyayena vA caturthI / 'uDidam' iti vibhakterudAttatvam / 'anudAttaM ca ' iti dvitIyaM nihanyate / doSAvastariti kArtakaujapAdiSu draSTavyaH / 'sAvekAcaH' iti dhiyo vibhaktirudAttA // rAjantamiti dvitIyA--rAjantaM dIpyamAnaM adhvarANAM yajJAnAM *tRtIyaM dvipAjjAgatagAyatrAbhyAm ' piM. (3-16) ityeva dRshyte| si. 1-5.810. For Private And Personal Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 6.] bhabhAskarabhASyopetA 179 jantamadhvarANI gopAmRtasya dIdivim / vardhamAna sve damai / sa naH piteva sUnavegnai sUpAyano bhv| sarcagopAmiti go-pAm / Rtasya / dIdivim / vardhamAnam / sve / dame / saH / naH / pitaa| iva / sUnavai / agne / sUpAyana iti su-upAyanaH / gopAM gotAram / gopAyateH vip atolopavalilopApTaktalopAzca / Rtasya yajJasya satyasya ca goptAram / yadvA-adhvarANAM rAjantaM gopAM rakSitAraM svayaM sarvadA dIdiviM dIpyamAnam / athavAadhvarANAM yajJAnAM rAjAnam / Rtasya Rtena yajJena satyena vA dIdiviM prakAzayitAraM gopAM gavAM pAtAram / asminpakSe avagraha upapadyate / 'dIrghazcAbhyAsasya' iti kvinpratyayaH / vardhamAnaM samidbhihavibhizca sve dame naH gRhe agnihotravezmani / taM tvAmupemasIti // . sa na iti // he agne sa tvaM naH asmabhyaM piteva sUnave tAta iva putrAya sUpAyanaH sUpacaraNaH sukhenopacaraNIyaH paricaraNIyo vA bhava / 'chandasi gatyarthebhyaH' iti yuc / zobhanopAyano vA / kiJca-naH asmAn svastaye avinAzAya sacasva saGgacchasva mA kadAcidapi mucaH / 'anyeSAmapi dRzyate' iti saMhitAyAM dIrghatvam / svastaya iti vibhaktayantapratirUpovyayaH* // *ka-po nipAtaH. For Private And Personal Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 180 taittirIyasaMhitA kA. 1. pra. 5. svA nassvastaye / agne // 22 // tvaM no antamaH / uta trAtA zivo bhava varUyaH / taM tvA zociSTha dIdi vH| sumnAya nUnamImahe skhibhyH| bhava / sarcasva / naH / svastaye / 'agnai // 22 // tvam / naH / antamaH / uta / trAtA / zivaH / bhava / varUthyaH / tam / tvA / zociSTha / diidivH| sumnAya / nUnam / Imahe / sakhibhya iti sakhi___ 'agne tvaM na iti // he agne tvaM naH asmAkamantamaH antikatamaH sannikRSTatamaH / tame tAdezca' iti tAdilopaH / uta apica trAtA rakSakaH bhayepviti gamyate / zivaH sukhakaraH sarvadA bhava asmAkaM varUthyaH gRhe bhavaH nityasannihitaH / digAditvAdyat / varUthAya gRhAya vA hitaH varUthyaH / ugavAdiSTavyaH // taM tveti // zociSTha dIpayitRtama 'tuzchandasiM' itISThan / 'turiSThemeyassu' iti TilopaH / yahA-zocasvitama | 'vinmatorluk ' / he dIdivaH dIpyamAna jigISanvA / diveliTaH kvasurAdezaH, 'tujAdInAm ' ityabhyAsasya dIrghatvam / taM tvAM tAdRzamantikatamatvAdiguNaviziSTaM tvAM sumnAya dhanAya sukhAya vA Imahe yAcAmahe / nUnamiti pAdapUraNe nizcaye vA / yadvAnUnaM nUtanaM abhUtapUrva taM tvAM sakhibhyaH samAnakhyAnebhyaH suhRdayasuhRdyaH / 'kriyAgrahaNaM kartavyam' iti karmaNassampradAnatvAtsumnAyeti caturthI // For Private And Personal Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 6.] bhaTTabhAskarabhASyopetA 181 vasuragnirvasuzravAH / accho nakSi dyumatamo rayiM dAH / UrjA va pazyAmyArjA mA pazyata rAyaspo SeNa vaH pazyAmi rAyaspoSeNa mA bhyH| vasuH / agniH / vasuzravA iti vasuzravAH / ache / nakSi / dyumatama iti dhumattamaH / rayim / dAH / UrjA / vaH / pazyAmi / UrjA / mA / pazyata / rAyaH / possnn| zvasuriti // vasuH vasumAn / matvarthIyo lupyate / agniH aGganAdiguNayuktaH vasuzravAH vAsayatIti vasuH tAdRzaM zravaNaM yasya tAdRzaH / vasubhirvA zrUyata iti vasuzravAH / 'gatikArakayorapi iti pUrvapadaprakRtisvaratvaJca ' ityasun / sa tvamasmAnaccha Abhimukhyena nakSi prApnuhi / ' nipAtasya ca ' iti saMhitAyAM dIrghatvam / nazatirgatikarmA, 'bahuLaM chandasi' iti zapoluk / asmAn prApya cAsmabhyaM dyumattamaH dIptimattamaH tvaM rayiM dhanaM dAH dehi / dadhAteliTi pUrvavacchapoluk / 'hasvanuDyAmmatup' iti dyormatupa udAttatvam // punazca gRhAMzca pazUzyopatiSThate-UrjA va iti / etAni yajUMSi // UrjA kSIrAdinA rasena samagrAssadA vaH pazyAmi / yUyamapi urjA rasena snehena balena vA sahitaM mAM pazyata / kiJca-rAyo dhanasya putrapazvAdilakSaNasya ghAsAdilakSaNasya vA poSeNa vRddhayA vaH pazyA For Private And Personal Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 182 taittirIyasaMhitA [kA. 1.pra. 5, pazyateDAsstha madhukRtassyonA mA vizaterA madaH / sahasrapoSaM vaiH puSyAsam // 23 // mayi vo rAya zrayantAm / tatsaviturvareNyaM bhargoM vaH / pazyAmi / rAyaH / poSeNa / maa| pazyata / "iDAH / sth| madhukRta iti madhu-kRtaH / syonaaH| maa| eti / vizata / irAH / madaH / sahasrapoSamiti sahasra-poSam / vaH / puSyAsam // 23 // mAya / vaH / rAyaH / zrayantAm / "tat / svituH| mi / yUyamapi rAyo dhanasya pazuhiraNyalakSaNasya poSeNa mAM pazyata / pUrvavatsatvasvarau // _iDAssthetyAdi anuSTup // iDAH annaM stha taddhetutvAttAcchabdyam / madhukRtaH madhusadRzasya kRtaH karvyaH utpAdayitryaH / uktaJca'etadvai devAnAM madhu yahRtam ' iti 'etadvai madhu daivyaM yadAjyam, iti ca / tA yUyaM syonAH sukhabhUtAH mAmAvizata / irAH kSIrAdyannAdyAtmikAH madaH madayitryaH devAnAM manuSyANAM ca hrssyitryH| madeya'ntAkvip / 'bahuLaM saMjJAchandasoH' iti Niluk // sahastrapoSamiti* vyAkhyAtam // "AhavanIyamupatiSThate-tatsaviturati gAyatryA // tattasya 'su *saM. 1-5-6.3 For Private And Personal Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 6.] bhabhAskarabhASyopetA 183 devasya dhImahi / dhiyo yo naH praco dayAt / somAna svaraNaM kRNuhi vareNyam / bhrgH| devasya / dhImahi / dhiyH| yH| nH| pracodayAditi pra-codayAt / "somAnam / pAM suluk ' iti SaSThyA luk / tasya savituH devasya dAnA[ devanA]diguNayuktasya svabhUtaM tatprasAdalabhyaM vA ata eva vareNyaM varaNIyaM sarvaiH prArthanIyaM bhargaH - tejaH annaM dhanaM vA vayaM dhImahi dhArayema tasyaiva prasAdAttasyAdhArabhUtA bhavema / dhIG AdhAre devAdikaH / 'chandasi luGkiTaH ' iti laGi -- bahulaM chandasyamAG' ityaDabhAvaH / dadhAtervA liG / sarvatra 'bahulaM chandasi ' iti zapoluk / kasyetyAha-yo devassavitAsmAkaM dhiyaH karmANi pracodayAt pracodayet pravartayet / yadvA-dhiyaH dharmAdigocarAH buddhIH pracodayAt prerayet / levyADAgamaH / tasya savituriti / yahAsaviturdevasya tadannAdi dhImahi / kimityAha--ya iti / liGgavyatyayaH / yadasmAkaM dhiyaH pracodayAt prerayati / yahAyo devassavitA vizvasya prasavitAsmAkaM dharmAdigocarAH dhiyaH prerayati tasya svabhUtaM vareNyaM sarvairbhajanIyaM bhargaH pApAnAM tApanaM tejo maNDalAtmakaM dhImahi manasA dhArayAmaH / dhyAyatereva vA chAndasaM samprasAraNam / evaM bodhaprakAzAbhyAM ...samastasya prapaJcasya upakurvANaM zreyorthibhirbhajanIyaM sUryAtmanA sthitaM pAramezvaraM teja upAsyatvena upadizyate // 18punarapyAhavanIyamupatiSThate-somAnamiti gAyatryA // somAnaM For Private And Personal Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 184 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir taittirIyasaMhitA bra'hmaNaspate / ka'kSIva'ntaM' ya auzi' jam / kadA ca'na sta'rIra'si' nendra' [kA. 1. pra. 50 im svara'Nam / kR'Nuhi / bra'hma'Na'H / pa'te' / ka'kSIva'nta'miti' ka'kSI - va'nta'm / yaH / auzi'jam / "kadA / ca'na / sta'rIH / a'si' / na / indra / zvasi / - sotAraM somAnAmabhiSeotAraM mAM kRNuhi / ' anyebhyopi dRzyate ' iti manin / uccAditvAdantodAttatvam / auNAdiko vA maninpratyayaH / anya AhuH somAnAmiti vaktavye chAndasaM hrasvatvam / somAnAM saptavidhAnAM sambandhinaM mAM kurviti / tatrApyantodAttatvaM mRgyam, somazabdasyAdyudAttatvAt svaraNaM zabditaM somatvena prakAzitam / svR zabdopatApayoH karmaNi lyuT / IdRzaM ca mAM kuru / he brahmaNaH parivRDhasyAnnasya vA pate svAmin / ' SaSThyAH patiputra' iti satvam / 'subAmantrite ' iti parAGgavadbhAvAt SaSTyA - mantritasamudAyo nihanyate / kakSIvantaM tADayatAcchandyam / kakSIvAnnAma RSiH tamiva ya auzinam / svArthikoNa vacanavyatyayaH / yadvA-kakSIvantaM hastyAdikakSyAvantaM IzvaraM mA kuru / ' AsandIvadaSTIvat ' ityAdinA nipAtyate / ya auzija Izvara auzijo bhavati tammA kuru / uzik kAntaH sarvalokapriyaH sa auzinaH / svArthikoM // For Private And Personal - "rAtrimupatiSThate kadA caneti pathyAbRhatyA // 'tRtIyadvAdazAkSaraH pathyA '* iti / vyAkhyAtA ceyamAdityagrahe / indrA * 'pathyA pUrvazcettRtIyaH' (piM -3 - 27) ityeva piGgalasUtraM dRzyate. + saM. 1-4-22' Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 6.] mabhAskarabhASyopetA 185 sazcasi dAzuSe / upopenu maghavanbhUya innu te dAna devasya pRcyate / pari tvAgne puraM vayaM vipra sahasya dhIma hi / dhRSaNe divedive bhettArai bhaGguzurthe / upopetyupa-upa / it / nu / maghavanniti magha-vann / bhUyaH / it / nu / te / dAnam / devasya / pacyate / "parIti / tvA / agne / puram / vayam / vipram / sahasya / dhImahi / dhRSadvarNamiti dhRSat-varNam / divediva iti dive-dive / bhettA tmanA rAtrisstUyate / kadAcidapi starIzchAdayitA abhibhavitA na bhavasi / api tu dAzuSe havIMSi dattavate yajamAnAya sazcasi samAgacchasi, na kadAcidapi tatsakAzaM muJcasi upakartum / tathAhi-he maghavan tava devasya devanazIlasya dAnaM bhUyobhUyopi upapTacyata eva, avicchedena nivartyata eva / yadvA-bhUyobhUyopi upapTacyatAM utpAdyatAmiti // _16gArhapatyamupatiSThate-pari tvetyanuSTubhA // he agne sahastha saho balaM tatra bhavaH / 'digAdibhyo yat' / puraM abhimatAnAM pUrayitAraM vipraM medhAvinaM dhRSadvarNaM varNamAtreNaiva zatrUNAM abhibhavitAraM bhettAram / kasya ? bhaGgarAvataH parabhaJjanazIlairvyApAraiH tadvato rakSaHprabhRteH / chAndasaM saMhitAyAM dIrghatvam / IdRzaM tvAM dinadine paridhImahi sarvato dhArayema / dadhAteliGi zapo luk // 24 For Private And Personal Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 186 taittirIyasaMhitA . kA. 1. pra. 5. wwwwww raavtH| agnai gRhapate sugRhapatiraha tvayA' gRhapa'tinA bhUyAsa sugRhapatirmayA tvaM gRhapa'tinA bhUyAzata himAstAmAziSamA zAse tnt| ram / bhaGgurAvata iti bhnggur-vtH| "agne / gRhapata iti gRha-pate / sugRhapatiriti su-gRhapatiH / aham / tvayA / gRhapatineti gRha-patinA / bhUyAsam / sugRhapatiriti su-gRhptiH| mayAM / tvm| gRhapa'tineti gRha-patinA / bhUyAH / zatam / himAH / tAm / AziSamityA-zirSam / eta / gArhapatyamevopatiSThate--agne gRhapata iti yajubhiH // he agne gRhapate gRhakarmaNAM pAlayitaH tvayA gRhapatinA sa[gRhakarmaNAM pAlanaM kurvatA sugRhapatiH zobhanena tadvAn bhUyAsam / tvamapi gRhapatinA mayA sugRhapatirbhUyAH / kiyantaM kAlamityAha-zataM himAH zataM varSANi hi martyAnAm / 'zataM tvA hemantAnindhiSIya '* iti brAhmaNam / tAvantaM kAlamidamitthaM bhavatu / kiJca-tAmAziSaM, anAgatAbhipretArthaprArthanamAzIH, tAmAzAse prArthaye / yahA-AzAsanIyA AyurAdisarvasampadAzIH, tAmAzAse / 'AzAsaH kvau' itItvam / kIdazI ? jyotiSmatI dIptimatI brahmavarcasapradhAnAm / kasmai ? tantave ajAtApatyaviSayamidaM; *saM. 1-5-819. For Private And Personal Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 7.] bhaTabhAskarabhASyopetA 187 jyotiSmatI tAmAziSamA zAsamuSma jyotiSmatIm // 24 // aryajJo vA eSa yosAmopaprayanto adhvaramiAha stomamevAsmai yunazAse / tantave / jyotiSmatIm / tAm / AzipamityA-ziSam / eti / zAse / amuSmai / jyotiSmatIm // 24 // bhUyAsta svastayegne puSyAsaM dhRSaDharNamekAnna . trizacaM // 6 // 'aryjnyH| vai / essH| yH| asaamaa| upaprayanta ityupa-prayantaH / adhvaram / iti / Aha / stoamuSmA iti vakSyamANasya sannihitApatyaviSayatvAt / amuSmA iti sannihitAnAmapatyAnAM sAdhAraNo nirdezaH / tasmai sahastrakiraNAya bhAskarAya govindAya ca tAM jyotiSmatImAziSamAzAse / 'putrasya nAma gRhNAti '* ityAdi brAhmaNam // iti paJcame SaSThonuvAkaH. 'agnyupasthAnamantrANAM brAhmaNamagnyAyam-ayajJa ityAdi / 'upaprayanta'' ityAdi dvAdazarca stomasthAnIyamasya yajJasya karotIti / 'mantraM vocema + ityetacca stomAbhiprAyamityabhiprAyaH // *saM. 1-5-820. siM. 1-5-5. For Private And Personal Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 188 taittirIyasaMhitA [kA. 1.pra. 5. kyupetyAha prajA vai pazava upema lokaM pra'jAmeva pazUnimalokamupaityasya pra'tnAmanu dyutamityAha suvargoM vai lokaH pratnassuvargameva loka mam / eva / asmai / yunakti / upeti / iti / Aha / prati pr-jaa| vai / pazavaH / upeti / imam / lokam / prajAmiti pra-jAm / eva / pazUn / imam / lokam / upeti / eti| asya / pratnAm / anviti / dyutam / iti / Aha / suvarga iti suvH-gH| vai| lokH| prtnH| suvargamiti suvaH-gam / eva / lokam / samAro "upetyAhetyAdi / prajAzca pazavazcamaM lokamupetya vartante / tasmAdetallokAtmakAdhvaropAyanakathanaM prajAnAM pazUnAmasya ca lokasyopanayanAya bhavatIti // asya pranAmiti // pranatayA svargasthAnIyaM dIptidohanaM svargasamArohaNAya bhavatIti // 'agniriti // agnermUrdhatvAbhidhAnaM yajamAnasya prAdhAnyArthamiti / atho api ca devalokAdAgatya manuSyaloke pratiSThito bhavati // For Private And Personal Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu 7.] bhabhAskarabhASyopetA 189 samArohatyagnirmUrdhA divaH kakudityA. ha mUrdhAnam // 25 // evaina samAnAnI karotyathau devalokAdeva manupyaloke prati tiSThatyayamiha prathamo dhAyi dhAtRbhirityAha mukhyamevaina karotyubhA vAmindrAnI Ahu vadhyA ityAhaujo balamevAva' rundhehRtIti saM-Arohati / 'agniH / mUrdhA / divaH / kakut / iti / Aha / mUrdhAnam // 25 // eva / enam / samAnAnAm / karoti / atho iti / devalokAditi deva-lokAt / eva / manuSyaloka iti manuSya-loke / pratIti / tiSThati / aym| iha / prathamaH / dhAyi / dhAtRbhiriti dhAtR-bhiH / iti / Aha / mukhyam / eva / enam / karoti / "ubhA / vAm / indrAmI itiindr-agnii| aahuvdhyai| iti / Aha / ojaH / balam / eva / aveti / pArthivasyAgneH pazcAdabhidhAnAt mukhamiti prathamatvavacanAdagneH mukha*miva mukha*m // ojobalAtmakatvAdindrAgnayoH // *ka-mukhya. For Private And Personal Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 190 taittirIyasaMhitA kA...pra. 5. yaM te yonir Rtviya ityAha pazavo vai rayiH pazUna'vAva' rundhe SaDvirupa tiSThate SaDdai // 26 // Rta RtuSveva prati tiSThati SaniruttarAbhirupa tiSThate dvAdaza saM padyante dvAdaza mAsA ssaMvatsarassaivatsara eva prati tiSTharundhe / ayam / te / yoniH / RtviyaH / iti / Aha / 'pazavaH / vai| rayiH / pazUn / eva / aveti / rundhe / Saniriti SaT-bhiH / upeti / tiSThate / SaT / vai // 26 // RtavaH / RtueM / eva / pratIti / tiSThati / SaDbhiriti SaT-bhiH / uttarAbhirityut-tarAbhiH / upeti / tiSThate / dvAdeza / samiti / padyante / dvAdaza / mAsAH / saMvatsara iti saM-vatsaraH / saMvatsara iti saM'pazavo vai rayiriti // 'vardhayA rayim' iti darzanAt // SaDbhiriti // AhavanIyameva sarvatra / viziSTa saGkayAnvayo viziSTaphalAvAptiheturiti bhAvaH / SaDbhiruttarAbhiriti / nanu dvAdazabhirupatiSThata ityeva vAcyaM syAt / maivam , SaTanibandhanaphalAvAptaye SabhipSaDbhirupasthIyate / dvAdazeti tannibandhanaphalAvAptizca bhavati // *saM. 1-5-59. For Private And Personal Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir bhanu. 7.] bhabhAskarabhASyopetA 191 ti yathA vai puruSozvo gaurjIyatyevamagnirAhito jIryati saMvatsarasya parastAdAgnipAvAnIbhirupa tiSThate punarnavamevaina'ma'jarai karotyoM punAvatsare / eva / pratIti / tiSThati / yA / vai| puruSaH / azvaH / gauH / jIyati / evam / agniH| Arhita ityA-hitaH / jIryati / saMvatsarasyeti saM-vatsarasya / purastAt / AgnipAvamAnIbhirityAgni-pAvamAnIbhiH / upeti / tiSThate / "punarnavamiti punaH-navam / eva / enam / ajaram / yathetyAdi // yathA puruSAdayaH AsAditAhArA jIryante / evamagnirAhito jIryati / saMvatsarasyetyAdi / ' ana AyUMSi pavase '* ityetAbhiH SaDDiH saMvatsaresaMvatsare upatiSThate / ' devatAdvandve ca ' ityubhayapadavRddhiH, udAttanivRttisvareNa GIpa udAttatvam // 1"punarnavamityAdi // AyurAdilAbhAt / atho apica punAtyevAgniM jarayA nAbhibhUyate, pavamAnasyAyaM mahimeti / upatiSThate yoga evAsyaiSa upatiSThata iti / yat eSoniH yogassaMzleSassampadyate / yatrAyurAdIni svayameva sampadyanta iti upatiSThata iti *saM. 1-5-51. For Private And Personal Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 192 taittirIyasaMhitA [kA. 1. pra. 5. tyevopa tiSThate yoga evAsyaiSa upa tiSThate // 27 // dama evAsyaiSa upa tiSThate yAntraivAsyaiSopa tiSThate yathA pApIyAcneyasa AhRtya namasyati karoti / atho iti / punAti / eva / upeti / tiSThate / yogH| eva / asya / eSaH / upeti / tiSThate // 27 // damaH / eva / asya / essH| upeti / tiSThate / yAtrA / eva / asya / eSA / upeti / tiSThate / yathA / pApIyAn / zreyase / AhRtyetyA-hRtya / namasyati / tAdRk / eva / yat idamagnerupasthAnaM idaM dama evAsyaiSa kriyate / damo nibandha[]stutikarapadaividheyIkaraNam / yathAsmai abhISTamakRtvA sthAtumapi na zaknoti tathainaM damayati 'agnizzucivratatamazzucirviprazzuciH kaviH '* ityAdi / upatiSThata iti / upasthAnavyAjena svAbhimatAnagniM yAcate 'AyUMSi pavasva, UrjamiSaM cAsuva, duchunAM dUre bAdhasva' iti / upatiSThata iti / parasparAzrayaH prakarSaH / / yathA svalpaizvaryo janaH prabhUtaizvaryAya phalAdikamupahRtya namasyati tAgidamupasthAnam ; ArAdhyaizvaryavyApanArthatvAt / tatassuprasannaH svAmI phalenAbhimatena puruSaM ArAdhayitAraM yojayatIti / 'namovarivazcitraGaH kyac // *saM. 1-5-5". For Private And Personal Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir bhanu. 7.] bhaSTabhAskarabhASyopetA 193 tAhageva tAyurdA aMgresyAyurme de. hItyAhAyurdA hyeSa vaqadA agnesa vargoM me dehItyA'ha vaqadA hyeSa tanUpA amesi tanuvai me pAhItyAha // 28 // tanUpA hyeSone yanme tanujJa UnaM tanma A pRNetyA'ha yanma pra jAyai pazUnAmUnaM tanma A pUrayeti tat / "AyurdA ityAyuH-dAH / agne / asi / AyuH / me / dehi / iti / Aha / AyurdA ityAyuH-dAH / hi / eSaH / vaqadA iti vrcH-daaH| agne / asi / vacaH / me| dehi / iti / Aha / vaqadA iti varcaH-dAH / hi / eSaH / tanUpA iti tanU-pAH / agne / asi / tanuvam / me| pAhi / iti / Aha // 28 // tanUpA iti tanU-pAH / hi / eSaH / agne / yat / me| tanuvAH / Unam / tat / me| eti / pRNa / iti / Aha / "yat / me / prajAyA iti pra-jAya / pazUnAm / uunm| "AyurdA ityAdi // gatam // yanme prajAyA ityAdi // tanuvatpradhAnatvAt prajAzca pazava - *saM. 1-5-513. 25 For Private And Personal Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 194 taittirIyasaMhitA [kA. 1. pra. 5. vAvaitAha citrAvaso svasti te pAramazIyetyAha rAtri citrAvasuravyuSTayai vA etasyai purA brAhmaNA aauSuvyuSTime'vAva' rundhaindhAnAstvA gRtam // 29 // himA ityA'ha tat / me / eti / pUraya / iti / vAva / etat / Aha / citrAvaso iti citra-vaso / svasti / te / pAram / azIya / iti / Aha / "rAtriH / vai| citrAvasuriti citra-vasuH / avyuSTayA ityavi-uSTayai / vai / etasyai / purA / brAhmaNAH / abhaiSuH / vyuSTimiti vi-uSTim / eva / aveti| rundhe / indhAnAH / tvA / zatam // 29 // himaaH| zca tanuzabdenocyanta iti darzayati / A pUrayeti / eNatirApUraNakarmetyAcaSTe // rAtrirvA iti // citrA nAnArUpA vasavo vastAro yasyAmiti citrA apyakarUpA vasantyasyAM itya[iti vA rthaH / avyuSTayai vA ityAdi / rAtreravasAnaM vyuSTiH etasyA rAtreravyuSTayai abhaiSuH / yadvA-avyuSTayai vyAptirahitAyA rAtrerabhaiSuH avyuSTayAzaGkayA abhaiSuriti yAvat / chAndasontodAttatvAbhAvaH / tasmAt svasti te pAramazIyeti prArthanayA vyuSTimavarundhe / 'tAdau For Private And Personal Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 7.] bhabhAskarabhASyopetA 195 zatAyuH puruSazatendriya AyuSyevendriye prati tiSThatyeSA vai sUrmI karNakAvatyetayAM ha sma vai devA asurANA5 zatatarhAH stRhanti iti / Aha |"shtaayuriti zata-AyuH / purussH| zatendriya iti zata-indriyaH / AyuSi / eva / indriye / pratIti / tiSThati / eSA / vai / sUrmI / karNakAvatIti karNaka-vatI / etayo / ha / sm| vai| devAH / asurANAm / zatatahAniti zatatahAn / tRhanti / yat / etayAM / samidhamiti ca' iti gateH prakRtisvaratvam , 'udAttasvaritayoryaNaH' ityukAraH svayate // __"zatAyuriti // zatavarSazzatavIryaH puruSaH / himazabdena saMvatsarAbhidhAnaM vyAkhyAtam / AyuSi indriye ca pratiSThito bhavati anayA samidhamAdhAya / eSA vA ityAdi / jvalantI lohamayI sthUNA sUrmI / gaurAditvAnISa / karNakAvatI antassupiravatI antarbahizca jvalantItyarthaH / sAhitikaM dIrghatvam / tatsadRzA RgityarthaH / etayetyAdi / asurANAM madhye zatatarhAna anekaprahAreNa zatasya hantRRn tuMhanti nanti sma etayarcA / tRha hiMsAyAm, raudhAdikaH, 'laT sme' iti laT / tasmAdetaya *saM. 1-5-515. For Private And Personal Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 196 taittirIyasaMhitA kA. 1. pra. 5. yadetayA samidhamAdardhAti vajramevaitacchataghnIM yaja'mAno bhrAtRvyAya praharati stutyA archambadAra saM tvama'gne sUryasya varcasAgathA ityAhaitattvama sIdama'haM bhUyAsamiti vAvaitAha saM-idham / AdadhAtItyA-dadhAti / vajam / eva / etat / jhatanImiti zata-nIm / yj'maanH| bhrAtRvyAya / preti / harati / stutyai / achambadAramityarchambaTU-kAram / samiti / tvam / agne / suurysy| varcasA / agthaaH| iti / Aha / "etat / tvam / asi / idam / aham / bhUyAsam / iti| vAva / etat / Aha / "tvam / agne / sUryavarcA rcA samidhamAdadhAno vajaM zataghnacAkhyaM indrAyudhasadRzIM zataghnI pUrvoktAM sUmimeva bhrAtRvyAya prahiNoti / tacca stutyai vinAzAya bhrAtRvyANAM bhavati / achamba TAraM anArtatvAya cAtmanaH // _etadityAdi // etAdRzastvamasi etAdRzohaM bhUyAsamiti etanmantrapratipAdyamityarthaH / idaM cAstviti lopaviSayatvAt 'cAdilApe vibhASA' ityasItyAkhyAtaM na nihanyate // tvamagna ityAdi // yathA tvaM sUryatulyatejAH evaM mAmapi For Private And Personal Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir bhanu. 8.] bhabhAskarabhASyopetA 192 wwwman tvama'gne sUryavarcA asIyAhAzirSamevaitAmA zAste // 30 // saM pazyAmi prajA ahamityAha yA vanta eva grAmyAH pazavastAnevAvaM iti sUrya-varcAH / asi / iti / Aha / AziSamityA-zirSam / eva / etAm / eti / zAste // 30 // mUrdhAna SaDDA eSa upa tiSThate pAhItyAha zatamaha 5 SoDaza ca // 7 // samiti / pazyAmi / prajA iti pra-jAH / aham / iti / Aha / yAvantaH / eva / grAmyAH / tAdRzena tejasA AyuSA prajayA ca sNsRjetyevmaashissmnenaashaaste|| iti paJcame saptamonuvAkaH. 'atha grahapazvAdyupasthAnamantrANAM brAhmaNam---saM pazyAmItyAdi / grahANAM pazUnAM copasthAnamantraH / grAmyAH pazavo gozvAjAvipuruSagardabhoSTrAssapta // For Private And Personal Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 198 mmmmmmmm taittirIyasaMhitA kA. 1. pra. 5. rundhembhassthAmbho vo bhakSIyetyAhAmbho hyetA mahasstha maho vo akSIyetyA'ha maho hyetAssahasstha sahI vo bhakSIyetyAha saho |tA Urjassthojai vo bhakSIyeti // 31 // Aho| |tA revatIramadhvamityAha pazavaH / tAn / eva / aveti / rundhe / ambhH| stha / abhaH / vaH / bhakSIya / iti / Aha / ambhaH / hi / etAH / mahaH / stha / mahaH / vH| bhakSIya / iti / Aha / 'mhH| hi / etaaH| sahaH / stha / sahaH / vaH / bhakSIya / iti / Aha / 'sahaH / hi / etaaH| UrjaH / stha / Urjam / vH| bhakSIya / iti // 31 // Aha / uurjH| hi / etaaH| revatIH / rama'dhvam / iti / Aha / 'pazavaH / vai| ambho hyetA iti // adanIyaM kSIrAdyannamambhaH / 'adernumbhazca' ityasun / tatsAdhanatvAttAcchabdyaM gavAm / evaM sarvatra draSTavyam // mahaH pUjA brahma vA, yAgAdidvAreNa tatsAdhanatvAt // 'saho balaM, ghRtAdInAM balahetutvAt / / urjaH kSIrAdirasaH // 'pazavo vai revatIH revatyaH, kSIrAdisAdhanena tadvatvAt / 'rayerma For Private And Personal Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 8. ] www.kobatirth.org bhabhAskarabhASyopetA Acharya Shri Kailashsagarsuri Gyanmandir pa'zavo' vai re'vato' pa'zUne'vAtmantra'mayata i'haiva ste'to mApa' gA'tyA'ha' dhrucA e'vainA' ana'pagAH kuruta iSTakacidvA a'nyo'gniH pa'rA'ci'ida'nyassapra'hi'tAni' 199 1 1 de'vaH / pa'zUn / e'va / A'tman / ra'maya'te' / i'ha / e'va / sta' / i'taH / mA / apeti' / gA'ta' / irta / Ah / 'dhruvAH / eva / e'nAH / ana'pa'mA' ityanaMpa-gAH / kurute / i'STA'ka'ciditI'STaka - cit / vai / anyaH / a'gniH / pazuciditi'i pazu-cit / a'nyaH / * sa'dvi'teti'saM - hi'tA / a'si' / vi'zva'rU'pIriti' vizva - rU'pIH / iti' / va'tsam / a'bhIti' / mR'za'ti' / 1 tau bahuLam " iti samprasAraNam, 'vAcchandasi' iti pUrvasavarNadIrghatvam / revatIzabdaH pazUnAM saMjJAtvenAjahatsvaliGga eva pazuSu vartate // 'dhruvA nityAH anapagAH anapAktAH // iSTakacidityAdi // iSTakAbhizrIyata eko'gniH / ' iSTakeSIkAmAlAnAm' iti hrasvatvam / pazubhirekonizrIyate / tatra For Private And Personal *' iSTakeSIkAmAlAnAM citatUlabhAriSu' iti sUtre adantacitazabdasyaiva pAThAt kathamatra tena hrasvatvamiti cintyamidam, Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 200 tattirIyasaMhitA [kA. 1.pra. 5. vizvarUpIriti vatsamubhi mRtyupaikainai dhatte pazucitamenaM kurute pra // 32 // vA eSo'smAllokAcyavate ya AhavanIyamupatiSThate gArhapatyamupa' tiSThate'sminneva loke prati tiSThatyo gArhapatyAyaiva ni hu~te upeti / ev| enam / dhatte / pazucitamiti pazucitam / enam / kurute / preti // 32 // vai / essH| asmAt / lokAt / vyavate / yH| AhavanIyamityA-havanIyam / upatiSTheta ityupa-tiSThate / gArhapatyamiti gAI-patyam / upeti / tiSThate / asmin / eva / loke / pratIti / tiSThati / atho iti / gArhapatyAyeti gArha-patyAya / eva / nIti / 'saMhitA '* iti mantreNAgnihotrIvatsasyAbhimarzanena upadhAnasthAnIyena evaM vatsamupadhatte / pazucitamenamagniM kurvANo bhavati // . ___ pra vA eSa ityAdi // 'suvargoM loka AhavanIyaH '' ityanyatra darzanAt / gArhapatyamiti / 'gRhapatinA saMyukta vaH' / atho api ca upasthAnena gArhapatyAya nidrute pravIbhavati / yahA-AhavanIyaM chAdayati / tvamevopastheya iti // *saM. 1.5-63. briA. 1-6-3. For Private And Personal Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 8.] bhaTTabhAskarabhASyopaitA 201 NNN gAyatrIbhirupa tiSThate tejo vai gAyatrI teja evAtmandhattetho yadetaM tRcamanvAha santatyai gArhapatyaM vA anu dvipAdau vIrAH prajAyante ya evaM vidvAndvipardAbhirgArhapatyamupahRte / "gAyatrIbhiH / upeti / tiSThate / tejH| vai| gAyatrI / tejaH / eva / Atmann / dhate / atho iti / yat / etam / tRcam / anvaahetyNnu-aahe| santatyA iti saM-tatyai / "gArhapatyamiti gAhapatyam / vai / anviti / dvipAda iti dvi-pAdaH / vIrAH / preti / jAyante / yaH / evam / vidvAn / ___ gAyatrIbhiriti // ' upa tvAne divedive '* ityetAbhistisRbhiH / tejo vA iti / pUrvavattAcchabdyam / atho api ca etasya tRcasyAnuvacanaM santatyai bhavati / 'piteva sUnave '* iti ca mantrapadam / 'tAdau ca ' iti gateH prakRtisvaratvam / tistra RcassamAhRtAH / 'RpUrabdhUH' iti samAsAntaH, 'Rci treruttarapadAdilopazca' iti samprasAraNam // "gArhapatyaM vA ityAdi // lakSaNe'noH karmapravacanIyatvam / dvipAda iti / 'saGkhyA supUrvasya ' iti lopassamAsAntaH / dvipadAbhiriti / ' agne tvaM naH / iti tisRbhirdvipadAbhirvirADAyatrI*saM. 1-5-64-6. siM. 1-5-67-- 26 For Private And Personal Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 202 'taittirIyasaMhitA kA. 1. pra.5 tiSThate // 33 // Asya vIro jAyata UrjA vaH pazyAmyUrjA mA pazyatetyAhAziSamevaitAmA zAste tatsa viturvareNyamityAha prasUtyai somAnadvipadAbhiriti dvi-pdaabhiH| gArhapatyamiti gAhepatyam / upatiSTheta ityupa-tiSThate // 33 // eti / asya / vIraH / jaayte| "UrjA / vaH / pshyaami| UrjA / maa| pazyata / iti / Aha / AziSamityA-zirSam / eva / etAm / eti / zAste / "tat / lavituH / vareNyam / iti / Aha / prasUtyA iti pra-sUtyai / "somAnam / svaraNam / bhiriti / pUrvavatsamAsAntaH, 'TAbRci' iti TApi, 'pAdaH pat ' iti padbhAvaH, 'dvitribhyAM pAddan ' ityubhayatrApyuttarapadAntodAttatvam // _1"UrjA va ityAdi // ayamapi grahapazUpasthAnamantraH / puSyAsaM zrayantAmityetAmAziSamAzAste // tatsavituriti AhavanIyopasthAnam // prasUtyai anujJAnAya bhavati / pUrvavadgatisvaraH // "somAnamityAhavanIyopasthAnameva // somapIthameva somapAnameva For Private And Personal Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 8.] bhabhAskarabhASyopetA 203 chu svaraNamityAha somapIthamevAvaM rundhe kRNuhi brahmaNaspata ityAha brahmavarcasamevAva' rundhe kadA cana starIrasItyAha na starI rAtri vasati // 34 // ya evaM vidvAnagnimu patiSThate pari tvAgne purai vyamiiti / Aha / somapIthamiti soma-pItham / ev| aveti / rundhe / kRNuhi / brahmaNaH / pate / iti / Aha / "brahmavarcasamiti brahma-varcasam / eva / aveti / rundhe / "kadA / cana / starIH / asi / iti / Aha / na / starIm / rAtrim / vasati // 34 // yaH / evam / vidvAn / agnim / upatiSThaMta ityupa-tiSThate / "parIta / tvA / agne / anenAvarundhe / pibaterauNAdikasthakpratyayaH // brahmavarcasamiti // 'brahmahastibhyAM varcasaH' ityac // kadA caneti rAtryupasthAnam // ya evamasya mantrasyArthaM vidvAnapracAtmikAM rAtrimupatiSThate sa starI chAdayitrIM vinAzayitrIM rAtri na vasati, api tu sukhayitrImevAdhivasati sukhahetureva bhavatIti yAvat / 'avitRstRtantribhya IH' itIpratyayaH // "pari tveti gArhapatyopasthAnam // imameva mantraM paridhyAtmakaM For Private And Personal Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 204 taittirIyasaMhitA [kA. 1. pra. 5, tyahi paridhimevaitaM pari dAtyaska. ndAyAgnai gRhapata ityAha yathAyajurevaitacchRta himA ityA'ha zataM tvA hemantAnindhiIyeti vAvaitAha putrasya nAma gRhNAtyannAdame'vainai kapuram / vayam / iti / Aha / paridhimiti paridhim / eva / e'tam / parIti / dadhAti / askandAya / "agne / gRhapata iti gRha-pate / iti / Aha / yathAyajuriti yathA-yajuH / eva / etat / zatam / himaaH| iti / Aha / "zatam / tvA / hemantAn / indhiSIya / iti / vAva / etat / Aha / putrasya / nAma / gRhNAti / annAdamitya'nna-adam / eva / enam / karoti / tAm / AziSamityAMparitassarvato dadhAti / taccAskandAyAgnerbhavati // _18agne gRhapata iti gArhapatyopasthAnameva // atra sugRhapatitvAdiphalaM yathA yajurvadati tathA bhavatyeva // 19zataM tveti // himazabdena saMvatsarAbhidhAnamuktam / indhiSIyeti / idameva sugRhapatitvamiti // ___-putrasyeti // amuSmA ityatra yathA nArAyaNAya kezavAyeti / *saM. 1-5-515. For Private And Personal Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 8.] bhaTTabhAskarabhASyopetA 205 mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm roti tAmAziSamA zAse tantave jyotiSmatImiti brUyAdyasya putro'jAtassyAttejasvyavAsya brahmavarcasI putro jAyate tAmAziSamA zAsamuSmai jyotiSmatImiti brUyAdyasya putro jAtassyAtteja evAsmi nbrahmavarcasaM dadhAti // 35 // zirSam / eti / zAse / tantave / jyotiSmatIm / iti / brUyAt / "yasya / putraH / ajAtaH / syAt / tejasvI / eva / asya / brahmavarcasIti brahmavarcasI / putraH / jAyate / tAm / AziSamityAzirSam / eti / zAse / amuSmai / jyotiSmatIm / iti / brUyAt / yasya / putraH / jAtaH / syAt / tejaH / eva / asmin / brahmavarcasamiti brahmavarcasam / dadhAti // 35 // Urja vo bhakSIyeti pra gArhapatyamupatiSThate vasati jyotiSmatImekAnna trizaca // 6 // annAdamiti / idameva jyotiSmatvam // "yasya putra iti // yasyAjAtaH putraH tasya tantava iti brUyAt asannihitatvAt / amuSmA iti jAtaM nirdeSTuM zakyata For Private And Personal Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 206 tattirIyasaMhitA kA. 1. pra. 5. M agnihotraM juhoti yadeva kiM ca ya jamAnasya svaM tasyaiva tadretassiJcati 'agnihotramityagni-hotram / juhoti / yat / eva / kim / ca / yajamAnasya / svam / tasya / iti tantava ityucyate / amuSmA iti jAtaputrasya, adazzabdasya sannihitaviSayatvAt // iti paJcame aSTamonuvAkaH. athAgnihotrabrAhmaNamanacArSeyam / tatra 'agnihotraM juhoti ' iti vidhiH / astyayamagnihotrazabdaH karmaNo nAma--hUyatesminniti hotram / 'huyAmAzruvasi ' ityAdinA STrakpratyayaH, SaSThIsamAsAntodAttatvam / yathA-' asaMsthito vA eSa yajJaH / yadagnihotram * ' iti / agnehaviSo nAma-hUyate iti hotramiti, yathA 'aharaharyajamAnassvayamagnihotraM juhuyAt / iiti / brAhmaNaM ca bhavati 'tubhyamevedaM hUyAtai ' ityAdi / asti gornAma--- yathA 'agnerhatAdajanIti / tadagnihotrasya ' ityAdi / agnehomaH agnihotraM, tadarthA gaurabhedenocyate, 'gaurvA agnihotram ' iti, 'agnihotrI vatsam ' ityAdi / gaurAdilakSaNo GIS draSTavyaH / tatra havirvAcina iha grahaNam / ayamarthaH-viziSTakAlamantrapra *brA. 2-1-4. *brA. 2.1.2. Apa. zrI. 6.15-14. bA. 2-1-6. For Private And Personal Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 9.] www.kobatirth.org bhaTTabhAskarabhASyopetA Acharya Shri Kailashsagarsuri Gyanmandir pra'jana'ne pra'jana'na' hi vA agnirathauSa'dhIranta'gatA dahati' tAstato bhUya' 207 e'va / tat / reta'H / si'Jca'ti' / pra'jana'na' iti' prajana'ne / pra'jana'na'mati' pra' jana'nam / ha / vai / a'gniH / atha' / oSa'dhIH / anta'tA' ityanta' I For Private And Personal yojyamanitrAkhyaM havirjuhuyAditi / yadeva kizca yatkiJcidapi payo vA dadhi vA yavAgUM vA juhoti dravyaM tattasyaiva yajamAnasya svamavinaSTameva tiSThati, taM ca na muJcati / nanu dugdhamavinaSTaM tiSThatItyasamIcInam / tatrAha - reta ityAdi / sadRzapradhAno nirdeza: / yathA prajanane yonau retassiktamavinaSTaM tiSThati tatsadRzamidamiti jAnIyAdityarthaH / prajAyante prajA asminniti prajananam / ' karaNAdhikaraNayozca' ityadhikaraNe lyuT / athAne : prajananatvaM samarthayate-- prajananaM hIti / tAddharmyAttAcchabdyam / prajananasadRzoyamaniriti / nanvagnirnAma sarvaM dahati, tatkIdRzamasya prajananasAmarthyamiti paryanuyogAvasare prajananasAmarthyaM darzayitumAha -- athauSadhIrantagatA dahatIti / atheti prastAve / antaM samIpaM gatA antagatAH / dvitIyAzrita' iti samAsaH, dvitIyApUrvapadaprakRtisvaratvam / ayamagnireva samIpe nipatitA oSadhIrdahati, tA yadRcchAnipatitAH amantrahutA api tataH pUrvaM dagdha* svarUpebhyo bhUyasIH bhUyasyaH bahutarAH prajAyante / yadaivamidaM pazyAmaH, tadA kiM punarmantrahutA iti / ' vA chandasi' iti 6 *ma - adagdha. Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 208 www.kobatirth.org taittirIyasaMhitA * nA. 3-2-6. Acharya Shri Kailashsagarsuri Gyanmandir sa'H pra jA'yante' yatsa'yaM ju'hoti' reta' e'va tatsi'Jcati' praiva prA'ta'stane'na janayati' tadreta'ssa'ktaM na tvaSTravi'te' pra jA'yate' yAva'ccho vai reta'sassa'tasya' // 36 // tvaSTarUpANi vika'roti' [kA. 1. pra. 5. 1 ga'tAH / da'ha'ti' / tAH / tata'H / bhUya'sIH / preti' / jAya'nte' / 'yat / sAyam / ju'hoti' / reta'H / e'va / tat / saJca'ti' / preti' / e'va / prA'ta'stane'neti' prAtaH - tane'na / ja'naya'ti' / tat / reta'H / saktam / na / tvaSTR / avi'kRta'mityavi' kR'ta'm / preti' / A'ya'te / yA'va'ccha iti' yAvat-zaH / vai / reta'saH / si'kta I I pUrvasavarNadIrghatvam / tasmAdupapannamaneH prajananatvam / atastatra hu [ hutaM ] tasyaiva svaM bhUyiSThaM ca prathate iti / uktaJca - ' yAvadekA devatA' ityAdi / tasmAdagnihotraM juhotIti / // 2 atha sAyamprAtazca homaM vidhAtumAha--- yatsAyamityAdi // gatam // 'agnerupasthAnaM vidhAtumAha -- tadreta ityAdi // taduktam -- ' retasiJcati prajanane ' iti / tadretassiktamapi yadi tvaSTA na vikriyate naiva prajAyate, tvaSTA vai rUpANi vikarotIti / tadvikurva - +ka - juhotItyAdi. +saM. 1-5-91. For Private And Personal Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 9. ] www.kobatirth.org bhaTTabhAskarabhASyopetA Acharya Shri Kailashsagarsuri Gyanmandir tAva'ccho vai tatpra jA'ya'ta e'Sa vai de'vya'stvaSTA' yo yaja'te ba'hvIbhi'rupa' tiSThate' reta'sa e'va si'ktasya' bahuzo rU'pANi' vi karoti' sa praiva jA'yate' zvazzvo' bhUryA'nbhavati' ya e'vaM vi'dvAna'gnimu'pa'tiSTha'teha'de'vAnA'mAsIdrAtri'rasu'rANa' tesu'rA yadde'vAnAM' vi'ttaM 209 1 I I I I sya' // 36 // tvaSTA' / rU'pANi' / vi'karotIti' vika'roti' / tA'va'ccha iti' tAvat - zaH / vai / tat / preti' / A'ya'te / e'SaH / vai / daivya'H / tvaSTA' / yaH / yaja'te / ba'hvIH / upeti' / ti'STha'te' / reta'saH / e'va / si'ktasya' / ba'huza iti' bahu-zaH / rU'pANi' / vIrti / ka'roti' / saH / preti' / e'va / jAya'te / zvazzva' iti' zvaH zva'H / bhUyAn' / bha'va'ti' / yaH / e'vam / vadvAn / a'gnim / u'pa'tiSTha'ta' ityu'pa - tiSTha'te / aha'H / de'vAnA'm / AsI't / rAtriH / asu'rANAm / te / asu'rAH / yat / de'vAnA'm / vi'ttam / vedya'm / I 1 I For Private And Personal stvaSTA yAvantiM rUpANi vikaroti tAvadrUpaM tatprajAyate / 'saGkeyakavacanAcca ' iti zas / eSa vA ityAdi / deveSu bhavo 27 Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 210 taittirIyasaMhitA [kA.1. pra.5. vedyamAsIttena saha // 37 // rAtriM prAvizante devA hInA amanyanta taipazyannAmeyI rAtrirAgneyAH pazava imamevAgni stavAma sa nasstutaH pazUnpunasya'tIta te'gnimastuva nthsa ebhyasstuto rAtriyA adhyahaAsIt / tena / saha // 37 // rAtrim / preti / avizann / te / de'vAH / hInAH / amanyanta / te / apazyan / AgreyI / raatriH| aagneyaaH| pazavaH / imam / eva / agnim / stavAma / sH| naH / stutaH / pazUn / punaH / dAsyati / iti / te / agnim / astuvan / saH / ebhyaH / stutaH / rAtriyAH / adhIta / ahaH / abhIti / pazUn / daivyaH sAmanta ityarthaH / 'devAdyau ' / bahvIbhirupatiSThata iti vidhiH| uttarAhutyanantaraM 'upaprayantaH' * ityetatprabhRtibhiH RgbhiH bahvIbhirupatiSThate / 'nityaM chandasi' iti GIp / 'upAnmantrakaraNe' ityAtmanepadam / retasa evetyAdi / bahuzaH bahUni / 'babalpArthAt ' iti zas / bhUyAniti / adyatanApekSayA zvastanaH *saM. 1-5-51-8. ma-yastanApekSayA. For Private And Personal Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 9.] bhabhAskarabhASyopetA 211 rAbhi pazUnnirAMjane devAH pazUn vittvA kAmA akurvata ya evaM vidvAnagnimupatiSThate pshumaanbhvti||38|| Adityo vA asmAllokAdamuM lokamaitsaumuM lokaM gatvA punarimaM lokamabhya'dhyAya'tsa imaM lokamAganiriti / Arjat / te / devAH / pazUn / vittvA / kAmAn / akurvata / yaH / evam / vidvAn / agnim / upatiSThata ityupa-tiSThate / pazumAnita pazu-mAn / bhavati // 38 // AdityaH / vai| asmAt / lokAt / amum / lokam / ait / sH| amum / lokam / gatvA / punaH / imam / prakRSyate / punarapuyapasthAnaguNAnvidhAtumAha-aharityAdi / vittaM labdhaM vedyaM labdhaM yogyaM dhanaM pazulakSaNaM yadAsIttatsarvamAdAya tena saha rAtri prAvizan, tatra devA apahRtapazavo hInAssmaH ityamanyanta / tepazyannityAdi / AdhiranarthakaH / aharabhi aharlakSIkRtya rAtryAH pazUnnirAjat niragamayat / Rju gatyAdiSu, bhauvAdikaH / 'abhirabhAge' ityabhelakSaNe karmapravacanIyatvam / te devA ityAdi / gatam / Adityo vA ityAdi / asmAnmanuSyalokAdamuM lokamait agacchat / gatamanyat / *abhi vA ityAdi / abhyAro *saM. 1-5-45. For Private And Personal Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 212 tattirIyasahitA kA.1. pra.5. tya mRtyorabibhenmRtyusa~yuta iva hyayaM lokassomanyatemamevAgni stavAni sa mA stutassuvarga lokaM gamayiSyatIti so'gnimastautsa enaDU stutamsuvarga lokmNgmydyH||39|| evaM vidvAnagnimupatiSThate suvargameva lokam / abhIti / adhyAyat / saH / imam / lokam / AgatyetyA-gatyaM / mRtyoH / abibhet / mRtyusa~yuta iti mRtyu-sNyutH| iva / hi / ayam / lokaH / saH / amanyata / imam / eva / agnim| stavAni / sH| mA / stutaH / suvargamiti suvaHgam / lokam / gamayiSyati / iti / saH / agnim / astIt / saH / enam / stutaH / suvargamiti suvaH-gam / lokam / agamayat / yaH // 39 // evam / vidvAn / agnim / upatiSTata haNamabhimukhena rohaNamucchritAdhiSThAnam / yathA khalu zreyAn zreyasAbhimukhamArUDho bhavituM kAmayate evamayamupasthAtA karoti / tathApi naktamupatiSThate prayojanAntarArthamiti bhAvaH / naiva prAtarupasthAnaM kartavyaM, tAdRzasya prayojanasyAbhAvAt / kimpunastatprayojanamityAha For Private And Personal Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 9.] . bhaTTabhAskarabhASyopetA 213 lokamaiti sarvamAyuretyabhi vA eSo'nI A rohati ya enAvupatiTate yathA khalu vai zreyAMnabhyArUDhaH kAmayate tAM karota naktamupa' tiSThate na prAtassa5 hi naktaM vratAni sRjyante saha zreyAzca pApIyA 5ityupa-tiSThate / suvargamiti suvaH-gam / eva / lokam / eti / sarvam / AyuH / eti / abhIti / vai / eSaH / agnI iti / eti / rohati / yH| enau / upatiSThata ityupa-tiSThate / yarthA / khalu / vai / zreyAn / abhyArUDha ityabhi-ArUDhaH / kAmayate tathA / karoti / naktam / upeti / tiSThate / na / prAtaH / samiti / hi / naktam / vratAni / sRjyante / saha / zreyAn / ca / pApIyAn / saM hiityaadi| hizabdo yasmAdityarthe vartate / yasmAnnaktaM vratAni karmANi zubhAzubhalakSaNAni saMsRjyante avibhaktAni bhavanti, zreyasAM pApIyasAM ca vizeSapratipattirnAsti, tasmAdetaddoSaparihArArthamupasthAtavyaM ; upasthAnena tamassvarUpAM rAtri jyotiSA santarati / atha pUrvapakSAvatAraM saMzayapUrva prastauti / upasthaya iti / 'vicAryamANAnAm ' ityubhayatrodAttaplutaH / upastheyA ityatra pUrva paratvAt For Private And Personal Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 214 taittirIyasaMhitA kA.1. pra.5.. zvAsAte jyotirvA agnistamo rAtriryat // 40 // naktamupatiSThate jyotiSaiva tamastaratyupastheyo'nI3nopasthayA3 ityAhurmanuSyAyennai yoharaharAhRtyAthainaM yAcati sa invai tamupArchatyatha ko devAnaharaharyAcica / AsAte iti / jyotiH / vai / agniH / tamaH / rAtriH / yat // 40 // naktam / upatiSThata ityupa-tiSThate / jyotiSA / eva / tmH| tarati / upastheya ityup-stheyH| agnIH3 / n| upastheyA3 ityupa-stheyAH3 / iti / AhuH / manuSyAya / it / nu / vai / yH| aharaharityahaH-aha / AhatyetyA-hRtya / artha / enam / yAcati / sH| it / nu / vai| tam / upeti / Rcchati / artha / kH| de'vAn / arhrhrityhH-ahH| yAciSyati / iti / plutodAttatvaM, tatastasyAsiddhatvAtkaduttarapadaprakRtisvaratvam , ' yato'nAvaH' ityAdyudAttatvam , tena dvayorudAttayozzravaNaM bhavati / manuSyAyetyAdi / idityavadhAraNe, nu iti vitarke, vai iti prasiddhau / manuSyAyAharahaH phalAdikamAhRtyaivAthainaM yo yAcati sopi tamupArcchati uparudhya pIDayatyeva / evaM khalvetat / For Private And Personal Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 9.] www.kobatirth.org bhaTTabhAskarabhASyopetA Acharya Shri Kailashsagarsuri Gyanmandir Sya'tIti' tasmA'nnopastheyotho khalvAhurAziSe' vai kaM yaja'mAno yajata' itye'SA khalu vai // 41 // AhitAnerAzIryada'gnimu'pa'tiSTha'te' tasmA'dupa'stheya'H pra'jApa'tiH pa'zUna'sRjata te sRSTA a'horA'tre prAvi'za'ntAJchando'bhi'ra'nva' 215 | 1 tasmA't / na / u'pastheya' ityu'pa -- stheya'H / atho' iti' / khaluM / AhuH / A'ziSA' ityA' - zive' / vai / kam / yaja'mAnaH / ya'ja'te' / iti' / e'SA / khala' / vai // 41 // AhitAgne'rityAhi'ita - agneH / AzIritya - zIH / yat / a'gnim / u'pa'tiSTha'ta' ityu'Sa-tiSTha'te / tasmA't / u'pa'stheya' ityu'pa - stheya'H / pra'jApa'ti'riti' pra'jA - pa'tiH / pa'zUn / a'sRjata' / te / sRSTAH / ahorAtre itya'haH - rA'tre / preti' / a'vi'za'nn / tAn / chando'bhi'riti' chanda'H - bhiH'H / I For Private And Personal ' upasargAdyati dhAtau ' iti vRddhi: / ' tunupUrva *udAttayorvakAraH + iti vacanAt / yadA manuSyaviSayepyevaM bhavati athedAnI ko devAn mahAnubhAvAn aharaharyAciSyati, tasmAtkadAcidapyaninoMpastheya iti / atha samAdhatte - atho khalvAhuriti / evaM prApte * taM nu pUrva. +tai, prA. 5-13. Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 216 www.kobatirth.org taittirIya saMhitA Acharya Shri Kailashsagarsuri Gyanmandir [kA. 1. pra.5. vinda'dyacchando'bhirupa'tiSTha'te' svame'va tadanvi'cchati' na tatra' jA'maya'stItyA'hu'ryoha'raharupa'tiSTha'ta' iti' yo vA a'gniM pra'tyama'pa'tiSTha'te' pratye'namoSati' yaH parA' viSva'Gga'jayA' pa'zubhi'reti' anviti' / a'vi'nda't / yat / chando'bhi'riti' chanda'--bhiH'H / u'pa'tiSTha'ta' ityu'pa-tiSTha'te / svam / e'va / tat / anviti'i / i'ccha'ti' / na / tatra' jAmi / a'sti'i / iti' / A'huH / yaH / aha'raha'rityahaH' a'ha'H / u'pa'tiSTha'ta' ityu'pa - tiSTha'te / iti' / yaH / vai / a'gnim / pra'tyaGg / u'pa'tiSTha'ta' ityu'pa I 1 I tiSTha'te / pratIti' / e'na'm / oSati / yaH / parAGaM / viSva / pra'jayeti' pra'jayA' / pa'zubhi'riti' For Private And Personal AhurvedArthavidaH kaH prajApatiH, atra sarvadevAtmatvasAmAnyenAgnirucyate ; pAdapUraNo vA / amacupasthAnameva yajamAnasyAzIH, nAtaH paramAzaMsanIyamasti ; tasmAdagnirupastheyaH, kassAmAnyAnyAceta iti / tasmAtsAyamprAtazcopastheya iti / prajApatiH pazUnityAdi / pazvavagamanameva yajamAnonvicchati / jAmi Alasyam / gatamanyat / yo vA ityAdi / pratyaGgAtimukhyena oSi Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 9 bhabhAskarabhASyopetA 217 Idol kAtiyaDivopaM tiSTheta nainaM pratyopaMti na viSvaGjayAM pazubhire ti // 42 // pazu-bhiH / eti / kAti_Diti kA-tiryaka / iva / upeti / tiSTheta / na / enam / pratyoSatIti prati-orSati / na / viSvaGgha / pra'jayeti pr-jyaa| pazubhiriti pshu-bhiH| eti // 42 // saktasya' sa'ha bhavati yo yatkhalu vai pazubhistrayodaza ca // 9 // dahati / yaH parAGmukha upatiSThate ityeva / viSvaG nAnAgamanaH prajayA pazubhizca viSvaGeti vigacchati naSTo bhavati / tasmAtkavAtiryaG ISattirazcIna iva bhUtvA upatiSThateti / chAndasaH kuzabdasya kavAdezaH // iti paJcame navamonuvAkaH. For Private And Personal Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 218 www.kobatirth.org taittirIyasaMhitA Acharya Shri Kailashsagarsuri Gyanmandir [kA. 1. pra. 5. mama' nAma' pratha'maM jA'tavedaH pi'tA mA'tA ca' dadhaturyadayai / tattvaM bibhRhi / 'mama' / nAma' / pra'tha'mam / jA'tave'da' itai jAtave'duH / pi'tA / mA'tA / ca' / da'dha'tuH / yat / aye' / tat / tvam / vi'bhRhi' puna'H / eti' / mat / aito' - I For Private And Personal 'agnibhyaH pravatsyannAhavanIyamupatiSThate mama nAmeti triSTubhA // he agne jAtavedaH jAtAnAM veditaH, yadvA -- jAtadhanAdika / mama yatprathamamAdyaM guhyaM ; ' tasmAdvinAmA brAhmaNoryukaH * iti dvinA - matvAdvizeSyate / kimpunastadityAha - pitA mAtA cAgre janmakAle yaddadhatuH nAma mama cakratuH / satyapi yadvRtte vyatyayena nihanyate / yadvA -- mama prathamaM nAma mAtA ca pitA ca dadhatuH tasmAdevaM nAma viziSTam / tataH kimpunastadityAha -- yadagre yajjanmakAle eva mamAbhUt / prathamasya nAmno dvau guNau, mAtApitRkartRkatvaM agre kRtatvaM ca / tato viziSTaM madIyaM nAma tvaM bibhRhi / kuta ityata Aha-mat mama / 'supAM suluk ' iti SaSThyA luk / kutaH ? A punaretoH ApunarAgamanAt / ' bhAvalakSaNe stheNU ' iti tosunpratyayaH, kRduttarapadaprakRtisvaratvaM bAdhitvA ' tAdau ca ' iti gateH prakRtisvaratvam / yadvA - Abhimukhye AGkSIkartavyaH / kartari tosun / maditi paJcamyeva / AgantoH mat yAvadahamA - gantAsmi tAvadityarthaH / tava ca nAmAhaM bibharANi / tAvantaM kAlaM nAmabharaNaM cAvazyakAryapratilambhArtham / etaduktaM bhavati -- mayi proSita upasannihitastvamahaM bhUtvA mayA kartavyaM sarvaM kuru, yathAtra na kiJci " *saM. 6-3-1. Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 10. ] www.kobatirth.org bhaTTabhAskarabhASyopetA Acharya Shri Kailashsagarsuri Gyanmandir puna'rA ma~daiostavAhaM nAma bibharANyagne / mama' nAma' tava' ca jAtave - do vAsa'sI iva vi'vasA'no' ye carA - 219 1 1 rityA - e'taH / tava' / a'ham / nAma' / vi'bha'rANi / a'gne' mama' / nAma' / tava' / ca' / jA'ta've'da' ita jAta - ve'da'H / vAsa'sa' iti' / i'va' / vi'vasA'nA'virta vi-vasAnau / ye iti / carA'vaH / Ayu'Se / tvam / tparihAsyate / ahamapyanyatra tvaM bhUtvA tvayA kartavyaM kariSyAmi, yathA hi kiJcitparihAsyate / evamAbhyAM parasparasyopakurvadbhayAM vartitavyamiti // For Private And Personal " Agatya pravAsAtpunastamupatiSThate mama nAma tava ceti / ayaJca jagatIprakAro vivRddhapAda: / ' AyuSe tvaM jIvase vayam ' iti tRtIyaH pAdaH // he jAtavedaH mama ca tava ca sambandhinI ye nAmanI vivasAnau viparivRtya vasAnau mama nAma tvaM tava ca nAmAhamiti, atonyonyasya viparivRtte iva dhArayantau carAvaH tvaM cAhaM ca vartAvahe / te nAmanI punaridAnIM yathAyathaM yathAsvaM viparidadhAvahai punarvivartAva hai / tava nAma tvameva paridhatsva mama ca nAmAhameva paridadhe / ' yathAsve yathAyatham ' iti nipAtyate / kimarthamityAha-- AyuSe annAya havirlakSaNAya tvamAtmIyaM nAma gRhANa / jIvase dIrghAyurjIvitum vayamapyAtmIyaM nAma gRhNImaH / 'asmado dvayozca ' ityekasmin bahuvacanam / vacanavyatyayo vA / Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 220 www.kobatirth.org taittirIyasaMhitA - Acharya Shri Kailashsagarsuri Gyanmandir vaH / Ayu'Se' tvaM jIvase va'yaM yathAyathaM vi pari'i dadhAvahai punaste / namo''gnaye'pra'tividdhAya' namonA'vR'STAya' nama'ssa'mrArje / apA'DhaH // 43 // a'gnirva'hada'yA vizva'jitsaha'ntya'zzre - [kA. 1. pra. 5. 3 jIvase / va'yam / ya'thAya'thamiti' yathA - ya'tham / vi / parIti' dhA'va'dvai / punaH / te irta / narmaH / a'gnaye' / apra'tividdhyetyapra'ti - vi'DA'ya' / nama'H / anA'dhRSTA'yetyanA'dhRSTA'Aya' / nama'H / sa'mrAja' iti' saM-rArje / apA'DhaH / / 43 / / a'gniH / bR'hada'yA' iti' bR'hat va'yAH / vi'zva'jidita vizva - jit / tumarthe sesen ' ityasepratyayaH, AdyudAttatvaprasaGgAdasunnanto nepyate // gArhapatyamupatiSThate namopraya iti triSTubhA / namomaye pUjeyaM kriyate / apratividdhAya kena cidapyatADitAya / namonAdhRSTAya kena cidapyapari-' bhUtAya / namassamrAje sarvadA saGgatadIptaye / 'mo rAji samaH kau' iti makAraH / idAnIM sa evAnisstUyate - ayaM khalvagniH aSADha : kena cidapi soDhumazakyaH / ' sA sAGghA' iti nipAtyate, 'sahessADhassaH iti Satvam / bRhadvayAH aparimitAnnaH, vizvajitsarvasya jetA, sahantyaH abhibhavanazIlazzatrUNAm / saherauNAdike jhaci svArthiko yat, advayacopi vyatyayena 'yato'nAva:' ityAdyudAttatvam | For Private And Personal " Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu 10.]. bhaTTabhAskarabhASyopetA 221 AAAAA rrrrrmanna _STho gndhrvH| tvatpitAro agne devA stvaamaahuty'stvviaacnaaH|sN mAsahantyaH / zreSThaH / gandharvaH / tvatpitAra iti tvat-pitAraH / agne / devAH / tvAmA'hutaya iti tvAM-AhutayaH / tvardvivAcanA iti tvat-vivAcanAH / samiti / mAm / AyuSA / samiti / zreSThaH prazasyatamaH, gandharvaH gavAM stutizabdAnAM dhArayitA svIkartA / svIkRtya vA tadarthasya kartA / eSodarAdiH / yoniritthambhUtastasmai namaH iti // . "anvAhAryapacanamupatiSThate--tvatpitAra iti // ayaM kazcidgAya trIprakAraH / 'sammAmAyuSA' iti tRtIyaH / he agne tvatpitArastvapitRkAH tvaM pitA pAtA vA yeSAM tAdRzA devatAH / chAndasaM dIrghatvam, 'Rtazchandasi' iti kababhAvaH / tvAmAhutayaH tvAM prati gantAraH, tvayyAhutayo yeSAnte tvAmAhutayaH / chAndaso dvitIyAyA aluk / tvayyAhutayaH devAhutaya ityarthaH / tvaDhivAcanAH tvaM vivAcanAH vivAcayitA vizeSeNa khyApayitA yeSAM te tAdRzAH, tvanmukhatvAddevAnAm / varNyantAnnandyAdilakSaNo lyuH / sa tAdRzastvamAyuSAnnena jIvitena vA suhite suSTu nihite suhitArthaM mAM sandhAH sandhehi saMyojaya / gaupatyena gavAM svAmitvena ca mAM sandhehi / patyantalakSaNo yat / dadhAterleTi zapo luk / chAndase vA liGi 'gAtisthA' iti sico For Private And Personal Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 222 taittirIyasaMhitA [kA. 1. pra. 5. mAyuSA saM gaupatyena suhite mA dhaaH| ayamagnizzreSThatamoyaM bhagavattamoya5 sahasrasAtamaH / asmA astu suvI yaMm / mano jyotirjuSatAmAjya vigaupatyena / suhita iti su-hite / maa| dhAH / ayam / agniH / zreSThatama iti shresstth-tmH| ayam / bhagavattama iti bhagavat-tamaH / ayam / sahasrasAtama iti sahasra-sAtamaH / asmai / astu / suvIryamiti su-vIryam / mnH| jyotiH / luk / yadvA-suhite samyak sthApaya / suhita iti prAdisamAse avyayapUrvapadaprakRtisvaratvam // AhavanIyamupatiSThate-ayamityanuSTubhA // ayamagnirAhavanIyazzreSThatamaH atizayena prazasyatamaH prazastAnAmapi prazastatamaH / prakarSavatAmapyatizayavivakSayA dvitIya AtizAyaniko bhavatyeva, yathA 'zreSThatamAya karmaNe' iti / ayaM bhagavattamaH atizayena dhanavAn / tathA'yaM sahastrasAtamaH sahasrasya bahuno dhanasya ye sanitArassambhaktAro dAtAro vA tAnatizete / 'janasana' iti viT , 'viDanoranunAsikassyAt' ityAtvam / IdRzoyamagnirasmai yajamAnAya mahyaM suvIryamastu zobhanavIryaM dhanamastu / IdRzadhanaheturmamAstviti yAvat / 'vIravIroM ca' ityuttarapadAdhudAttatvam / evaM sahasrapadopAttaM dhanaM suvIryazabdena vizeSyate // __ "vicchinnanimitto homaH--mano jyotiriti / triSTubiyaM, *saM. 1-1-1.3. For Private And Personal Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 10.] bhabhAskarabhASyopetA 223 cchinnaM yajJa samimaM dadhAtu / yA iSTA uSaso nimrarcazca tAssaM dadhA mi havirSA ghRtena / paya'svatIroSajuSatAm / Ajyam / vicchinnamiti vi-chinnm| yajJam / samiti / imam / dadhAtu / yAH / issttaaH| uSasaH / nica iti ni-caMH / ca / tAH / sAmati / dadhAmi / haviSA / ghRtena / 'py'svtiiH| virADvA // pUrvArdharcI vyAkhyAtaH / sarvasya mano dyotamAnoyamamiridamAjyaM juSatAM, juSamANazcamaM vicchinnaM yajJaM sandadhAtviti / yA iSTAH 'tAssandadhAmi' iti vacanAt mayi proSite pramatte vA yA uSasaH anyairyajamAnairiSTAH, mayAniSTA ityarthasiddham / yadvAiSTA yAgArhA mayAniSTAssaMdhAtuM yA iSTAH / icchaterniSThA / iServA gatikarmaNaH, iSTAH gatAH vinA yAgenAtivAhitAH / uSasaH ahraarmbhaaH| prAtazca sAyaM ceti yAvat / bhRcu mlucu steyakaraNa, sampadAdilakSaNaH vip / tAssandadhAmi anena ghRtenaiva haviSA caruNA saGgatAH karomi anena haviSA yAgavatIH karomi / athAparam-yA iSTAH pUrvaM mayA yAgavatyaH kRtAH yA uSasaH udayA divasA ityarthaH / yAzca nima'caH luptayAgA uSasastA ubhayIruSasaH anena haviSA sandadhAmi saMyojayAmi, yAgavatIreva sarvAH karomi, iSTAniSTavibhAgarahitAH karomItyarthaH // 'ataH paramiSTiyAjamAnakANDaM prAjApatyam / tatrApa AcA*saM. 1-5-3. atra 'niZcaH rAtryArambhAH' iti bhASyaM gaLitamiva bhAti. For Private And Personal Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 224 taittirIyasaMhitA [kA. 1. pra. 5, dhyH||44|| payasvaDhIrudhAM payaH / apAM payaso yatpayastena mAmindra sara sRja / agnai vratapate vRtaM carioSadhayaH // 44 // paya'svat / vIrudhAm / pryH| apAm / paya'saH / yat / paryaH / tena / mAm / indra / samiti / sRja / agne / vratapata iti vrata mati-payasvatIrityanuSTubhA // payasvatIH payasvatyaH kSIravatyassAravatyo vA / pAnarasena tadvatya oSadhaya oSadhyaH phalapAkAntAH / 'vA chandasi' pUrvasavarNadIrghatvam / vIrudhAM tu payaH payasvat oSadhInAM payopi payasvat sAravat peyatvaguNavat / vividhaM rohantIti vIrudhaH latAdayaH / eSodarAdiH / apAM vA sambandhi yatpayaH IdRzaM payasopi payaH, yatkiJcitpaya oSadhInAM vIrudhAM vA tasyApi payastatopi sAravat / tena mAM saMsRja yojaya he indra / etaduktaM bhavati-oSadhayo na kevalaM payasvatyaH vIrudhAntu payopi payasvat , apAntu tatopi payasvatpaya iti // __vratamupaiti-agne vratapata iti yajuSA // he agne vratAnAM brahmacaryAdInAM pate pAlayitaH / 'nAmantrite samAnAdhikaraNe sAmAnyavacanam ' iti pUrvasyAvidyamAnavatvaniSedhAvitIyaM nihanyate / vrataM yathoktaM cariSyAmi tadrUtamahaM zakeyaM carituM samartho bhUyA For Private And Personal Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 10. bhabhAskarabhASyopaitA 225 SyAmi tacchakeyaM tanme rAdhyatAm / agni5 hotAramiha ta huve devAn yajJiyAniha yAna hAmahe / A yantu devAssumanasyamAMnA viyantu pate / vratam / cariSyAmi / tat / zakeyam / tat / me| rAdhyatAm / agnim / hotAram / iha / tam / huve / devAn / yajJiyA / iha / yAn / havAmahe / eti / yantu / devAH / sumanasyAnA iti su-manasyamA'nAH / viyantu / sam / liGyAziSyaG / tadrUtaM tvatprasAdAccaritaM me mama rAdhyatAM siddhayatu / rAdha hiMsAsiddhayoH, devAdikaH // .. __ havirnirupyamANamabhimantrayate-agniM hotAramiti / atra vRttidvayayogAtsaMzaye saGkhyayA triSTubityeke / 'AdyAtsandehe / devatAdibhyazca' * iti jagatItyanye // ihAsmin karmaNi hotAraM devAnAmAhvAtAramagniM huve AhvayAmi / zapo luk / devAnyajJiyAnyajJAhAn havAmahe AhvayAmaH, ye AhvAtavyAstAnapyAhvayAmi / 'bahulaM chandAsa' iti hvayatessamprasAraNam / 'yajJavigbhyAm ' iti yajJazabdAvaH / yadvA-yAnhavAmahe ye hotavyAH tAnAhvayAmi / juhotervyatyayena zap , AtmanepadaM ca / te ca hutAssumanasyamAnAH sumanasassanta AhvAnAparAdhaM soTvA tupyantu, *pi.-3-61,62. sUtre pazya 29 For Private And Personal Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 226 taittirIyasaMhitA [kA. 1. pra. 5 devA haviSo me asya / kastvA yunakti sa tvA yunaktu yAni gharme kapAlAnyupacinvanti // 45 // vedha saH / pUSNastAnyapi vrata indravAyU devAH / haviSaH / me / asya / "kaH / tvA / yunakti / saH / tvA / yunaktu / "yAni / gharme / kapAlAni / upacinvantItyupa-cinvanti // 45 // vedhasaH / pUSNaH / tAni / apIti / vrate / indra AyantvAgacchantu / bhRzAditvalakSaNaH kyaG / Agatya ca devA haviSosya viyantu bhakSayantu / vI gatyAdiSu, 'kriyAgrahaNaM kartavyam' iti sampradAnatvAt 'caturthyarthe bahulaM chandasi' iti SaSThI // ___1degyajJaM yajJayogena yunakti-kastveti yajuSA // kaH prajApatireva hi tvAM yunakti yoktumarhati, tasmAtsa tvAM yunaktu he yajJa yuktAtmAnaM tvAM karotu // ."kapAlAni vimuJcati--yAni dharma ityanuSTubhA // iyaM cAvaryave vyAkhyAtA 'dhRSThirAsa '* ityatra / yAni kapAlAni dharme agnau vedhasodhvaryavaH upacinvanti upadadhati tAni pUSNaH puSTi *saM. 1-1-712. For Private And Personal Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 10. ] www.kobatirth.org bhabhAskarabhASyopetA vi mu'JcatAm / abhinno gharmo jI - radA'nu'rya'ta' Ana'stava'ga'npunaH / i'dhmo Acharya Shri Kailashsagarsuri Gyanmandir 1 vA'yU indra- vA'yU / vIti' / muJcatA'm / "abhinnaH / gha'rmaH / ja'radA'nu'riti' ja'Ira - dA'nuH / yata'H / Ata'H / tat / a'ga'nn / puna'H / "i'dhmaH / vedi'H / 13 227 kAraNasyAne te karmaNi apIte samApte / idAnImindravAyU vimuJcatAm na hyanyastAni vimoktuM zaknotIti // " . " bhinnaM kapAlamutkara udasyati -- abhinna catuSpadA || abhinno'viguNostu gharmo yajJaH tannimittaM yajJasya vaiguNyaM mA bhUdityarthaH / atha vA dharmArthaM kapAlaM dharmaH sa bhinnopyabhinnostu avinaSTa evAstu / ata eva jIradAnuH yAgaH kapAlaM vA bhavatu vaiguNyAbhAvAt ; jIramudakaM tasya dAtA varSAdidvAreNa / yadvA--- jIraM jIvitaM prajAnAM tasya dAtA / jIverauNAdiko rakpratyayaH dadAternuH, dAsIbhArAditvAtpUrvapadaprakRtisvaratvam / jIveradAnukU jIradAnuH iti nirvacanaM padakArA na sahante / kiJca - ayaM gharmo yajJAtmA kapAlAtmA vA yataH STathivyA AttaH gRhItaH tadeva punaragan gacchatu STathivyAM gRhItaM STathivImeva gacchatu / gamezchAndase liGi ' mantre ghasa ' ityAdinA clerluk / 'mo no dhAtoH ' // For Private And Personal iti / patiriyaM satyapi kapAlabhede "AhavanIye sammInanIM juhoti -- idhmo vedirityuttareNArdharcena, trayastriMzaditi triSTubhAca // idhmo vediH paridhayazca / cazabdA Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 228 taittirIyasaMhitA kA. 1. pra. 5. vediH paridhayazca sarve yajJasyAyuranu saM caranti / trayastriAttantavo ye vitatnire ya imaM yajJaG svadhayA dadante teSAM chinnaM pratyetaddadhAmi paricaya iti pari-dhayaH / ca / sarve / yajJasya' / AyuH / anu / samiti / caranti / trayastriyAditi trayaH- trizat / tantavaH / ye / vitatnira iti vi-tatnire / ye / imam / yajJam / svadhayeti sva-dhayA / dadante / teSAm / chinnam / pratIdanyepyevaMjAtIyAssarve yajJasyAyussthAnIyamimamanusaJcaranti anukrameNa pratyAsannA bhUtvA caranti imaM sevamAnA vartante / ye ca trayastriMzattantavaH tantusthAnIyAH paTamiva sUtrANImaM yajJaM vitatnire vistArayanti / ke punaste? ye 'prajApatirmanasAndhocchataH '* iti AkUtiprabhRtiyajJasya tanitAraH prajApatyAdayaH te veditavyAH / AkUtyAdayo vA yajJAvayavAH / trayazca triMzacca / 'trestrayaH ' iti sUtreNa trestrayasodazaH, 'saGkayA' iti pUrvapadaprakRtisvaratvam / vipUrvAttanotezchAndase liTi 'tanipatyozchandasi' ityupadhAlopaH / atha ye ca imaM yajJaM svadhayAnnena havirAtmanA dadante utpAdayanti, utpAdya vA devebhyo dadhati / dadatirbhAvAdikaH / teSAM sarveSAM yacchinnaM bhedananimittena prAptaM vaiguNyaM etatpratidadhAmi anayAhutyA prativihitaM karomi / yadvA-samarthe pratizabdaH; *saM. 4-4-9. For Private And Personal Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 11.] bhaTTabhAskarabhASyopaMtA 229 svAhAM dharmo devA5 apytu||46|| vaizvAnaro na UtyA''pra yAtu parAti / etat / dadhAmi / svAhA / "dharmaH / devaan| apIta / etu // 46 // aAr3ha oSadhaya upacinvanti paJca catvArizacca // 10 // 'vaizvAnaraH / naH / UtyA / A / preti / yAtu / yacchinnametatsandadhAmi santatamavicchinnamanayAhutyA karomi, svAhutaM cedamastu // 14anyaM kapAlaM teSu visRjati-dharma iti // dharmo yajJaH kapAlaM vA devAnapyetu anupravizatu anvitaguNo bhavatu // iti paJcame dazamonuvAkaH. atha prAjApatyakANDamadhye yAjyAkANDaM vaizvadevam / tatra 'vaizvAnaraM dvAdazakapAlaM nirva pehAruNaM caruM dadhikrAvaNNe carumabhizasyamAnaH' * iti trihaviSko yo vaizvAnaro dvAdazakapAlaH tasya puronuvAkyA-vaizvAnaro na iti gAyatrI // prAyeNa paJcamaSaSThayo *saM. 2-2-5. For Private And Personal Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 230 taittirIyasaMhitA . kA. 1. pra. 5. vtH| agnirukthena vAhasA / RtA vAnaM vaizvAnaramRtasya jyotiSaspatiparAvata iti parA-vataH / agniH / ukthena / vAhasA / RtAnimityRta-vAnam / vaizvAnaram / Rtasya / jyotiSaH / partim / ajasram / dharmam / ssarva vaizvAnarANAmiyameva puronuvAkyA veditavyA / vaizvAnaraH vizveSAM narANAM svAmitvena sambandhI agniH / 'nare saMjJAyAm' iti pUrvapadasya dIrghatvam / utyA mArgeNa karaNena asmadrakSaNena vA hetunA Atmano vA tarpaNena prayojanena / 'utiyUti' iti ktina udAttatvaM nipAtyate, 'udAttayaNaH' iti vibhaktarudAttatvaM, 'jvaratvara' ityAdinA Ut / sa nosmAnAprayAtu AbhimukhyenAnyebhyazca prakarSeNAsmAn prApnotu parAvataH dUrAdapyAyAtu / 'upasargAcchandasi' iti vatiH / ukthena stotreNa vAhasA vahanasamarthena abhISTArthavAhanasamarthanetyarthaH / yahA--prApa samarthana mArgeNa / 'vahihAdhAbhyazchandasi' ityasun, 'Nit' iti hi tatrAnuvartate / Agatya cAsmAnabhizastarmuJcanpApaM varNamapahantviti zeSaH // " vaizvAnaraM dvAdazakapAlaM nirva pedvidviSANayorannaM jagdhvA' * ityasya yAjyA-RtAvAnamiti gAyatrI // RtAvAnaM satyavantaM yajJavantaM vA vaizvAnaram / 'chandasIvanipau' iti vanip , 'anyeSAmapi dRzyate' iti dIrghatvam / Rtasya satyasya sUryAdeH jyotiSaH pati *sa, 2-2-6. For Private And Personal Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir .anu. 11.] bhabhAskarabhASyopaitA 231 m / ajasraM dharmamImahe / vaizvAnarasya darasanAbhyo bRhadAraNAdeka ssvapasyayA kaviH / ubhA pitarAM iimhe| vaizvAnarasya / darasanAbhyaH / bRhat / ariNAt / ekaH / svapasya'yeti su-apsy'yaa| kviH| ubhA / pitarA / mahayann / ajAyata / agniH / pAtAramImahe yAcAmahe / kiM ? ajastramavicchinnaM dharma yajJa, tena avicchinnAssyAmeti / tena nAsminmajAte vidviSANau iti / 3" vaizvAnaraM dvAdazakapAlaM nirvapetputre jAte'* ityasya puronuvAkyAvaizvAnarasya daMsanAbhya iti jagatI // bRhaditi prathamapAdAntaH / tena ariNAditi pAdAditvAnna nihanyate / vaizvAnarasya daMsanAbhyaH . karmabhyaH bRhanmahat ekaH kavirmedhAvI kimariNAdadhigacchati ? kimiti sAmarthyAllabhyate, itonyanmahadastIti kavirmedhAvI kazcidavabudhyate kiM ? na kazcidityarthaH / yo medhAvI na bhavati sa kAmaM mithyAvabudhyatAM, medhAvI naiva boDumarhatIti / rI gatireSaNayoH UyAdikaH, chAndaso luG, 'pvAdInAM dvasvaH' iti hasvatvam / kIdRzaM mahattvamityAha-svapasyayA zobhanakarmatayA mahadAbhyonyannAstyevetyarthaH / vaizvAnarasya karmasadRzamanyacchobhanatvena mahatkarma kazcidapi medhAvI jano na jAnAtItyuktaM bhavati / apa iti karmanAma, zobhanakarmaH svapaH, tasya bhAvassvapasyam / chAndaso yat , 'supAM suluk' iti tRtIyAyA yAdezaH / tarhi teSAmasya karmaNAM madhye zobhanamekaM karmodAhiyatAmityAha-ayaM khalvaniH * saM. 2-2-5 For Private And Personal Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 232 'taittirIyasaMhitA kA. 1. pra. 5. mahayanajAyatAgniryAvApRthivI bhUriretasA / pRSTo divi pRSTo agniH pRthivyAM pRSTo vizvA oSadhIrA viveza / vaizvAnarassahasA pRSTo dyAvApRthivI iti dyAvA-pRthivI / bhUriretaseti bhUri-retasA / 'pRSTaH / divi / pRSTaH / agniH / pRthivyAm / pRSTaH / vizvAH / oSadhIH / eti / viveza / vaizvAnaraH / sahasA / pRSTaH / agniH / ubhA ubhau pitarA pitarau, mAtApitRsthAnIyau vA / ubhayatrApi 'supAM suluk ' ityAkAraH / dyAvAprathivI dyAvApTathivyau / dvivacanasya pUrvasavarNa IkAraH, 'divo dyAvA' iti dyAvAdezaH, 'devatAdvandve ca' iti pUrvottarapadayoyugapat prakRtisvaratvam / bhUriretasA bhUriretasau sthAvarajaGgamAtmakabahuvikAre mahayan pUjayan prakAzayan ajAyata jAyate / chAndaso laG / yathA khalu kazcitsujAtaH putraH mAtApitarau bhUriretasau yuvAnau nijajanmanAlaGkarvan jAyate evamasau jAyate / itthaM janmakAla evAsya kurvANasya kinnAma karma mahacchobhanaM na bhavatIti bhAvaH / tasmAdIdRzoyamagnirasmAkaM jAtaM tamimaM putraM pUtatvatejasvitvAdiguNaM karotu // ** vaizvAnaraM dvAdazakapAlaM nirvapedamAvAsyAM vA paurNamAsI vAtipAdya '* ityasya yAjyA-pRSTo divIti triSTup // ayaM vaizvA *saM* 2-2-5. For Private And Personal Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir bhanu. 11.] bhaTamAskarabhASyopetA 233 agnissa no divA saH // 47 // riSaH pAtu naktam / jAto yada'gne bhuvanA vyakhyaH pazuM na gopA iryaH parijmA / vaizvAnara brahmaNe vinda sH| naH / divA / saH // 17 // riSaH / pAtu / naktam / 'jAtaH / yat / agne / bhuva'nA / vyakhya iti vi-akhyaH / pazum / na / gopA iti gopAH / iryaH / parijmeti pari-jmA / vaizvAnara / brahmaNe / vinda / gAtum / yUyam / pAta / svasti narogniH divyAdityAtmanA pRSTaH spRSTaH / chAndaso vynyjnlopH| yahA-praSTo niSiktaH nihitaH divyAdityAtmanA / eSa secane / pRthivyAM ca pArthiveSu / ' udAttayaNaH' iti vibhakterudAttatvamuktam / pRSTa eva bhUtvA vizvA oSadhIrAviveza, paktisthitihetutvena sarva vyApya sthitaH / sa evambhUto vaizvAnarognissahasA balena pRSTassambaddho nosmAn riSaH reSTurhisituH divA pAtu rakSatu / nosmAvaktaM ca pAtu atipattidoSAtpAtviti // jAteSTayA yAjyA-jAto yadanna iti triSTup // he ane vaizvAnara jAto jAtamAtra eva bhuvanA bhuvanAni bhUtajAtAni sarvAn lokAn vyakhyaH vizeSeNa pazyasi pazuM na pazumiva gopAH gavA pAlayitA / cakSeH chAndase luGi 'asyativaktikhyAtibhyoG' ityaG / iryaH irA'nnaM havirAtmakaM tatra sAdhustadoM vA / parijmA 30 For Private And Personal Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 234 www.kobatirth.org taittirIyasaMhitA Acharya Shri Kailashsagarsuri Gyanmandir [kA. 1. pra. 5. gA'tuM yu'ya~ pA'ta' sva'stibhi'issadA' naH / tvama'gne' zoci'SA' zozu'cAna' A roda'sI apUNA jAya'mAnaH / tvaM de'vA~ a'bhiza'steramuJco vaizvAnara jA / bhi'riti' sva'stibhiH'H / sadA' / na'H / tvam / agne' / zociSA' / zozu'cAnaH / eti' / roda'sI' iti' / a'pR'Na'H / jAya'mAnaH / tvam / de'vAn / a'bhiza'ste'ritya'bhi-kA'ste'H / a'muJcaH / vaizvA'nara / I sarvato gantA / nipAtoyaM maninpratyayAntaH / yadyasmAdevaM tasmAt brahmaNe havirAtmanennAya yAgAtmane vA parivRDhAya karmaNe gAtuM mArgaM vind labhasva haviH prAptuM mArgAnAmuhi, punaHpunajIteSTiM pravartayeti bhAvaH / kiJca - yuSmAkamevArthe sadA nosmAnyUrya pAta rakSata svastibhiravinAzaiH, avinAzAnprApathyAsmAn pAteti / pUjArthamekasmin bahuvacanam // For Private And Personal "trihaviSyAdyasya vaizvAnarasya yAjyA - tvamagna iti triSTup // he agre vaizvAnara jAtavedaH jAtAnAM veditaH tvaM zociSA dIptyA zozucAnaH bhRzaM dIpyamAnaH ata eva rodasI dyAvASTathivyau jAyamAna evASTaNA ApUrayasi, zociSA ApAlayasi vA / pR-pAlana - pUraNayoH, chAndase laGi pvAditvAhrasvaH / zuceryaGkugantAdvayatyayenAtmanepadam, ' abhyastAnAmAdi:' ityAdyudAttatvam / kiJca - tvameva devAnRtvijaH abhizasteH pApAdamuJcaH muJcasi mahitvA maha Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 11.] bhabhAskarabhASyopetA 236 ww tavedo mahitvA / asmAkamagne maghava'tsu dhArayAnAmi kSatramajara suvIryam / vayaM jayema zatina5 sahasriNaM vaizvAnara // 48 // vAjajAtaveda iti jAta-vedaH / mahitveti mahi-tvA / 'asmAkam / agne / maghavatsviti maghavat-su / dhAraya / anAmi / kSatram / ajaram / suvIryamiti su-vIryam / vayam / jayema / zatinam / sahasriNam / vaizvAnara // 18 // vAja'm / agne / tava / vena mAhAtmyena / tRtIyAyA AkArAdezaH / yadvA-mahimnaH makAranakArayoH takAravakArau vAdezau bhavataH, udAttanivRttisvareNa tRtIyAyA udAttatvam / zaMsa stutau abhipUrvo'vadyavadane vartate, ktini 'tAdau ca' iti gateH prakRtisvaratvam, sa ca 'upasargAzcAbhivarnam ' ityantodAttaH / sa tvamabhizastermuJceti / / __ "vaizvAnaraM dvAdazakapAlaM nirva pedAyatanaM gatvA '* ityasya yAjyA-asmAkamiti jagatI // he agne vaizvAnara asmAkaM putrAdIn prathamaM tAvaddhanavataH kuru, tato maghavatsu dhanavatsu kateSu dhAraya sthApaya kSatraM balaM anAmi anamanazIlam / grahyAdilakSaNo NiniH / ajaramavinAzaM suvIryamanabhibhavanIyaputrAdipuruSakarmakam / 'no jaramaramitramRtAH' 'vIravI? ca ' ityetayo *saM. 202.6. For Private And Personal Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 286 taittirIyasahitA (kA.1. pra.5. magne tavotibhiH / vaizvAnarasya . sumatau syAma rAjA hikaM bhuvanA nAmabhizrIH / ito jAto vizvamiUtibhirityUti-bhiH / vaizvAnarasya' / sumatAviti su-matau / syAma / rAjA / hikam / bhuvanAnAm / abhishriiritybhi-shriiH| itH| jaatH| vizvam / idam / vIti / caSTe / vaizvAnaraH / ytte| ruttarapadAdyudAttatvam / kiJca-vayaM jayema zatinaM zatapoSavantaM sahastriNaM sahasrapoSavantaM ca vAjamannaM tavotibhiH rakSaNaiH rakSAvizeSaiH tRptivizeSairvA / ktina udAttatvamuktam / he agne aJjanAdiguNa // " vaizvAnaraM dvAdazakapAlaM nirvapetsanimeSyan '* ityasya yAjyA-vaizvAnarasya sumatAviti triSTup // vaizvAnarasya sumatau kalyANAnugrahabuddhau syAma bhavema / 'maktinvyAkhyAna ' ityuttarapadAntodAttatvam / yadvA-zobhanamananake manasi syAma / 'nasubhyAm ' ityuttarapadAntodAttatvam / vaizvAnaro vizeSyatehikamiti / herarthe pAdapUraNArthe vA / rAjA yassarvabhuvanAnAM bhUtajAtAnAmabhizrIrAbhimukhyenAzrayaNIyaH, abhimatazrIrvA / ito hetorjAtamAtra evAyaM vizvaM bhuvanamidaM vicaSTe vizeSeNa pazyati / sUryeNa ca yatate sUryeNa saGgato vartate / 'udyantaM vAvAdityamaniranu samArohati + iti divAdityena saGgacchate / ya itthaM mahAtmA tasya sumatau syAma yathAsmabhyaM dAnakAmAH prajAssyuriti // *saM. 2-2.6. viA. 2.1.2. For Private And Personal Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 11.] bhabhAskarabhASyopetA 237 daM vi caSTe vaizvAnaro yatate suuryenn| aba te heDo varuNa namobhiravaM yajJebhirImahe hRvibhiH / kSaya'na'smabhya'masura praceto rAjanenAsi zizrayaH kRtAni / urduttamaM varuNa sUryeNa / aveti / te / herDaH / varuNa / naubhiriti namaH-bhiH / aveti / yajJebhiH / Imahe / havirbhiriti haviH-bhiH / kSayann / asmabhyamityasmabhyam / asura / praceta iti pr-cetH| raajnn| enAsi / zizrathaH / kRtAni / "uditi / utta__ atha trihaviSi madhyamasya vAruNasya puronuvAkyA-avate heDa iti triSTup // he varuNa te tava heDaH krodhamabhizastyAdihetuM namobhirnamaskArairavemahe apanayAmaH / I gatau, zapo luk / yajJaizca pUjAmantraizca havibhiH puroDAzAdibhizcAvemahe apanayAmaH / tatastvamasmabhyamasmadarthameva he kSayannivasan asmadupakArAyaiva yatamAna / kSiyatervyatyayena zap , kSayatireva vA nivAsakarmA, SASThikamAmantritAdyudAttatvam / asmadIyAni kRtAnyenAMsi pApAni zizrathaH zrathaya he asura rakSasAM nirasitaH pracetaH prakRSTamate rAjan sadA dIpyamAna // "tatraiva yAjyA-uduttamamiti triSTup // he varuNa uttama pAzamasmatsakAzAducchUthAya urdhvamucchthaya / adhamamavazrathaya adha For Private And Personal Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 238 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir taittirIya saMhitA pAza'ma'smadavA'dha'maM vi ma'dhya'maz - thAya / athA' va'yamA'ditya // 49 // [kA. 1. pra. 5. R'te tavAnA'so' adi'taye syAma | da'dhi'krAvNo' akAriSaM jiSNora For Private And Personal - I mamityu't - ta'mam / varuNa' / pAza'm / a'smat aveti' / a'dha'mam / vIti' / ma'dhya'mam / a'dhAya / atha' / va'yam / A'di'tya' // 49 // vra'te / tava' / anA'gasaH / adi'taye / syAma' / "da'dhi'krAvUNNa' 1 11. stAdavakRSya nAzaya / madhyamaM vizrathaya viSvakkRtya nAzaya / zratha daurbalye curAdiradantaH, varNavyatyayenopAntyasya dIrghatvam / atra kecit -- udbhUtAdibhUtamadhyasthazaktitayA dharmapAzAnAM traividhyamAhuH / uttamAdhamamadhyamadehaprabhavatayA tvanye / UrdhvAdhomadhyamagatihetutvenApare / athAnantaraM vayamanAgasaH vimuktasarvapApAH tava vrate karmaNi syAma yogyA bhavema / aditaye akhaNDitatvAya adInatvAya vA syAmeti / he Aditya aditeH putra / yadvAitthamanAgasassanto vayamaditaye anabhizastaye syAma | kimarthaM tava vrate karmaNi karmArthaM yogyatArthamiti / anAgasa iti bahunIhau vyatyayena ' naJsubhyAm ' iti na pravartate, luptamatvarthIyo vA anAgasvina iti // atha tatraiva trihaviSaH uttamasya 'dadhikrAvNNe carum' ityasya *saM. 2-2-5. Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 11.] bhaTTabhAskarabhASyopetA 239 Vvvvv zvasya vAjinaH / surabhi no mukhA karatmaNa AyUSi tAriSat / A iti dadhi-krAvaNaH / akAriSam / jiSNoH / azvasya / vAjinaH / surabhi / naH / mukhau / karat / preti / naH / AyUSa / taarisst| eti| puronuvAkyA-dadhikrAvaNNa ityanuSTup // dadhIni dhAraNasamarthAni havIMSi kASThAni vA / dadhAteH 'AdRgamahana' iti kin pratyayaH / tAni kAmati gacchatIti dadhikrAvA agniH / 'anyebhyopi dRzyate' iti kramervanip , 'viDDanoranunAsikassyAt ' ityAttvaM, kadutturapadaprakRtisvaratvam / jiSNornayazIlasyAzvasya vyApakasyAzvarUpasya vA, azvo rUpaM kRtvA '* iti darzanAt / vAjinonnavato vegavato vA / IdRzasyAgnerahamakArSa karomi, karmakarassyAmiti yAvat / karotezchAndaso luG , chAndasa ikAropajanaH / sa ca nosmAkaM mukhA mukhAni surabhi surabhINi asmatsukRtasamRddhayA samAsAditasaurabhyANi karatkarotu / karoteleTi vyatyayena zap / zapo vA luki leToDAgamaH / chAndase vA liGi 'kamaharuhinyaH' ityaG / 'RdRzoGi guNaH,' 'amAGayogepi' ityaDabhAvaH / dvitIyAbahuvacanasya 'supAM muluk ' iti lugAkArau / nosmAkamAyUMSi ca pratAriSat pravardhayatu / tArayateleTi aDAgamaH ; 'sibbahuLaM leTi' iMti sip / 'upasargAdbahuLam ' iti naso . Natvam // "tatraiva yAjyA-A dadhikrA iti triSTup // dadhIni kAma *vA. 3-8-12 For Private And Personal Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 240 taittirIyasaMhitA [kA... pra.5. www dedhikAzava'sA paJca kRSTIssUrya iva jyotiSApastatAna / sahasrasA zatasA vAjyA pRNaktu madhvA dadhikA iti dadhi-kAH / zava'sA / paJca / kRssttiiH| sUryaH / iva / jyotiSA / apH| tatAna / sahasrasA iti sahasra-sAH / zatasA iti sht-saaH| vAjI / arvAM / pRNaktu / madhvA / samiti / tIti 'janasanakhana' iti viT , pUrvavadAtvam / IdRzogniH paJca kRSTImanuSyAn caturo varNAn niSAdapaJcamAn zavasA AtatAna annavattvena balavattvena vA sukhavatIH karoti / chAndaso liT / kiJca-sUrya iva jyotiSA dIptayA apaH karmANi prajAnAmAtatAna vyaktIcakAra / apa eva vA jyotiSA dIptayA tatAna / 'uDidam' ityadbhayo vibhaktirudAttA / kiJca-sahastrasAzzatasAzca bahutarasya bahutamasya pradhAnasya saMvibhaktA dAtA vA bhaktebhya- . ssahasraM zataM vA sanoti dadAtIti / tenaiva viT , tenaiva cAtvam / vAjI vegavAn annavAnvA / arvA araNazIlaH / arteH 'anyebhyopi dRzyate' iti vanip / evaM mahAbhAgogniH imA imAnyasmadIyAni vacAMsi madhvA madhusadRzena zavasA rasema sampTaNaktu saMsRjatu / tato madhurANi zavasA sukhAni svayameva zroSyatIti bhAvaH / asmAkaM zrotavyAni vacanAni zrutvA vacanArthAn 'karotu / ayaJcAbhizaMsanAdasmAnmuJcatvityAzAsmahe / / For Private And Personal Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 11.] bhabhAskarabhASyopetA 241 samimA vacA si|agnirmuurdhaa bhuvH| maruto yaI vo divassumnAimA / vacAsi / "agniH / mUrdhA / "bhuvaH / "mrutH| yat / hu |vH / divaH / sumnAyanta _1 AgneyamaSTAkapAlaM nirvapedvaizvAnaraM dvAdazakapAlamagnimuddAsayipyan' * iti dvihaviSkasyAneyasya yAjyAnuvAkye--agnirmUrdhA divaH kakut, bhuvo yajJasyeti gAyatrItriSTubhau // etayorAdyA 'upaprayantaH'+ ityatra vyAkhyAtA / anyA tvagnikANDe vyAkhyAsyate, yatrAmnAyate 'agnirmUrdhA | ityatrAnuvAke / iha tu pratIke anyoPote| ayamagnirdevo divo mUrdhA pradhAnabhUtaH, pRthivyAzca kakut pradhAnaH patiH, apAM retAMsi kAryabhUtAni bhuvanAni jinvati prINayatIti prathamA / / bhuvo yajJasya rajasa udakasya ca netA prApayitA bhavasi tadAnIm / kadA ? yatra zivAbhiH niyudbhirazvaissacase sambadhyase / marutAmazvA niyutastadvanto vAyava iha gRhyante / tadAnIM yajJaM ca pravartayasi udakaM cAvapAtayasi / divi ca mUrdhAnaM pradhAnabhUtaM yajJaM ca dadhiSe sthApayasi suvarSA svargiNAM sambhaktAram / sa tvaM he agne tava jihvAM haviSo vor3hI caSe kuruSveti dvitIyA // _1 vaizvAnaraM dvAdazakapAlaM nirvapenmArutaM saptakapAlaM grAmakAmaH' * iti dvihaviSo mArutasya puronuvAkyA-maruto yaddha vo diva iti gAyatrI // he marutaH yadvo yuSmAn sunAyantassukhamicchantaH / 'deva*saM. 2-2-5. saM. 1-5-53. saM. 4-4.4. 31 For Private And Personal Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 242 www.kobatirth.org taittirIyasaMhitA Acharya Shri Kailashsagarsuri Gyanmandir / A tU / yanto' havA'mahe // 50 // upa' gantana / yA vuzzamai' zazamA'nAya' santi' tri'dhAta'na dA'zuSe' yaccha'tAni' / a'smabhyaM' tAni' [kA. 1. pra. 50 naH iti sumna - yanta'H / vA'mahe / tu / naH // 50 // upeti' / gA'nta'na' va'H / zarma' / za'za'mA'nAya' / santi' / tri'dhAtunIti tri-dhAtUMni / dA'zuSe' / ya'cchata / adhi' / a'smabhya'mitya'sma--bhya'm / tAni' ma'rutaH / vIti' / / / / For Private And Personal eti' / 16 / " yA / sumnayoH' ityAtvam / divo dyulokAt havAmahe AhvayAmaH / pUrvavatsamprasAraNam / hUyamAnA nosmAnupagantana Atmano vizeSavattvaM khyApayantu / tuzadba vinivartakaH, tiSThantvanye asmAMstUpAgacchateti / 'anyebhyopi dRzyate' iti sAMhitiko dIrghaH, gamerleTi zapo lukU, 'taptanaptanadhanAzca' iti tanAdezaH / ha iti pAdapUraNe nizcaye vA // 16 tatraiva yAjyA - yA va iti triSTup // he marutaH vaH yuSmAkaM yA yAni zarma zarmANi sukhAni gRhANi vA / pUrvatra 'zezchandasi' iti zerlopaH / uttaratra 'supAM suluk' iti luk / tridhAtUni STathivyAditristhAnasthitAni zazamAnAya yuSmAn bhajamAnAya tadarthaM tasmai dAtuM sampAditAni yAni santi / zaza drutagatau, tAcchIlikazvAnazU / yAni ca dAzuSe havirdattavate dadate vA yajamAnAyAdhiyacchata adhikaM prayacchata / yacchatezchAndase laGi aDabhAvaH / 'dAzvAn Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 11.] bhabhAskarabhASyopetA 243 maruto vi yanta rayiM nau dhatta vRSaNassuvIram / aditirna uruSyatvaditizzarma ycchtu|aditiH pAtva5 hasaH / mahImaSu mAtara suvratAnAyanta / rayim / naH / dhtt| vRSaNaH / suvIramiti su-vIram / "aditiH / naH / uruSyatu / aditiH| zarmaM / yacchatu / aditiH / pAtu / ahsH| "mahIm / U / sviti / mAtaram / suvratAnAmiti sAzvAn' iti dAzvAnnipAtyate / he marutaH tAni zarmANi asbhabhyaM viyanta vizeSeNa yacchata vividhA vA datta / yacchateleTi zapo luk / kiJca-rayiM dhanaM ca nosmabhyaM dhatta datta suvIraM zobhanApatyAdikam / 'vIravI? ca' ityuttarapadAdyudAttatvam / he vRSaNaH kAmAnAM varSitAraH / 'kaninyuvRSi' iti nipAtyate, 'vA SapUrvasya nigame' iti dIrghAbhAvaH // ___ 17 AdityaM cakai nirvapetsaGgAmamupaprayAsyan '* ityatra puronuvAkyA-aditirna iti gAyatrI // aditirasmAnurupyatu zarma sukhaM cAditinoM yacchatu dadAtu / aMhasaH buddhayabuddhikatAtpApAccAsmAnaditiH pAtu nivArayatu // tatraiva yAjyA-mahImUSviti triSTup // mahI mahatI mahanIyAM vA mAtaraM mAtRsthAnIyAM vA suvratAnAM zobhanakarmaNAM puruSANAm / *saM. 2-2-6. For Private And Personal Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 244 taittirIyasaMhitA kA. 1. pra. 5. mRtasya' patnImavase huvema / tuvikSatrAmajarentImurUcI5 suzarmANamaditi5 suprItim / sutrANiM pRthivIM dyAmanehasa suzarmANamadisu-vratAnAm / Rtasya' / patnIm / ava'se / huvem| tuvikSatrAmiti tuvi-kSatrAm / ajarantIm / urUcIm / suzarmANamiti su-zarmANam / aditim| suprItimiti su-praNItim / "sutrANimiti su-trAmANam / pRthivIm / dyAm / anehasam / 'nasubhyAm ' ityuttarapadAntodAttatvam / Rtasya satyasya yajJasya vA patnI pAlayitrI tuvikSatrAM bahulA bahudhanAM vA / tricakrAditvAduttarapadAntodAttatvam / ajarantImavinAzAM urUcImuru mahatoJcatI, bahuprakAragatiM vA / 'cau' iti pUrvapadasya dIrghatvaM, udAttanivRttisvareNa GIpa udAttatvam / suzarmANaM susukhAm / ' sormanasI' ityuttarapadAdyudAttatvam / aditimakhaNDanIyAM supraNItiM sukhena zarmaNAM praNetrIm / kRduttarapadaprakRtisvaratvam / tatra ca 'tAdau ca' iti gateH prakRtisvaratvam / IdRzI mahIM devImavase rakSaNAya tasyAstarpaNAya vA huvema suSTu AhvayAmaH / vyatyayena zaH / pUrvavatsamprasAraNam, 'suJaH' iti sossaMhitAyAM Satvam / u iti pAdapUraNe / 'anyeSAmapi dRzyate' iti tasya saMhitAyAM dIrghatvam // 1"punarapi tatraiva yAjyAvikalpaH-sutrAmANamiti triSTup // For Private And Personal Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 11.] bhabhAskarabhASyopetA 245 ti5 suprItim / daivIM nAva! svaritrAmAgasamasravantImA ruhemA svastaye / imA5 su nAvamA raha5 zatAritrA zataspAm / suzaumiti su-zarmANam / aditim / supraNItimiti su-praNItim / daivIm / nAva'm / svaritrAmiti su-aritrAm / anAgasam / asravantIm / eti / ruhema / svastaye / "imaam| sviti| nAvam / eti / aruham / zatArivAmiti zata sutrAmANaM suSTu trAtrI rakSitrIm / 'Ato manin ' iti manin / ethivIM vistIrNAm / pratheSSivan, samprasAraNam / dyAM zumatImanehasamapApAm / pUrvavadantodAttatvam / suzarmANamityAdi gatam / daivIM devAnAmiyam / 'devAdyaJaau' ityaJ / nAvaM nausadRzIM svaritrAM zobhanAritrAm / pUrvavadantodAttatvam / aritranAma naustambhanadaNDaH / anAgasamAgo doSaH / pUrvavatprakRtisvaratvam / astravantImacchidrAM svastaye'vinAzAyAruhemAruhyAma / 'liGayAziSyaG' 'anyeSAmapi dRzyate' iti saMhitAyAM dIrghatvam // "punarapi tavaiva gAyatrItvAtpuronuvAkyAvikalpaH---imAmiti // imAM pRthivI nAvaM nausthAnIyAM zatAritrAM zatasphyAM bahutaraNadaNDAM acchidrAmarandhrAm / acchidrAmiti tatpuruSaH / avyayapUrvapadaprakatisvaratvam / pArayiSNuM pAraprApaNasamarthAm / pAra tIra karmasamAptau, For Private And Personal Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 246 taittirIyasaMhitA kA. 1. pra. 5. acchidrAM pArayaSNum // 5 // aritrAm / gatasphyAmiti zata-skyAm / acchiMdrAm / pArayiSNum // 51 // divA sa sahasriNaM vaizvAnarAditya tU naunehasa suzarmANamekAnna vizatizca // 11 // devAsurAH parA bhUmibhUmirupayantassaM pazyAmyayajassaM pazyAmyagnihotraM mama nAma vaizvAnara ekAdaza // 11 // devAsurAH kruddhassaM pazyAmi saM pazyAma naktamupe gntnaikpnycaasht||51|| devAsurAH pArayiSNum // hariH om tatsat // 'Nezchandasi' itISNuc / IdRzIM ethivI devI svAruhaM suSTu ArohAmi / chAndase luGi 'kamRdRruhimyaH' ityaG // iti bhaTTabhAskaramizraviracite yajurvedabhASye jJAnayajJAkhye prathamakANDe paJcamaprapAThake ekAdazonuvAkaH, samAptazca prapAThakaH. For Private And Personal Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 1.] bhabhAskarabhASyopetA SaSThaH prapAThakaH. hariH om // saM tvA siJcAmi yajuSA pra'jAmAyurdhanaM c| bRhaspati prasUto yajamAna iha mA riSat / 'samiti / tvA / siJcAmi / yarjuSA / pUjAmiti pra-jAm / AyuH / dhanam / ca / bRhaspatiprasUta iti bRhspti-prsuutH| yj'maanH| iha / maa| atha SaSThaH prapAThakaH. atha prAjApatyameva kANDaM yAjamAnam / tatrAjyasAnnAyayosskanasya svadhAM sambharati-saM tvetyanuSTubhA // saMsiJcAmi saha siJcAmi he skanna tvAM prajAmAyurdhanaJca prajAdibhissaha tvAmekatra siJcAmi yajuSAnena mantreNa / yajanasAdhanaM yajuH / apetaskannatvadoSaM prajAdisAdhanaM tvAmanena secanena kaMromItyarthaH / bRhaspatiprasUtaH svayameva bRhaspatinA prasUtonujJAtohaM karomi, na punaryathAruci* / tasmAdyajamAna ihAsmin skannAparAdhe mA riSat mA bAdhi / riSyatezchAndasoG puSAdirvA krtvyH| / bRhatAM patiH bRhaspatiH / tadbahatoH karapatyoH ' iti suk / tena prasUta iti / 'tRtIyA karmaNi' iti pUrvapadaprakRtisvaratvam / tatra ca ' ubhe vanaspatyAdiSu yuga__*ma-ryathAkupitaH atra " iha kecit riSa hiMsAyAM ceti paThanti. 'na ridhyati na vyathate' ityAdayazca prayogA dRzyante / AtreyamaitreyAdayastu na petuH" iti divAdyantargataruSadhAtuprakaraNagatA dhAtuvRttiranusandheyA / For Private And Personal Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 248 taittirIyasaMhitA kA. 1. pra. 6. 2 Ajyamasi satyama'si satyasyAdhya kSamasi havirasi vaizvAnaraM vaishvderisst| Ajyam / asi|stym|asi| stysy| adhyakSamityadhi-akSam / asi / haviH / asi / vaishvaanrm|vaishvdevmiti vaizva-de'vam / utpUtazuSmapat' iti pUrvottarayoyugapatprakRtisvaratvam / bRhacchabdaH prAyeNa samAse AdhudAttaH, anyatrAntodAttaH // 2-'AjyamavekSate-AjyamasIte yajurbhiH // ajerajervA [AirvAdajerajervA kyap ] agneH prApaNamasi priyatamamiti yAvat / satyamasi satyasya phalamasi / sadvidyamAnaM phalamasi [laM vA] tadarhati / 'chandasi ca' iti yaH / amoghamucyate / brahma vA satyam / tadevAsi, vizvamUlatvAt / satyasyAdhyakSamasi satyaM tvayAdhyakSyate / satyaM brahma adhyakSassvAmI / satyasya vA pratyakSarUpaM tvamasi / akSeSvadhi adhyakSa, akSANIndriyANi / avyayapUrvapadaprakRtisvaratvam / havirasi haviSAM pradhAnamasi / sarvapriyatamatvena prAdhAnyaM darzayitumAha-vaizvAnaraM vizveSAM narANAM sambandhISTasAdhanatvena / vaizvadevaM vizveSAM devAnAM sambandhi bhojyatvena homyatvena ca / utpU - tazuSmaM utpavanenoddIpitabalaM udbhUtabalaM vA / bahuvrIhI pUrvapadaprakRtisvaratvam, tatrApi 'gatirantaraH' iti gateH prakRtisvaratvam / satyaujAH satyabalaM, na kevalaM tvameva satyaM api tu tvadbalamapi satyamiti bhAvaH / chAndaso liGgavyatyayaH / IdRzaM havistvamasIti haviSaH* prAdhAnyaM gamyate // *ka. ma-havibhiH. For Private And Personal Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 1.] bhabhAskarabhASyopetA 249 N 5 vamutpUtazuSmara satyaujAssahosi sahamAnamasi sahasvArAtIssaha svArAtIyatassahasva pRtanAssahasva mityutpUta-zuSmam / satyaujA iti sty-ojaaH| shH| asi|shmaanm| asi|shsv|araatiiH| sahasva / arAtIyataH / sahasva / pRtnaaH| sahasva / pRtnytH| sahasravIryamiti shsr-virym| asi| ___5-6sahosItyAdike tripade gAyatryau / sahasvArAtIyata iti tRtIyaH pAdaH / sahastravIryamasItyaparasyAH tRtIyaH pAdaH / tatra pUrvA niravasAnA, aparA sAvasAnA etanyata iti // sahosi abhibhavanamasi zatrUNAm / sahamAnamasi sadA zatrUnabhibhUya vartamAnamasi / adupadezAlasArvadhAtukAnudAttatve dhAtusvaraH / tAdRktuM sahavArAtIH asmadamitrAnabhibhava ye dhanAnAM dAtAro na bhavanti / rAteH kartari ktin, naJsamAse' vyayapUrvapadaprakRtisvaratvam / arAtIyatazca sahakha yesmAkamarAtimAtmAnamicchanti asmAnvArAtibhUtAnAtmana icchanti tAnapi sarvAnabhibhava balAtkRtya nAzaya / prathame pakSe 'chandasi parecchAthAmapi' iti kyac , sarvatra 'zaturanumaH' iti vibhakterudAttatvam / AkhyAtasya pAdAditvAnnighAtAbhAvaH, samAnavAkye padAtparatvAbhAvAhA / rAtiH dAtA / sahakha etanAH asmadvirodhinaH sarvAn saGgAmAnabhibhava / pRtanyatassaGgAmaM kartumicchatazca sarvAnabhibhava / kyaci 'kavyadhvarapTatanasya ' iti lopaH, pUrvavadvibhaktayudAttatvam / yuyutsavassenAH etanAH / kiM bahunA-sahastravIryaM bahuprakArazaktikamAse, atassaMskartumarhasIti // 32 For Private And Personal Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 250 naittirIyasahitA [kA.1. pra.6. pRtnytH| sahasravIryamasi tanmA jinvAjyasyAjyamasi satyasya satyamasi satyAyuH // 1 // asi satyazuSmamasi satyena tvAbhi ghAra1-tat / maa| jinv|aajysy|aajym / asi| satyasya / satyam / asi / satyAyuriti styaayuH||1||asi / satyazuSmamiti sty-shussmm| asi / satyena / tvA / abhIti / ghArayAmi / tasya' / 7 -13 7-1BataH parANi yajuSi-tattADaksvabhAvastvaM mAM jinva prINaya / he Ajya AjyasyApyAjyamasi, yallaukikamAjyaM tasmAdapi tvamiSTasAdhanamAjyaM vaidikamasi, tvamiva yajamAnasya ; * tvatto hi sarvamAjyamutpAdyate varSAdidvAreNa / satyAdapi satyamasi, kadAcidapi phalavyabhicArAbhAvAt ; yahA-satyAntarasyApi satyApayitRtvAdyAgadvAreNa ; tvattodhiko nAstIti bhAvaH / satyAyurasi satyabhUtamasminnAyuriti satyAyuH / satyasya vA Ayustvamasi, tvayA satyaM jIvatIti / dAsIbhArAdiSTavyaH / satyazuSmaM satyasya zuSmaM balamasi / tattvAM satyena cakSuSAbhighArayAmi upari siJcAmi, ISadRSTayAvekSe iti / 'cakSurvai satyam / iti bAhmaNam / 'brahmavAdino vadanti / yadAjyenAnyAni havIMSyabhighAra *tvaM yathA yAgasAdhanadvAreNa yajamAnasyeSTasAdhanaM, tathA laukikAjyAdapi tvameva 'vaidikamAjyaM lokAnAmiSTasAdhanaM, varSAdidvAreNa sarvalaukikAjyotpAdakatvAditi bhAvaH. briA. 3-3.5. For Private And Personal Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 1.] bhabhAskarabhASyopaitA 251 w yAmi tasya te bhakSIya paJcAnAM tvA vAtAnAM yantrAya dhAya' gRhNAmi pajvAnAM tvartanAM yantrAya dhAya gRhNAmi paJcAnAM tvA dizAM yantrAya dhAya te / bhakSIya / 4-"paJcAnAm / tvA / vAtAnAm / yantrArya / dhAya / gRhNAmi / paJcAnAm / tvA / RtUnAm / yantrAya / dhAya / gRhNAmi / paJcAnAm / tvA / dizAm / yantrAya / dhAya / gRhNAmi / 14-17 yati'* ityAdi ca / tasya te tathA IkSitasya te tava bhakSIya ahaM bhane, tvayA viyukto mA bhUvam / pUrvavatkarmaNa sampradAnatvAccaturthyarthe SaSThI // _14-1"athAjyagrahAnumantraNamantrAH yajUMSi tatra caturbhiH jauhavamanumantrayate-paJcAnAM veti // paJcAnAM prAcyAghUrdhvaparyantapaJcadikprabhavANAM purovAtAdInAM vAtAnAM yantrAya yamanAya svasvAdhAredhvavicalanasthApanAya dhAya jagaddhAraMNAya jagaddhAraNakuzalAya vA tvAM gRhNAmi he Ajya / evaM sarvatra / paJcAnAmityatra 'nAmanyatarasyAm ' iti nAma udAttatvam / paJcAnAmRtUnAm ; hemantazizirayozItatvasAmAnyAdekaSaM vivakSitvocyate / brAhmaNaM ca bhavati 'paJca vA Rtava ArtavAH pnyc'| iti / pUrvavadubhayatrApi nAma udAttatvam / paJcAnAM tvA dizAM prAcyAdInAmU. *brAM, 3-3-5, saM. 7-2-6, For Private And Personal Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 252 taittirIyasaMhitA kA.1. pra.6. gRhNAmi paJcAnAM tvA paJcajanAnAM yantrAya dhAya' gRhNAmi carostvA paJcabilasya yantrAya dhAya gRhNAmi brahmaNastvA tejase yantrAya dhAya gRhNAmi kSutrasya' tvaujase yantrArya paJcAnAm / tvA / paJcajanAnAmiti paJca-janAnAm / yantrAya / dhAya / gRhNAmi |croH / tvA / paJcabilasyeti paJca-bilasya / yantrAya / dhArya / gRhNAmi / brahmaNaH / tvA / tejase / yantrAya / dhArya / gRhNAmi / kSatrasya / tvA / ojse| ntiAnAm / 'sAvekAcaH' iti digbhyo vibhakterudAttatvam / paJcAnAM paJcajanAnAM, devamanuSyAsurarakSogandharvANAM paJcajanA ityAkhyA / 'diksaGkhye saMjJAyAm ' iti samAsaH / saptarSivatpratyakaM saMjJAtvAtpaJcAnAmiti vizeSyate // ___18-25uttarairaSTAbhiraupabhRtamanumantrayate-caroH paJcabilasya AkAzasya, sarveSAM caraNAdhAratvAJcaruH, dizosya bilAni paJca / brahmaNaH brahmaNAM, jAtAvekavacanam / tejase tejasaH / 'SaSThayarthe caturthI vaktavyA' iti caturthI / brAhmaNAnAM tejaso yantrAya yatyai dhAya dhRtyai gRhNAmi / kSatrasya kSatriyANAmojase ojaso balasya / vize vizAM vaizyAnAM puSTayA iti zeSaH, nRNAM vA / yantrAyetyAdi gatam / suvIryAya suSTuvIryatvAya / vIravI? For Private And Personal Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 1.] . . bhabhAskarabhASyopetA 213 wwwwww // 2 // dhArya gRhNAmi vize tvA yantrAya dhAya gRhNAmi suvIryAya tvA gRhNAmi suprajAstvArya tvA gRhNAmi rAyaspoSIya tvA gRhNAmi brahmavarcasAya' tvA gRhNAmi bhUrasmAka! havirdevAnAmAziSo yaja'mAnasya yantrAya // 2 // dhAya / gRhNAmi / vize / tvA / yntraay| dhaay| gRhNAmi / suvIryAyati su-viiryaay| tvA / gRhNAmi / suprajAstvAyeti suprjaaH-tvaary| tvA / gRhNAmi / raayH| poAya / tvA / gRhnnaami| brahmavarcasAyati brahma-varcasAya / tvA / gRhNAmi / 8-"bhUH / asmAkam / haviH / devAnAm / Azi ca' iti bahuvrIhisvaraH pravartate, tatpuruSo vA 'parAdizchandasi bahulam ' iti / suprajAstvAya yajamAnasya sarvasyaiva vA zobhanApatyatvAya / 'nityamasicprajAmedhayoH' ityasisamAsAntaH, 'uDidam ' iti SaSThyA udAttatvam, 'SaSThayAH patiputra' iti satvam / rAyo dhanasya poSAya-puSTayai / brahmavarcasAya brahmabalAya / 'brahmahastibhyAM varcasaH' ityacsamAsAntaH // ___28-zeSeNa dhrauvamanumantrayate-bhUrasmAkamiti // asmAkameva sambandhI bhava, mAsmAn hAsIH, asmAkameva zreyase bhava / For Private And Personal Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 254 www.kobatirth.org taittirIya saMhitA de'vAnAM' tvA de'vatA'bhyo gRhNAmi kAmA' tvA gRhNAmi // 3 // dhruvo'si dhruvaha sa'jA'teSu' bhUyAsaM - Acharya Shri Kailashsagarsuri Gyanmandir pa' ityA' zi'pa'H / yaja'mAnasya / de'vAnA'm / tvA' / de'vatA'bhyaH / gR'hma'si' / kAmA'ya' / tvA' / gR'hNAmi // 3 // sa'tyAyu'roja'se ya'ntrAya' traya'stri ~zaJca // 1 // [kA. 1. pra. 60 1-3, dhruvaH / asi / dhruvaH / a'ham / sa'jAteSvati'i bhavaterleTi zapo luka, ' itazca lopaH ' ' bhUsuvostiGi ' iti guNAbhAvaH / havirdevAnAM devAnAM haviH bhojyaM bhava paryAhi / brAhmaNaM ca ' yAvadekA devatA kAmayate ' ityAdi / AziSo yajamAnasya yA yajamAnasyAziSaH prArthanAH tAssarvA bhava sarvAsAM sampAdanasamarthaM bhava / devAnAM tvA devAnAmeva svabhUtaM tvA devatAbhyo gRhNAmi / kAmAya tvA gRhNAmi havirbhAginyo devatA yathA yathA kAmayante tattadanurUpaM gRhNAmi // iti SaSThe prathamonuvAkaH. For Private And Personal 1- paridhIn paridhIyamAnAnanumantrayate -- dhruvosIti yajurbhiH // tatra madhyamaM -- dhruvosi sthirosi madhyamatvAdvA paridhitve vibhAvAcca (?) / ahamapi sajAteSu dhruvo bhUyAsam / samAnajanmAnassajA bA. 3-2-6. Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 2.] bhabhAskarabhASyopetA 255 M dhIrazcetnA vasuvidugrausyugrauha5 saMjAteSu bhUyAsamugrazcetto vasuvibhi bhUrasyabhibhUraha5 sajAteSu bhUyAsasa-jAteSu / bhUyAsam / dhIraH / cettA / vasuviditi vasu-vit / ugraH / asi / ugraH / aham / sajAteSviti sa-jAteSu / bhUyAsam / ugraH / cetA / vasuviditi vasu-vit / abhibhUrityabhibhUH / asi / abhibhUrityabhi-bhUH / aham / sajAteSviti sa-jAteSu / bhUyAsam / abhibhUrityabhi-bhUH / cetA / vasuviditi vasu-vit / tAH / 'samAnasya chandasi' iti sabhAvaH, 'vA jAte' ityuttarapadAntodAttatvam / dhIrazcettA vasuvicca bhUyAsamityeva / dhIro dhRSTaH sarvasamarthaH / cettA cetitA jJAtA / chAndasa iDabhAvaH / rathAdirvA draSTavyaH / vasuvit dhanAnAM labdhA / dakSiNam-ugraH udbhU - goMsi, upariSTAtsthitatvAt , rudrANAM samandhitvAdvA / adhRSya iti kecit / ahamapi sajAteSUyo bhUyAsaM, yathA te mamAprativAdino vidheyA bhavanti / ugrazcettA vasuvidbhUyAsam, ya ugrazcettA vasu. vicca bhavati sa ugro bhUyAsam, na kevalamugra eva / uttaramabhibhUrasi uttarakAlabhAvitvAnnAnyena parihAsyo bhava, abhibhUrevAsi nAtaH paraM 'kiJcitparidhIyata iti / ahamapi sajAteSvabhibhavitA bhUyAsaM zatrUNAM teSAmeva vA / kiJca-yobhibhUzvettA vasuvicca bhavati sa eva bhUyAsaM na kevalamabhibhavitRtvamAtraNa // For Private And Personal Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 256 www.kobatirth.org taittirIya saMhitA " Acharya Shri Kailashsagarsuri Gyanmandir mabhi'bhUzcettA' vasu'vidyunami' tvA' brahma'NA' daivye'na ha'vyAyA'smai voDhave jA'tavedaH / indhA'nAsvA supra'jarsa* ssuvIrA jyogjIvema bala'ihRto' va'yaM "yunajmi' / tvA' / brahma'NA / daivye'na / ha'vyaya' / asmai / voDhave / jAta'ved iti' jAtaveda'H / / "indhA'naH / tvA' / supra'jasa' iti' su- pra'jasa'H / suvIrA irta su- vIrAH / jyok / jIvema / bali 1 kA. 1. pra. 6. 'agniM yeogena yunakti -- yunajmIti dvipadayA triSTubhA // he jAtavedaH jAtAnAM veditaH brahmaNA mantreNa daivyena devayogyena | 'devAdyau' / tvAM yunajmi asmin karmaNi yuktaM karomi / prayojanamAha - asmai havyAya voDhave, idaM havirvodum / pUrvavatkarmaNassampradAnatvam, tumarthe sesen' iti tavenpratyayaH, 'antazca tavai yugapat' ityAdyantayoryugapadudAttatvam, asyApyupalakSaNatvAt / ' UDidam ' itIdamacaturthyA udAttatvam // 6 For Private And Personal samidhorabhyAdhIyamAnayorjapati indhAnAstveti / iyamapi pUrvavipadA triSTup // he agne tvAmindhAnAH jvalayantaH paricaranto vayam / 'vibhASA veNvindhAnayoH' ityAdyudAttatvam / suprajasazzobhanApatyAH / pUrvavadasic / suvIrAH zobhanasarvavIrapuruSAH / jyok ciraM jIvema tvatprasAdAta / yasmAdvayaM te tava balihato' vicchinnaM balimupaharAmaH tasmAjjIvema ciram / yadvA-balihRtastava bhaviSyAma ityevamarthaM ciraM jIvema / balirhavirdAnam // Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 2.] bhaTamAskarabhASyopetA 287 te / yanme agne asya yajJasyariSyAt // 4 // yahA skandAdAjyasyota viSNo / tena hanmi sapatnai durmarAyumainai dadhAma nirRtyA hRta iti bali-hRtaH / vayam / te / yat / me| agne / asya / yajJasya / riSyAt // 4 // yat / vaa| skandAt / Ajyasya / uta / viSNo iti / tenaM / hanmi / sapatnam / durmarAyumiti duH-marAyum / eti / enam / dhAmi / nirghotyA iti ___ havIMSyAsannAnyabhimantrayate--yanme agna iti triSTubhA // he agne asya mama yajJasya yadbarhirAdikaM riSyAnnazyet rakSaHprabhRtibhivinAzitaM syAt / leTyADAgamaH / 'prakRtyAntaHpAdam' iti me ityasya prakRtibhAvaH / kiJca-Ajyasyota AjyasyApica sambandhi jauhavAdikaM tadekadezabhUtaM yadriSyAt yadvA skandAt / pUrvavadADAgamaH / he viSNo vyApaka tena hanmi mArayAmi sapatnaM zatrum / atha yo mArayituM na zakyate enaM durmarAyu mArayitumazakyaM nirRtyAH pApadevatAyAH upasthe utsaGge AdadhAmi sthApayAmi / durmaramAtmana icchatIti kyajantAt 'kyAcchandasi' ityupratyayaH / nirgatA RteH nitiH nirdayA / 'RtissautrI dhAtuH ghRNAyAM vartate / ityukteH / niraRtiriti prAdisamAse'nyayapUrvapadaprakRtisvaratvam, gatisamAse 'tAdau ca' iti // *ma-skandAt riSyedvA. kAzi. 3.1.29. 33 For Private And Personal Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 258 taittirIyasaMhitA kA. 1. pra. 6. upasthe / bhUrbhuvassuvarucchuSmo agne yajamAnAyaidhi nizuSmo abhidA saMte / agne devaiha manviha mndrjiniH-RtyaaH| upastha ityupa-sthe / 'bhUH / 'bhuvH| 'suvH| "ucchuSma ityut-zuSmaH / agne / yajamAnAya / edhi / nizulma iti ni-zuSmaH / abhidAsata ityabhi-dAsate / agne / deveddhati devaiddha / manviddheti manu-icha / mandrajihveti mandra 7-"havIMSyAsAdayati-bhUrbhuvassuvariti vyAhRtibhiH // 'brahmaitA vyAhRtayaH' iti brAhmaNam / etAni rUpANi lokatrayAtmakAni, lokatrayasthitihetutvAt ; lokatrayAtmakavyAhRtitrayarUpeNa havIMSi stUyante // ___1"idhmamabhyAdhIyamAnamanumantrayate--ucchupma iti pipIlikAmadhyayA tripadayA yajurantayAnuSTubhA / tatra dvAdazAkSarau prathamatRtIyau pAdau, madhyamoSTAkSaraH, amartyasya ta ityAdi yajuH // he agne yajamAnAya ucchuSma udbhUtabala edhi bhava, yajamAnakAryeSvAvikRtabalo bhava / abhidAsate upakSayate zatrave nizuSmaH nyagbhUtabalo bhava / dasu upakSaye, vyatyayena zapa , dhAtorakArasya chAndaso dIrghaH / yadvA-dAsa dAne abhipUrva upakSayakarmA draSTavyaH / he ane aGganAdiguNa deveddha devairiDa dIpta manviddha manuSyairiDa / ubhayatrApi 'tRtIyA karmaNi' iti *saM-1-6.10. For Private And Personal Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org anu. 2. ] bhAskarabhASyopetA hvAma'rtyasya te hota'rmUrdhannA rjigharmi rA'yaspoSa'ya suprajA'stvAya' su'vIryA'ya' mano'si prAjApa'tyaM mana'sA mA ji'hma' / ama'rtyasya / te' / ha'ta'H / mU'rdhann / eti' / ji'gha'si' / rA'yaH / poSA'ya / supra'jAstvAyeti' suprajAH - tvAya' / suvIryA'yeti' suvIryA'ya / "mana'H / 1 Acharya Shri Kailashsagarsuri Gyanmandir pUrvapadaprakRtisvaratvam / mandrajihvA madanI madayitrI tarpaNI jihvA yasya / madi stutimodamadasvamakAntigatiSu, 'mandivAzi ' * ityAdinA rakpratyayaH, 'AmantritaM pUrvamavidyamAnavat' ityavidyamAnavatvAccaturNAmapyAmantritAnAmAdyudAttatvameva / hotaH devAnAmAhvAtaH / amartyasyAmatyAtmanaste tava mUrdhan mUrdhni / 'supAM suluk' iti Gerluk / Ajigharmi Abhimukhyena kSArayAmi AdadhAmi / ghRkSaraNadIptayoH jauhotyAdikaH, 'bahulaM chandasi' ityabhyAsasyetvam / rAyo dhanasya poSAya puSTa / pUrvavatSaSThayAssatvasvarau / suprajAstvAya zobhanApatyatvAya / pUrvavadasic / suvIryAya zobhana vIryatvAya // - 259 "strauvamAghAramabhimantrayate manosIti yajuSA || manosi manasA nirvartitatvAt tvammana evAsi / prAjApatyaM prajApatidevatyam / yahA - prajApateridaM prAjApatyaM, atastadevAsi; tena nirvartitatvAtatvam / tena manasA bhUtena ca / jAtAvekavacanam / tena prajApatinA sRSTairdehArambhakairbhUtajAtaizca saha mAmAviza mayA saha For Private And Personal * mandivAzi' (u. 1-39) ityAdi sUtraM urajvidhAyakatayA vRttyAdI vyAkhyAtam. 'sphAyitaJci' ityAdinA iti tu yuktam, Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 260 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir " taitirIya saMhitA bhUtenA vi'za' vAja'syai'ndrI saMpala'kSaya'NI // 5 // vAcA maindriyeNA vi'za vasa'nsamR'tu'nAM praNAmi' sa [kA. 1. pra. 6. ww 12 asi' / pra'jApa'tyamiti' prAjA - pa'tyam / mana'sA / mA' / bhU'tena' / eti' / vi'za' / "vAkU / A'si' / aindrI / sa'patna'kSaya'NIrta sapatna- kSaNI // 5 // vAcA / mA' / i'ndri'yeNa' / eti' / vi'za' / "va'sa'nta 13. sukhaM nirvartaya / ' devA vai sAmidhenIH ' * ityAdi SaSThadvitIyakANDIyaM brAhmaNam // For Private And Personal " srucyaM - vAgasIti yajuSA // vAgasi vAcA nirvRttatvAt vAgevAsi tvam / aindrIndradevatyA / yadvA --- indrasyeyamaindrI vAkU, saivAsi / sapatnakSayaNI zatrUNAM kSayakarI / tattvayA vAcendrayeNa ca / jAtAvekavacanam / tenaivendreNa sRSTairindriyaizcakSurAdibhizca saha sukhaM mAmAviza / 'indriyamindraliGgam ' ityAdau nipAtyate / ' sAvekAcaH' iti vAcastRtIyodAttA // "prayAjAnanumantrayate ---- vasantamRtUnAM prINAmIti yajurbhiH krameNa ca / tatra samidhaH - vasantamiti // vasanti prajAssukhitA asmi - nniti vasantaH / auNAdiko jhacpratyayaH / RtUnAmmadhye vasantamRtUnAM prINAmi tarpayAmi / nirdhAraNasvabhAvAnnirdhAryamANa Rtureva bhavati yathA-- brAhmaNAnAM sthaviramAnayeti sthaviro brAhmaNa *saM. 2-5-11 ; 6-3-7. Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bhAskarabhASyopetA Acharya Shri Kailashsagarsuri Gyanmandir anu. 2. ] 15 mAM prItaH prINAtu grISmamR'tUnAM praNAmi' samA' prA'taH praNAtu va'rSA RtU'nAM prI'Nami' tA mA' prItAH praNantu za'rada'mRtU'nAM prI'NAmi' m / RtUnAm / prINAmi / saH / mA / prItaH / prINAtu / " grISmam / RtUnAm / prA'NAmi' / saH / mA / prItaH / prINAtu / "va'rSAH / RtUnAm / prINAmi' / tAH / mA / prItAH / prA'Na'ntu / " za'rada'm / RtUnAm / prINAmi / sA / mA / prItA / prINAtu / evAnIyate nAnyaH / nAmanyatarasyAm ' iti nAma udAttatvam / prIbhU tarpaNe kaiyAdikassakarmakaH / tarpayAmItyarthaH / sa ca vasantaH prItaH tayA tarpito mAM prINAtu tarpayatu prajAdibhirabhimataiH / Rtavo vai prajAkAmA ' ityAdi brAhmaNam, ' samidho yajati " ityAdyanuvAkazca // " ' " tanUnapAtaM - grISmamiti // gIryantasminnApo ravikiraNairiti grISmaH / giratermapratyayaSSugAgama IkArazca nipAtyate // 201 15 * "iDAM. varSA iti // varSatyAsu parjanya iti varSAH / ekasminnapi Rtau liGga bahuvacanaM ca svAbhAvikam // +saM. 2-6-13. "barhiSaH / - zaradamiti // zIryante pacyante oSadhayosyAmiti zarat / ' zubhasodiH' ityadipratyayaH / atrApi svAbhAvikaM strItvam // *saM. 7-2-63 For Private And Personal + anumantraNamiti zeSaH . Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 262 www.kobatirth.org taittirIyasaMhitA sA mAM prItA prINAtu hemantazi - zi'irAvR'tU'nAM praNAmi' tau mA' prA'tau praNItAma'gnISoma'yora'haM de'vaya'jyA Acharya Shri Kailashsagarsuri Gyanmandir d "hemantA'zi'zi'rAvati' hemanta - zizirau / RtUnAm / prINAmi / tau / mA / prItau / prINItAm / "a'gnISoma'yo'oritya'gnI - soma'yoH / a'ham / de'va'ya' - jyayeti' de'vaya'jyayA' / cakSu'SmAn / bhU'yA'sa'm / [kA. 1. pra. 6. 6 17 svAhAkArasya ---- hemantazizirAviti // zaityasAmAnyena hayossamastayorupAdAnam, prayAjAnAM paJcatvAt / paJca vA Rtava: ' ityAdivacanaM copapadyate / hanti himena jantUniMti hemantaH / hantermuTU hi ca' iti jhacpratyayaH / zyati tanUkaroti himapIDayA saGkocayati bhUtAnIti ziziraH / zyateH kiracpratyayaH, dvirvacanamabhyAsasyetvaM ca nipAtyate // 6 For Private And Personal 18 " AjyabhAgAvanumantrayate -- agnISomayoriti // agrizva somazcAzrISomau / ' IdanessomavaruNayoH' itItvam, 'agnestutstomasomAH iti Satvam, ' devatAdvandve ca' iti pUrvottarapadayoryugapatprakRtisvaratvam / 'chandasi niSTarksa' ityatra devayajyAzabdo nipAtitaH / devArho yAgo devayajyA / agrISomayordevayajyayA anena devArheNa yAMgena ahaM cakSuSmAnbhUyAsam / yathA yajJonISomAbhyAM cakSuSmAnevamahamapi tAbhyAM cakSuSmAnbhUyAsamiti bhAvaH // *saM. 1-5-17. " Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 2.] bhaTTabhAskarabhASyopetA 263 cakSuSmAnbhUyAsamagnerahaM devaya'jyayAbAdo bhUyAsam // 6 // dadhirasyadebdho bhUyAsamamuM dabheyamagnISoma yohaM devaya'jyA vRtrahA bhUyAsa"agneH / aham / devayajyayeti deva-ya'jyayo / annAda ityana-adaH / bhUyAsam // 6 // dabdhiH / asi / adabdhaH / bhUyAsam / amum / dabheyam / "agniissomyoritygnii-somyoH| aham / devayajyayati deva-yajyayA / vRtraheti vRtr-haa| bhUyAsam / indrAgmiyoritIndra-agniyoH / aham / 1 Agneyasya-agneriti // annAdonnAnAmattA bhUyAsam, devAnAmannerannAdatvAt // 2 upAMzuyAjasya-dabdhiriti // dabdhirdabhanaM maraNaM dambhitA vA tvamasi asurANAm, ahamapi tvayAdabdho bhUyAsaM zatrUNAmu[zatrubhiru]pahiMsito mA bhUvam / api tvamuM zatru pApmAnaM dabheyaM mArayeyam / 'liGyAziSyaG' / amumiti zatrunAma nirdizet // ___ agnISomIyasya-agnISomayoriti // vRtrasya pApmano hantA vRtrahA / 'brahmabhrUNavRtreSu' iti kvip bhaviSyatyapi dhAtusambandhe bhavati / agnISomAbhyAmindro vRtramahan, tadvadahamapyAbhyAM bhrAtRvyasya hantA bhUyAsamiti // "aindrAmasya-indrAgniyoriti // 'nottarapadenudAttAdau ' iti For Private And Personal Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 264 www.kobatirth.org taittirIyasaMhitA Acharya Shri Kailashsagarsuri Gyanmandir mindrAgni'yora'haM de'vaya'jyaye'ndrayA' vya'nnA'do bhU'yAsa'mindra'syA'haM de'vaya' - jyaye'ndriyA'vI bhUyAsaM mahe'ndrasyA'haM de'vaya'jyayA' ja'mAna' mahi'mAnaM gameya [kA. 1. pra. 6. de'vaya'jyayeti' de'va - ya'jyayA' / i'ndri'yA'vI / annAda i'tya'nna - a'daH / bhUya'sa'm / indra'sya / a'ham / de'va'ya'jyayeti' de'va - ya'jyayA' / i'ndri'yAvI / bhUyA'sa'm / " mahendrasyeti mahA - i'ndrasya' / a'ham / de'vaya'jyayeta de'vaya'jyayA' / je'mAna'm / ma'hi'mAna'm / ga'me'ya'm / 24 devatAdvandvalakSaNe padadvayaprakRtisvaratve pratiSiddhe samAsAntodAttatve ca kRte 'udAttayaNo halpUrvAt' iti vibhakterudAttatvam / indriyAvI annAdazca bhUyAsaM, indreNendriyAvI agninAnnAdaH / indriyazabdAnmatvarthIyo viniH, ' anyeSAmapi dRzyate : iti dIrghatvam // 23 aindrasya sAnnAyyasya -- -- indrasyeti // indriyAvAn, indro hIndriyasya dAtA bhavati, indreNa hi dattamindriyamiti // 6 " mAhendrasya ---- mahendrasyeti // sanmahat' iti samAsaH / jemAnaM mahimAnaM ca gameyam / jemA netRtvam / 'tuzchandasi' itImanic chAndasa ikAralopaH, 'turiSThemeyassu' iti tulopaH / janayitRtvaM vA / jAbhAvaH / mahattvaM mahimA // " For Private And Personal Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 3.] www.kobatirth.org bhaTTabhAskarabhASyApetA Acharya Shri Kailashsagarsuri Gyanmandir ma'gnessvaSTha'kRto'haM de'vaya'jyayAyu'SmAn ya'jJena' prati'SThAM meyam // 7 // a'gnirmA'duri'STAtpAtu' savi'tAghaza 265 25 "a'gneH / sviSTakRta' iti' sviSTa - kRta'H / a'ham / de'va'ya'jyayeti' de'vaya'jyayA' / Ayu'SmAn / ya'jJena' / prati'SThAmiti' prati-sthAm / meyam // 7 // riSyA'tsapatna'kSaya'NyannA'do bhU'yAsa SaGghrizaJca // 2 // 'a'gniH / mA / duri'STA'dati' duH- i'STA't / " sviSTakRtaH -- agnessviSTakRta iti // sviSTaM karotIti sviSTa kRt, tasya devayajyayAhamAyuSmAnbhUtvA yajJena pratiSThAM gameyam / yajJena yA pratiSThA bhavati -- yo yato yajJaM prayuGkte / tadenaM pratiSThApayatIti / .... prati tiSThati prajayA pazubhiryajamAnaH / iti tAmapi pratiSThAM gameyam / 'liGacAziSyaG ' // iti SaSThe dvitIyonuvAkaH. For Private And Personal 'prAzitrevadIyamAne japati agnirmeti // duriSTAdduSTAdyAgAdviguNAnmAmaMgniH pAtu tannimittadoSApanodanena mAM rakSatu / avyayapUrvapadaprakRtisvaratvam, karmaNi niSThAyAM vA ' gatiranantaraH ' iti briA. 3-3-90/ *ma, taM - yajJena vA pratiSThito bhavati saM. 34 Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 266 taittirIyasaMhitA [kA. 1. pra. 6 sAdyo menti dUrairAtIyati tametene jeSa surUpavarSavarNa ehImAnbhadrAnduryA5 abhyehi mAmanuvratA nyu zIrSANi mRTTamiDa ehyadita ehi pAtu / savitA / aghaza sAdityagha-zasAt / *yaH / me / anti / dUre / arAtIyati / tam / etena / jeSam / 'surUpavarSavarNa iti surUpa-varSavaNe / eti / ihi / imAn / bhadrAn / duryAn / abhi / eti / ihi / mAm / anuvrtetynu-vrtaa| nIti / u / zIrSANi / muTTham / iDai / eti / gateH prakRtisvaratvam / kiJca-duriSTaM ayuktarUpaM prayAjAdi tato mAM pAtu / yahA-duriSTaM yathA na bhavati tathA mAM pAtu duriSTAhinivArya mAM rakSatu / savitA cAghazaMsAtpAparuceH rakSaHprabhRtezca pAtu // 'yajamAno'vadIyamAne japati-yo ma iti // yo me mamAnti antike dUre vArAtIyati arAptitvamicchati, arAtimAtmano vAsmAkamicchati taM rAkSasAdimanena jeSaM jayeyam / jayateleTi 'sibbahulaM leTi' zapo luk , 'leToDATau' 'itazca lopaH' / 'kAdilope bahulam ' ityantikasya kalopaH // iDAmAhriyamANAmanumantrayate-surUpavarSavarNa iti // zobhanarUpau zobhanasvabhAvau varSavarNau yasyAssA tathoktA / 'pazavo vA For Private And Personal Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . anu. 3.] bhaTabhAskarabhASyopetA 267 sarasvatyehi rantirasa ramatirasi sUnaryasi juSTe juSTiM tezIyopahUta upahavam // 8 // tezIya sA mai satyAzIrasya yajJasya' bhUyAdaretA ihi / adite / eti / ihi / sarasvati / eti / ihi / rantiH / asi / rama'tiH / asi / sUnarI / asi / juSTai / juSTim / te / azIya / upahUta ityupa-hUte / upahavamityupa-havam // 8 // te / azIya / sA / me / satyA / AzIrityA-zIH / asya / ya'jJasya' / bhUyAt / araiDatA / manasA / iDA' * 'vRSTirvA iddaa'| iti pazuvRSTihetutvAdiDAyA evamucyate / pUrvapadasyAAdA tavaM chAndasam / IdRzI ehi Agaccha imAnmadIyAnbhadrAn kalyANAn bhananIyAn duryAn yajJagRhAn ; 'gRhA vai duryAH / ityuktam / kiJca-mAmanuvratA anuguNA abhipretAni sAdhayantyabhyehyAbhimukhyenAgaccha / asamAnapadepi rurdazyate / asmAkaM zIrSANi nimRddhaM nirdoSAnasmAn kurudhvamiti yAvat, yathAsmAkaM ziraH kSALitamaneneti doSAzaGkAyAM vaktAro bhavanti / nimRdumiti ca ekavacanasya sthAne vyatvayena bahuvacanam, pUjArtha vA vakSyamANagobhedApekSam / u iti samuccayevadhAraNArthe vA / iDAdayazzabdA gavAM nAmAni, yathA-' iDe rantedite sarasvati priye preyasi mahi vizrutyetAni te aniye nAmAni ' iti / *saM. 1-7-1. saM. 1-7-2. saM. 6-2-9. saM. 7-1-6. For Private And Personal Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 268 taittirIyasaMhitA [kA. 1. pra. 6. manasA tacchakeyaM yajJo divaI rohatu yajJo divaM gacchatu yo devayAnaH tat / zakeyam / ya'jJaH / divam / rohatu / yjnyH| divam / gacchatu / yH| devayAna iti dev-yaanH| tAcchabdyeneDA stUyate / tatra gavAM bhedAnnimRGamiti bahuvacanamupapadyate, he iDAdayo yUyamAgatya mAM nimRTvamiti / yadA tu gobhirabhedeneDocyate he iDAdirUpe iDa iti tadA tvekavacanameva nyAyyam / iDA pazusAdhanIDyA vA / aditiradInA akhaNDanIyA / sarasvatI saraNavatI sarasvatIsadRzA vA / rantiH ratiheturasIhAmutra ca / ktici 'na ktici dIrghazca' iti TilopAbhAvaH, vRSAdiSTavyaH / ramatiH ramaNIyA / 'ramenit' ityatipratyayaH / sUnarI zobhanamanuSyA, manuSyANAM sukhahetutvAt / pRSodarAdiH / yahA-suSTu netrI sUnarI / nR naye, supUrvAt 'aca iH' itIpratyayaH, 'kadikArAdaktinaH' iti GIS , upasargavikArazcAndasaH, sarvadhAnavadhAraNAnnAvagRhyate / yahA-rantyAdInyapi trINi gavAM nAmadheyAni / he juSTe priye sarvasya sarveNa vA sevite te juSTiM tvayA dattAM prItiM azIya vyApnuyAm / aznoteliGi zapo luk / he upahUte anujJAte te tava upahavamanujJAmazIya / 'hassamprasAraNaM ca nyabhyupaviSu' ityap , thAthAdinottarapadAntodAttatvam / sA'sya yajJasyAzIH asya yajJasya phalaM mama satyA yathAzrutisiddhiH bhUyAt / 'uDidam ' itIdamaSaSThyA vibhakterudAttatvam / areDatetyekapadA triSTup yajurAdiH yajurantA-uktairvakSyamANaizca areDatA anAdaramakurvatA manasA / For Private And Personal Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 3.] bhabhAskarabhASyopetA 1269 panthAstena yajJo devA5 apyatvasmAsvindra indriyaM dadhAtvasmAtrAya uta yajJAsacantAmasmAsu santvA ziSassA naH priyA supratUrtimapanthAH / tena / yajJaH / devAn / apIta / etu / asmAsu / indraH / indriyam / dadhAtu / asmaan| rAyaH / uta / yajJAH / sacantAm / asmAsu / santu / AziSa ityA-ziSaH / sA / nH| priyA / reDa . anAdare / tatphalaM zakeyaM tvatprasAdAtsAdhayituM zakto bhUyAsam / 'liGyAziSyaG ' yajJoyamasmadIyo divaM rohatu divaukasAM tRptaye bhavatu / kiJca-ayaM yajJosmAnapi divaM gacchatu gamayatu dehapAtottarakAlamasmAn divamArohayatu / 'bahuLamanyatrApi' iti Niluk / yadvA-hetukarmI tukartR nirdezaH, Sabhirha laiH kRSatIti yathA / sAmarthyAttatreti cedihApi pUrveNa gatatvAt AnarthakyAddhetuH pratyepyate / idAnIM yajJasya mArga upadizyate--yo devayAnaH panthAH yena pathA devAn gacchati devatvaM vA prApyate tena pathAyaM yajJo devAnapyetu tena mArgeNa gatvA devAnanupravizatu // "asmAsviti tripadoSNika / triSTuptataH parA / yahA--madhyejyotistriSTup // asmAsu tvatprasAdabhAkSu indra indriyaM vIryaM dadhAtu / asmAn rAyo dhanAni pazvAdIni api ca yajJAH uttare ca kratavaH sacantAm / Saca samavAye / asmAsvAziSaH abhipretAnyapi phalAni santu bhUtAni santu / sA ca tvamasmAkaM priyA tRptihetuH supra For Private And Personal Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 270 [kA. 1. pra. 6. 5 ghono' juSTi'rasi ju'Sasya' no' juSTA' naH // 9 // a'si' juSTaM te gameyaM mano' jyoti'rjuSatA'AmAjyaM vicchinnaM ya'jJa~ sami'maM da'dhAtu / bRha'spati'stanutAmi'maM no' vizve' de'vA i'ha mA'dasupratUMrtariti' su-prata'rtaH / ma'ghona / 'juSTaiH / a'si' / ju'Sasva' / na'H / juSTa' / na'H // 9 // a'si' / juSTa'm / te' ga'me'ya'm / manaH'H / jyoti'H / ju'Sa'ta'm / A'jya'm / vicchi'innA'mati' vi ci'nna'm / ya'jJam / samiti' / i'mam / da'dhAtu / bRha'spati'H / tanutAm / i'mam / na'H / vizve' / de'vAH / iha / tUrtiH suSThu prataraNirduH khAnAm / yadvA- suSThu prakarSeNa ca hiMsikA zatrUNAm / 'nasattaniSatta' iti nipAtanaM niSThAvadbhAvAttinopi bhavati, 'kratvAdayazca' ityuttarapadAdyudAttatvam / ma'chandasIvanipau' iti matvarthIyo vaniH, 1 I / ghonI dhanavatI / ' RnnabhyaH' iti GIp, ' zvayuvamaghonAm' iti samprasAraNam / evaGgaNosmAkaM bhava | :- avAntareDAM prAzyamAnAmanumantrayate 5-6. " taittirIyasaMhitA Acharya Shri Kailashsagarsuri Gyanmandir * *atra 'anumantrayate' iti samAnazabdarzanajena lekhakAnAM paGkti bhrameNa grantho galita iva bhAti ato mAdhavIyabhASyamatra darzyate For Private And Personal * 'juSTirasIti // he avAntareDe tvaM juSTirasi prItirUpAsi / naH asmAn juSasva prIya / no'smAbhirjuSTAsi sevitAsi / te juSTiM tvadIyAM prItiM gameyaM prApnuyAm // antarvedyadbhirjiyate - mano jyotiriti // [ vyAkhyAtaH. saM. 1-5-3 ]. Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu 3.] www.kobatirth.org bhaTTabhAskarabhASyopaitA 7 yantAm / brahma' pinva'sva' dada'to ma' mA kSayi kurva'to me' mopa' dasatpra'jApa'tebhi'gasyUja'sva'npaya'svAnprANApAnau me' pAhi samAnavyAnau meM Acharya Shri Kailashsagarsuri Gyanmandir mA'da'ya'ntA'm / brahma' / pinva'sva / dada'taH / me' / mA / kSANi' / kurvataH / me / mA / upeti' / da'sa't / / / 1 pra'jAva'te'riti' pra'jA - pi'teH / bhAgaH / A'si' / UrjasvAn / paya'svAn / prA'NA'pA'nAviti'i prANaapAnau / me / pAhi / samAna'vyA'nAviti'i samAnavyA'nau ! me / pAhi' / u'dA'na'vyA'nAvityu'dAnaM - * * * brahmeti // he bana bandhaka manasAM tvayyeva hi manosmAkaM sarvadA baddham / ' bandhebedhibudhI ca' iti nakpratyayaH / parivRDhasyaiveyaM saMjJA / pinvasva prINaya asmAnRtvijazca / dadato me mA kSAyi deyena dhanena kSayo mA gAmi, api tUpacIyatAm / kurvato me mopadasat sAmarthyaM zraddhA vA mopakSayaM gamat api tu punaHpunarvardhatAm / dasu upakSaye, luGi puSAditvAdaG // 271 'anvAhAryamAsannamabhimantrayate -- prajApateriti // prajApaterbhAgosa / - *saM. 1-7-3. 6 sa vA eSa prAjApatyo yadanvAhAryaH' iti / ' patyAvaizvarye ' iti patizabde pUrvapadaprakRtisvaratvam / ' karSAtvata:' iti bhAga barhiSadaM puroDAzamanumantrayate. For Private And Personal Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 272 taittirIyasaMhitA kA. 1. pra. 6. pAyudAnavyAnau me pAhyakSitosyakSityai tvA mA meM kSeSThA amuvAmu Sminloke // 10 // vyAnau / me| pAhi / akSitaH / asi / AkSatyai / tvA / mA / me| kSeSThAH / amutra / amuSminn / loke // 10 // upahavaM juSTA nastvA SaT // 3 // zabdontodAttaH, 'svarito vAnudAtte padAdau ' ityekAdezasya saMhitAyAM svaritatvam / UrjasvAnannavAn payasvAn rasavAn sa tvaM prANApAnau mama pAhi / mukhanAsikAbhyAM yo vAyurnirgacchati sa prANaH, sa ca vAyostiryaggamanazIlasyordhvagamanahetuH jIvavyApAravizeSo veditavyaH / apAno nAmAvAggamano vAyuH / samAno nAma sarvasAdhAraNo hRdaye sthito vAyuH / vyAno nAma mano vyApya sthito nADIbhirannAdirasasya netA / udAna urdhvagamanaH zabdasyotpAdayitA / punAnagrahaNamanuktajIvavRttiprakAropasaGgahArtham, vividhAnanAtmakatvAtteSAm / akSitaH akSINosi / akSityai iha cAmutra cAkSayAya tvAM dadAmIti sAmarthyAt / sa tvamamutra paraloke asmi muSmi naindre brAhme prAjApatye vA mA kSeSThAH paraloke kSayaM mA gamaH / yahA-me mamAmuSmin loke yadAhaM paraloke bhaviSyAmi tadA tatra mamopabhogArtham / iha hi kRtvA paratra bhuJjate / 'kSIyate vA amuSminloke '* ityAdi brAhmaNam // iti SaSThe tRtIyonuvAkaH. *saM. 1-7-3. For Private And Personal Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bhAskarabhASyopaitA 6 Acharya Shri Kailashsagarsuri Gyanmandir ba'rhaSo'haM de'vaya'jyayA' pra'jAvA'nbhUyAsaM' narA'zasa'syA'haM de'vaya'jyayA' pazu'mAnbhU'yAsama'gnessvaSTa'kRto'haM de'vaya'jyayAyu'SmAn ya'jJena' prati'SThAM ga'meyama'gnera'hamujjati'manUjje'va' soma' 1 3 'ba'rhaSi'H / a'ham / de'va'ya'jyayeti' devaya'jyayA' / pra'jAvA'niti' pra'jA-vA'n / bhUyAsam / narAza - sa'sya' / a'ham / de'va'ya'jyayeti' deva - ya'jyayA' / pa'zumAniti' pazu-mAn / bhUyA'sa'm / a'gneH / svi'STa'kRta' iti' sviSTa - kRta'H / a'ham / de'va'ya'jyayeti' de'vaya'jyA' / Ayu'SmAn / ya'jJena' / pra'ti'SThAmiti prati-sthAm / gameya'm / a'gneH / 'anUyAjAn krameNAnumantrayate - barhiSa iti // barhiSo deva - tAyA devayajyayA devArheNa yAgenAhaM prajAvAn bahnapatyo jIvadapatyazca bhUyAsam // 273 'narAzaMsasya naraizzaMsanIyasya / gatam / pazumAn bahupazuH / hasvanuiyAM matupU' iti matupa udAttatvam || For Private And Personal asviSTakRta iti // vyAkhyAtameva // 4-11 -" sUktavAke 'agniridaM havirajuSata' + ityAdikrameNa ujjitI *saM* 1-6-225. vA. 3-5010. 35 Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 274 taittirIyasaMhitA syA'hamuji'ti'manu'jrjJeSama'gnera'hamuji'ti'manUjne'Sama'gnISoma'yora'hamujji'ti'manU ji'Sa'mindrAgni'yora'hamuji'ti'manu'jJeSumindra'syA'ham // 11 // ujjati' - 6 1 1 a'ham / ujja'iti'mityut - ji'ti'm / anu' / uditi' / jeSa'm / 'soma'sya / a'ham / ujmi'ti'mityutji'ti'm / anu' / uditi' / tre'Sa'm / a'gneH / a'ham / ujji'ti'mityut-ji'ti'm / anu' / uditi' / je'Sa'm / a'gnISoma'yo'ritya'gnI - soma'yoH / a'ham / ujji'ti'mityut - ji'ti'm / anu' / uditi' / jeSa'm / i'ndrAgni'yoritIndra - a'gnayoH / a'ham / ujji'iti'mityut - ji'ti'm / anu' / uditi' / tre'Sa'm / 'indra'sya / a'ham // 11 // ujji'ti'mityut 1 Acharya Shri Kailashsagarsuri Gyanmandir rvAcayati--agnerahamityAdyAH || darzapUrNamAsAbhyAM pUrvavadevatA iSTvA tayorujjitimucchritamUrdhvalokaviSayaM vA jayaM naH anUdajayan taddhetukA - mujjitimalabhanta / ' darzapUrNamAsayorvai devAH ' ityAdi brAhmaNam / tatrAryA ujjitirabhUt pUrvaM tAmahamanUjjeSam ; yathAgnirudajayat, tadvadahamapyanenAgneryAgena ujjeSamujjayeyaM tAdRzamaizvaryammamAmutra bhUyA - diti / ' darzapUrNamAsayoreva devatAnAM yajamAna ujjitimanUjja yati' ityAdi brAhmaNam / jayaterleTi 'sibbahulaM leTi ' * *saM. 1-704. For Private And Personal Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir bhabhAskarabhASyopetA 275 manUjeSaM mahendrasyAhamugjitamanUjjaiSamaeNgnessviSTakRtohamujjitamanUjjaiSa vAjasya mA prasavenaugAbheNoda'grabhIt / arthA sapanA indro me nigrAbheNAdharA5 akaH / jitim / anu / uditi / jeSam / "mahendrasyati mahA-indrasya' / aham / ujitimityut-jitim| anu / uditi / jeSam / "a'gneH / sviSTakRta iti sviSTa-kRtaH / aham / ujitimityut-jitim / anu / uditi / jeSam / "vAjasya / maa| prasaveneti pra-savena / udgAbheNetyut-grAbheNa / uditi / agrabhIt / artha / sapatnAn / indrH| me / nigrAbheNeti ni-grAbheNa / adharAn / akH| aDAgamaH, 'itazca lopaH' zapo luk , 'tAdau ca ' ityujjitizabde gateH prakRtisvaratvaM, lakSaNe'noH karmapravacanIyatvam / etena sarvA ujjitayo vyAkhyAtAH // 12-1degnugvyUhanamantrI vAjasyetyanuSTubhau // vyAkhyAte caite* / vAjasyAnnasya prasUtinimittena tuca udhaNena mAmudagrahIdindraH / atha me sapatnAn truco nigrAbheNa adharAnakArSIt, tasmAdudgAbhaM nigrAma .. *saM. 1-1-111-4 . For Private And Personal Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 276 www.kobatirth.org 13 Acharya Shri Kailashsagarsuri Gyanmandir taittirIya saMhitA u'nAbhaM ca' nigrA'bhaM ca' brahma' de'vA aMvIvRdhann / athA' sa'patnA'nindrAnI meM - viSUcInA'nvya'syatAm / emA aMgmannAziSo' doha'kAmA' indra'vantaH I "u'nA'Abhamityu'tyA'bham / ca' / ni'grAbhamiti' nipra'bham / ca' / brahma' / de'vAH / a'vI'vR'dha'n / atha' / sa'patnA' / i'ndrA'gnI indra - a'gnI / me / vi'SUcI - nA' / vIti' / a'sya'tAm / eti' / i'mAH / a'gma'nn / A'ziSA' ityA' - ziSaH / doha'kAmA' ita ca brahma parivRDhaM karma devA vardhayantu / atha mama sapatnAnindrAmI viSUcInAn viSvaggatIn vyasyatAM vinAzayatAmiti / " yajJasya dohaM vAcayati -- emA iti / iyaM purauSNik, prathamasya dvAdazAkSaratvAt // atra ' yahi hotA yajamAnasya nAma gRhNIyAttarhi brUyAdemA agmannAziSo dohakAmAH ' * iti brAhmaNadarzanAt / ' AzAsteyaM yajamAnosau" ityatra yajamAnenAzAsanIyAH ' AyurAzAste ityAyurAdaya imA AziSa ucyante / imA AziSa AgmannAgacchantu / chAndase luGi ' mantre ghasa ityAdinA calerluk, 'gamahana' ityupadhAlopaH / laGi vA zapo luk / dohakAmAH mayA duhyamAnaM kAmayamAnAH / 'zIlikAmibhikSAcaribhyo NaH pUrvapadaprakRtisvaratvaM ca' ityaNopavAdo NaH / 1 *saM. 1-7-4, * +bA. 3-5-10. For Private And Personal Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir bhaTTabhAskarabhASyopetA 277 ~ // 32 // vanAmahe dhukSImahi prajAmibam / rohitena tvAgnirdevatA gamayatu haribhyAM tvendro devatAM gamaya tvetazena tvA sUryoM devatI gamayatu doha-kAmAH / indravanta itIndra-vantaH // 12 // vanAmahe / dhukSImahi / prajAmiti pra-jAm / iSam / "rohitena / tvaa| agniH / devatAm / gamayatu / "haribhyAmiti hari-bhyAm / tvA / indraH / devatAm / gamayatu / "etazena / tvA / ata AgatA vayamapIndravantaH indreNa svAminA sahitA vanAmahe / vana SaNa sambhaktau, vyatyayenAtmanepadam / yahA--vanu yAcane, anudAttet tAnAdikaH, vikaraNavyatyayena zap / indravanto vayaM yAcAmahe prajAmiSamannaM ca vo dhuMkSImahi / yahA-dohakAmA vayaM vanAmahe prajAmiSaM ca dhukSImahIti / 'likicAvAtmanepadeSu' iti sicaH kittvam / pAdAditvAnna nihanyate // ___15-1"prastaraM prahriyamANamanumantrayate-rohiteneti // devatAmityAdi agnyAdInAM sAmAnyena abhidhAnam / agnistvAmAtmIyena rohitenAzvena devatAM gamayatu / yAbhyastvaM hUyase tA agnyAdidevatA gamayatvityarthaH / haribhyAmAtnIyAbhyAmazvAbhyAmindrastvAM devAnAM sakAzaM prApayatu / sUryazcAtmIyenaitazenAzvena tvAM devatApArzva *taM-tiGaH para. For Private And Personal Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 278 taittirIyasaMhitA vi te muJcAmi razanA vi razmIna viyoktrA yAni paricartanAnidhattAsUryaH / devatAm / gamayatu / "vIti / te / muJcAmi / razanAH / vIti / razmIn / vIti / yoktrA / yAni / paricartanAnIti pari-cartanAni / dhttaat| asmAsu / draviNam / yat / ca / bhadram / preti / prApayatu / rohitAdayognyAdInAmazvAH, ete vai devAzvAH '* iti ca brAhmaNam // ___ paridhIn vimucyamAnAnanumantrayate-vi te muJcAmIti triSTubhA // azvatvenAgnisstUyate / he agne anena paridhivimokena te tava yAni yantraNAni tAni sarvANyapi vimuJcAmIti pratipAdyate / tatraikazyenAhaM razanAstava vimuJcAmi / razanA vyApikAH / 'azeraca' iti yuc / kakSyAvasthitAzzarIraparikarmavizeSA ucyante / razmIn pragrahAMzca vimuJcAmi, yokANi yojanopayuktA rajjuvizeSAH tAni vimuJcAmi / yAni cAnyAni tava paricartanAni urovadhrAdIni parito dehasya pIDanAni / ghRtI hiMsAdau / tAnica muJcAmi yathA'zva etairyuktaH kArya karoti, tathA tvaM paridhibhiH parihita etaireva yuktaH kAryamakArSIH / adhunA kArya samApte parighivimokena aitaireva vimukto niyantraNo bhava yathA'zvaH kAryasamAptau vimuktarazanAdikassvairaM dhAvati / tatazca tvamasmAsu draviNaM dhanaM yaccAnyadbhadraM kalyANamabhISTaM tattatsarvaM dhattAt dhehi sthApaya / kiJca-naH asmAndevatAsu prabUtAtprabrU hi / bhAgadhAnbhagasya dhAtRRn *saM. 1-7-4.. For Private And Personal Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 4.] bhaTTabhAskarabhASyopetA 279 dasmAsu draviNaM yacca bhadraM praNo brUtAdbhAgadhAndevAsu / viSNorazayorahaM devaya'jyayA yajJenaM pratiSThAM game ya5 somasyAhaM devaya'jyA // 13 // nH| brUtAt / bhAgadhAniti bhAga-dhAn / devtaasu| "viSNoH / zaMyoriti zaM-yoH / aham / devayajyayati deva-yajyayA / yjnyn| pratiSThAmiti pratisthAm / gameyam / "somasya / aham / devayajyayeti deva-yajyayA // 13 // suretA iti su-retaaH| retaH / dhiSIya / "tvaSTuH / aham / devayajyoti dAtan yuSmabhyametairbhAgA dattA bhumiti devatAsu khyApayeti / 'upasargAbahulam' iti naso Natvam // 1"zaMyuvAkamuktamanumantrayate--viSNoriti // viSNuApanavAn zamanayAvanakRdrogabhayAnAm / zAmyatiyautibhyAM gunnaabhaavshcaandsH| 'kamzambhyAm ' iti vA matvarthIyo yuspratyayaH / bRhaspateH putra ucyate / 'devA vai yajJasya svagAkatIraM nAvindante zaM yuM bArhaspatyam '* ityAdi brAhmaNam / viSNutvena vA bArhaspatyasstUyate / 'yajJo vai viSNuH iti brAhmaNam / tasyAhaM devayajyayA yajJena pratiSThAM gameyam / gatam // _-_20-2'patnIsaMyAjAnanumantrayate-somasyAhamityAdibhiH // suretA siM. 1-7-4. 2.6.10. For Private And Personal Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 280 taittirIyasaMhitA [kA. 1. pra. 6. suretA retau dhiSIya tvaSTuMhaM devayajyA pazUnA5 rUpaM puSeyaM devAnAM patnauragnirgRhapatiryajJasya mithunaM tayo. rahaM devaya'jyAM mithunena pra bhUyAsaM deva-yajyayA / pazUnAm / rUpam / puSeyam / "devAnAm / patnIH / agniH / gRhapatiriti gRhapatiH / yajJasya / mithunam / tayoH / aham / devayajyayota deva-ya'jyayA / mithunane / preta / amoghabIjaH / 'sormenasI' ityuttarapadAdyudAttatvam / reto dhiSIyAtmani dhArayeyam / 'sudhitavasudhita' ityAdau dadhAterikArAMzo nipAtyate / somo vai retodhAH '* ityAdi brAhmaNam / tvaSTurahamiti / ' tvaSTA vai pazUnAM mithunAnAM rUpakat '* iti brAhmaNam / pazUnAM rUpaM puSeyaM poSayeyam / 'liGayAziSyaG' ' nAmanyatarasyAm ' iti nAma udAttatvam / / athAnyayossahAnumantraNam-devAnAmiti // devAnAM patnIH patnyaH agnizca gRhapatiriti yajJasya mithunameva tat / tayorahaM devayajyayA mithunenaH putrAdimithunena prabhUyAsaM prakarSaNa yukto bhUyAsam / mithunApekSayA tayoriti dvivacanam / etasmAdvai mithunAtprajApatiH '* ityAdi brAhmaNam // *saM. 1-7-4. For Private And Personal Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 4.] : bhabhAskarabhASyopetA 281 vedosi vittirasi videya karmAsi karuNamasi kriyAsa saniraMsi sa natAsi saneyai ghRtavantaM kulAyina! bhUyAsam / "vedaH / asi / vittiH / asi / videyaM / karma / asi / karuNam / asi / kriyAsam / sniH| asi / sanitA / asi / saneyam / ghRtavantamiti ghRta-vantam / kulAyinam / raayH| 23 vedentarvedi nidhIyamAne yajamAnaM vAcayati-vedosIti SaTdayA zakvaryA // videya kriyAsaM saneyamiti trayANAM pAdAnAmantAH / ete ca tiGaH paratvAnna nihanyante / he veda vedosi yadvittaM vedyAtmakaM vettavyaM labdhavyaM dhanaM tadeva tvamAsi; tallAbhahetutvAt / 'vedena vai devA asurANAM vittaM vedyam '* ityAdi brAhmaNam / vindateH karmaNi ghaJ / vittilAbhaH, lAbhasAdhanaM vA tvamasi dhanasya / tasmAdeva bhAve karaNe vA ktin / tAdRzena tvayA'haM videyAbhimataM dhanaM lapsIya / vindatissvaritet, 'liGyAziSyaG' / karma anuSThAnaM tvamAsa ; tvadadhInatvAt / karuNamanuSThApakazcAsi / karotarunanpratyayaH / tAdRzena tvayAhaM kriyAsaM kartA bhUyAsam / sanissaMvibhAgaH tvamasi sanitAsi saMvibhaktA cAsi, tAdRzena tvayAhaM saneyaM vindeyaM saMvibhajeyam / adhunA parokSamucyate-ghRtavantamAjyavantaM kulAyinaM * nIDavantaM gRhavantaM sahasriNaM sahasravantaM bhUyiSThavantaM putrapazvAdibhiH, *saM. 1-7-4. 36 For Private And Personal Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 282 taittirIyasahitA kA.1. pra.6. rAyaspoSa sahasriNaM vedo dadAtu vAjinam // 14 // A pyAyatAM dhruvA ghRtena yajJaya'jaM prati devayayaH / sUryAyA UdhodityA possm| shnirnnm| vedH| ddaatu| vAjinam // 14 // indrasyAhamindravantassomasyAhaM devaya'jyayA catuzcatvAri zaJca // 4 // 'eti / pyAyatAm / dhruvA / ghRtena / yajJayajamiti yajJaM-yajJam / pratIti / devayaya iti devayat-bhyaH / sUryAyAH / UdhaH / adityAH / vAjinamannavantaM rAyaspoSaM kSetrapazvAderdhanasya puSTimasmabhyaM vedo dadAtu rAyaspoSaM dhanavRddhiM vAjinamannaM ca dadAtu / / iti SaSThe caturthonuvAkaH. 'dhruvAmApyAyamAnAmanumanyate---A pyAyatAmiti / iyaM virATiSTup // ApyAyatAM vardhatAM sadA pUryatAM ghRtena dhruvA / yajJaMyajJaM prati sarveSu yajJeSu / vIpsAyAM prateH karmapravacanIyatvam / devayadyaH devAnAtmana icchadyaH / 'na chandasyaputrasya' itItvAbhAvaH / devAnvA devayadyaH tRptAn krIDayadyaH RtvigbhyaH / yathA tebhyaH paryAptaM bhavati tathA ApyAyatAm / dvitIyapakSe For Private And Personal Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 5.] bhabhAskarabhASyopetA 283 ~ upastha urudhArA pRthivI yajJe asminn / pra'jApa'tervibhAnAma loka stasmitvA dadhAmi saha yajamAupastha ityupa-sthe / urudhAretyuru-dhArA / pRthivI / yajJe / asminn / pra'jApa'terita pUjApateH / vibhAniti vi-bhAn / nAma / lokaH / tasminn / tvA / dhAmi / saha / yajamAnena / lasArvadhAtukAnudAttatvAbhAvazcAndasaH / saiva dhruvA vizeSyate-sUryAyAssUryavatyAH ghottiSThadgosthAnIyAyAH udhaH adhogatApInabhAga*sthAnIyA / 'sUryAddevatAyAM cAp' / adityA adInAyAH pRthivyA uttAnAyAH utsaGgasthAnA; sarvopajIvyatvAt / devamAtureva vopastha utsaGgaH, devAnAmupalAlanasthAnatvAt / kiJca-urudhArA mahAdhArA santatapranavanI ethivI vistIrNA / yahA-urudhArA pRthivI mahArthasAdhanaSTathivIsthAnIyA / tAdRzI dhruvAsmin yajJe sarvayajJArthamApyAyatAmiti // yajamAnabhAgaM prAbhAti-prajApateriti // prajApaterloko vibhAn sUryAdibhiryo vividhaM bhAti, sUryAdirahitaM svatejasA vA, .sa punarayaM lokaH / 'ayaM vai prajApateH' ityAdi brAhmaNam / tasmin loke tvAM dadhAmi sthApayAmi yajamAnena mayA saha he yajamAnabhAga // *ma-bhAra. ma-utsaGgasthAnIyAyAH. saM. 1-7-5. For Private And Personal Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 284 taittirIyasaMhitA kA.1. pra.6. . nena sasi sanmai bhUyAssarvamasi sarva me bhUyAH pUrNamasi pUrNa meM bhUyA akSitamasi mA meM kSeSThAH prAcyA dizi devA Rtvijau mArja'sat / asi / sat / me| bhuuyaaH| sarvam / sa / sarvam / me / bhUyAH / pUrNam / asi / pUrNam / me / bhUyAH / akSitam / asi / maa| me|kssesstthaaH| 'prAcyAm / dizi / devAH / RtvijaH / mArjaya pUrNapAtra AnIyamAne yajamAnaM vAcayati--sadasItyAdi // sat sattAviSTaM yAvatkiJcittatsarvaM tvamasi / tasmAttvaM sattAviSTaM sarva me mama bhUyAH bhava, sarvasya sattAsAdhanaM bhUyAH, na kiJcidapyasanme bhUyAt / yadvA-sat zobhanamAsa; tasmAdyAvatkiJcicchobhanaM naH tatsarvaM me bhUyAH, sarva sarvAtmakamasi, tvattonyanna kiJcidasti ; tasmAtsarvamiSTaM mama tvaM bhUyAH, pUrNa paryAptaM sarvasamRddhibhiH ApyAyitamasi / 'vA dAntazAnta' iti niSThAnto nipAtyate / tasmAttvaM mama paryAptamabhimataM bhUyAH / zobhanaM ca kRtsnaM ca paryAptaM ca mamAbhimataM sampAdayeti bhAvaH / akSitamanupakSINamasi; tasmAnmadviSaye mA kSeSThAH kSayaM mA gAH, mitramiva vartasveti // ... 4-dizo vyutsiJcati-prAcyAmityAdi // atra brAhmaNam / 'sarvANi vai bhUtAni vratamupayantamanUpayanti '* iti / tataH *saM. 1-7.5. For Private And Personal Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 5.] bhaTTabhAskarabhASyopetA 285 yantAM dakSiNAyAm // 15 // dizi mAsAH pitarau mArjayantAM pratIcyA dizi gRhAH pazavo mArjayantAmudIcyAM dizyApa oSadhayo vanaspatayo mArjayantAmUrdhvAyAM dizi yajJassaMvatsaro yajJapa'tirjiyantAM ntAm / dakSiNAyam // 15 // dizi / maasaaH| pitaraH / mArjayantAm / pratIcyAm / dizi / gRhAH / pazavaH / mArjayantAm / 'udIcyAm / dizi / ApaH / oSadhayaH / vanaspatayaH / mArjayantAm / UrdhvAyAm / dizi / yjnyH| saMvatsara iti saM-vatsaraH / yajJapatiriti yajJa-patiH / prAcyAM dizi vyavasthitAH ye devA Rtvijazca te idAnIM mArjayantAM AtmAnaM mAM ca zodhayantAm / 'eSa vai darzapUrNamAsayoravabhRthaH '* ityAdi brAhmaNam / etena dakSiNAyAmityAdayo vyAkhyAtAH / mAsAstriMzadahorAtrAtmakAH / pitarassvapitrAdayaH, somapi tRmadAdayazca / gRhA AvasathAH yeSu nivasanti jantavaH / pazavaH dvividhAH grAmyA AraNyAzca dvicatuSpadAtmakAH dohanavahanAdikAryakSamAH / yajJo darzapUrNamAsAdiH / saMvatsaro dvAdazamAsAtmakaH / yajJapatiryajamAnaH, sRSTayAdikRtprajApatirvA / ziSTaM spaSTam // *saM. 1-7-5. For Private And Personal Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 286 taittirIyasaMhitA kA.1. pra.6. viSNoHkramosyabhimAtihA gAyatreNa chandasA pRthivImanu vikrame nirbhaktassa yaM dviSmo viSNoH kramAsyabhi zastihA traiSTubhena chandasAntarikSamamArjayantAm / 'viSNoH / kramaH / asi / abhimAtihetyabhimAti-hA / gAyatreNa / chandasA / pRthivIm / anu / vIti / krame / nirbhakta iti niHbhaktaH / saH / yam / dviSmaH / "viSNoH / kramaH / asi / abhizastihetyabhizasti-hA / traiSTuMbhena / 8-"viSNukramAn kAmati-viSNoH kramosIti // 'viSNumukhA vai devAH '* ityAdi brAhmaNam / viSNorbhagavatastrIn lokAn krAmataH yaH kramaH padavikSepaH sa eva tvamasi yo mamAsi / viSNorAtmanazcAbhedopacArAdevamucyate / brAhmaNaM ca bhavati 'viSNureva bhUtvA yajamAnaH '* ityAdi / 'nodAttopadezasya ' iti vRddhyabhAvaH / kramo vizeSyate-abhimAtihA abhimAtiH pApmA tasya hantA tvamasi, yato viSNoH kramosi / yadvA-yo viSNoH kramosyabhimAtihA trivikramarUpasya bhagavataH viSNoH sarvalokAkramaNakSamaH kramaH padavikSepaH sarvAniSTahantA sa eva tvamasi yo madIyaH kramaH ; atastAdRzena tvayAnukrameNa vikramaNenAbhijayAmi sarvamapratibandhena / 'vRttisargatAyaneSu kramaH' ityAtmane *saM. 1-7-5. For Private And Personal Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 5.] bhabhAskarabhASyopetA 287 mmmmmmmmmmm nu vi krame nirbhaktassa yaM dviSmo viSNoH krausyarAtIyato huntA jAgatena chandasA divamanu vikrame nirbhaktassa yaM dviSmo viSNoH krachandasA / antarikSam / anu / vIti / krame / nibhakta iti niH-bhaktaH / saH / yam / dvissmH| "viSNoH / kramaH / asi / arAtIyataH / hRntA / jAgatena / chandasA / divam / anu| vIti / krme| nirbhakta iti niH-bhaktaH / saH / yam / dvissmH| "viSNoH / karmaH / asi / zatrUyata iti zatru padam / pUrva devA gAyatryAdibhizchandobhiH pRthivyAdIn lokAnamyanayan ; ata idamucyate--gAyatreNa chandaseti / gAyatryAdyAtmakatvAcca pRthivyAdInAm / yathoktaM-- gAyatrI vai prathivI '* ityAdi / tadvadahamapi gAyatreNa chandasA pRthivImanuvikrama iti / gAyatryeva gAyatram / 'chandasaH pratyayavidhAne napuMsake svArtha upasaGkhyAnam ' ityaNpratyayaH / pUrva viSNunA krAntAM pRthivIM pazcAdidAnImahaM vikrama ityanorarthaH / itthaM yasmAdviSNureva bhUtvAhaM vikrame tvaM ca yathA viSNoH kramosi ato nirbhaktaH sa mayA krAntayA itaH pRthivyA sa nirbhaktaH nirvAsito vinAzitostu yaM dviSmaH / upakrame zrutatvAdabhimAtirgamyate / -- gatiranantaraH ' *saM, 1-1-5. For Private And Personal Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 288 taittirIyasaMhitA kA.1. pra.6. NAA mausi zatrUyato huntAnuSTubhena chandasA dizonu vi krame nirbhaktassa yaM dviSmaH // 16 // arganma suvassuvaraganma sandRzaste ytH| hntaa| AnuSTubhenetyAnu-stubhena / chndsaa| dizaH / anu / vIti / krame / nirbhakta iti niHbhaktaH / saH / yam / dviSmaH // 16 // dakSiNAyAmantarikSamanu vi krame nirbhaktassa yaM dviSmo viSNorekAnna trizaca // 5 // 'arganma / suvaH / suvaH / aganma / sundaza iti gateH prakRtisvaratvam / etenottare vyAkhyAtAH / abhizastirabhizaMsanaM akRtaga)ktiH / triSTubjagatyanuSTupzabdebhya utsAditvAdaJ , 'chandasaH pratyayavidhAne ' ityasya prAgdIvyatIyatvAt / arAtIyataH arAtitvamasmAkamicchataH, arAtiM vAtmana icchataH hantA hantumarhaH / 'arhe kRtyatRcazca' iti tRc / 'zaturanumaH' iti SaSThayA udAttatvam / hananazIlo vA hntaa| tAcchIlikastRn, chAndasamantodAttatvam / arAtIyata iti dvitIyAbahuvacanam / evaM zatrUyata ityatrApi veditavyam // . iti SaSThe paJcamonuvAkaH. AhavanIyamupatiSThate-aganmeti // suvassvargamaganma gamiSyAmaH, . gamyAsma vA, sarvepi vayaM saputrapautrAH / chAndaso luG, 'mantre For Private And Personal Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 6.] bhaTTabhAskarabhASyApetA 289 mA chisi yatte tapastasmai te mA vRkSi subhUrasi zreSTau razmInAmA iti sN-dRshH| te / mA / chisi / yat / te / tapaH / tasmai / te / mA / eti / vRkSi / subhUriti su-bhUH / asi / zreSThaH / razmInAm / AyurdhA ghasa' iti clelRk / svarge bhoktavyAni bhuktA pazcAtsuvaH suSTu araNIyaM AdityAntarapuruSaM muktisthAnamaganma gamiSyAmaH gamyAsma vA / sa eva luG / pUrvAbhidhAnena pUrvasmAdasyAbhyarhitatvaM dyotayati / tadarthamahaM tava sandRzaH sandarzanAt anuSyAnalakSaNAt mA chitsi Achedyo mA bhUvam / AtmAbhiprAyamekavacanam / Atmano'cchedanasya sarvArthasAdhanatvAt / kiJca-yate tvadarthaM tapaH karma yAgAdi tasmai tadarthaM te tava prasAdAt tata eva vA sandazaH mA vRkSi mA vivo bhUyAsam / vRjI varjane / yadvA-vrazcanIyo mA bhUvaM, tvatparicaraNavyApAro yathA mA vicchedi tathAnudhyAtumarhasIti // AdityamupatiSThate-subhUriti // suSTu bhavati udetIti subhUH zobhanabhavanosi sarvabodhakAmAbhimatatvAt / suSTu bhAvayatIti vA subhUH / 'bahulaM saMjJAchandasoH' iti Niluk , kaduttarapadaprakRtisvaratvam, bahuvrIhitvena 'nasubhyAm' ityuttarapadAntodAttatvam / IdRzosi he bhagavanniti / kiJca-zreSThaH prazasyataraH zreSTho razmInAM razmimatAmagnicandratArAdInAM madhye, teSAmapi vA, prazasyatamaH / ' nAmanyatarasyAm' iti nAma udAttatvam / AyurdhAH AyuSo dhAtA 37 . For Private And Personal Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 290 mmmmm [kA. 1. pra. 6. taittirIyasaMhitA yurdhA asyAyurme dhehi varSodhA asi ba) maryi dhehIdamahamamuM bhrAtRvyamAbhyo digbhyosyai divosmAdanta rikSAdasyai pRthivyA asmAnnAdyAityAyuH-dhAH / asi / AyuH / me| ghehi / varSodhA iti varcaH-dhAH / asi / vacaH / mArya / dhehi / 'idam / aham / amum| bhAtRvyam / AbhyaH / digbhya iti dik-bhyaH / asyai / divH| asmAt / antarikSAt / asyai / pRthivyAH / asmAt / dAtAsi / sa tvaM me mama Ayurdhehi dehi / varSodhAH varcaso balasya dhAtA sthApayitA cAsi tvaM mayi varSo dhehi sthApaya // sarvato bhrAtRvyaM nirbhajati-idamahamiti // idamiti kriyAvizeSaNam / idaM nirbhajAmi / amumiti bhrAtRvyANAM sAmAnyena nirdezaH / vizeSanAmAni ca ta[bha]dantAdInyatra nirdeSTavyAni / amuM bhrAtRvyaM sapatnam / 'vyan sapane' / AbhyassarvAbhyopi digbhyo nirbhanAmIti bhaviSyati / 'uDidam' itIdamaH paJcamyudAttA / 'sAvekAcaH' iti digbhyaH, asyAstu 'svarito vAnudAtte padAdau ' iti saMhitAyAmekAdezasya svaritatvam / asyai asyA divaH dhulokAt / paJcamyarthe caturthI / purvavadvibhaktarudAttatvaM ; anvAdezAbhAvAt / pUrvatra idamo vibhaktayudAttatvameva / asmAdantarikSyat / gatam / asyai ethivyA iti / 'udAttayaNaH' For Private And Personal Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 6.] bhaTTabhAskarabhASyopetA 291 nirbhajAmi nibhaiktassa yaM dviSmaH // 17 // saM jyotiSAbhUvamaindrImAannAdyAdityana-adyAt / niriti / bhajAmi / nirbhakta iti niH-bhaktaH / sH| yam / dviSmaH // 17 // samiti / jyotiSA / abhUvam / aindrIm / AvRtamityA-vRtam / anvAvarta ityanu iti paJcamyudAttA / asmAtprasiddhAdannAdyAt, annasyAdanamannAdyaM / annameva vAttavyamannAdyam / chAndaso yat / nirbhajAmi nirvAsayAmi / tatazca sa nirbhaktaH dUrIkRtaH yaM ca vayaM dviSma iti| gatam // *AtmAnamabhimRzati-saM jyotiSeti // jyotiSA dIptyAhaM. samabhUvamekIbhUtosmIti / chAndaso vA luG / kRtakarmAhamAdityasya parameNa vA jyotiSA ekIbhUyAsamiti / yahA--'AzaMsAyAM bhUtavacca' iti bhaviSyati luG / idAnImeva jyotiSA sambhaviSyAmIti // udaryAvartate-aindrImiti // aindrImAvRtamAvRttiM paryAvRttiM ahamanvAvartenugantAsmi / indreNa pUrvakRtAmanu pazcAdahamanuvarte / yahAlakSaNe'noH karmapravacanIyatvam, aindrayAvRttyA iyamAvRttilakSyata iti / indra AdityaH / 'asau vA Aditya indraH'* ityAdi brAhmaNam // *saM. 1-7-6. For Private And Personal Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 292 www.kobatirth.org taittirIyasaMhitA Acharya Shri Kailashsagarsuri Gyanmandir [kA. 1.pra. 6. vRta'ma'nvAva'te' sama'haM pra'jayA saM maryA pra'jA sama'haz rA'yaspoSi'Na' saM maryA rA'yaspoSa'ssami'ddho agne me dIdihi Ava'rte / samiti' / a'ham / pra'jayeti' pra'jayA' / samiti' / maM / pra'jeti' prajA / samiti' / / a'ham / rA'yaH / poSaiNa / samiti' / mayA' / rA'yaH / poSa'H / 'sami'da' iti' saM - iddhaH / agne / me / dIdihi | sa'me'ddheti' saM' e'ddhA / te' / a / I i I 7 m / upatiSThate samahamiti // sasAdhanAM kriyAmupasarga Aha / sA 'saM jyotiSAbhUvam ' * iti mantrAntare'nantaraprakRtatvAdbhavatikriyeti vijJAyate, gamanakriyA vA / ahaM prajayA sambhUyAsam saGgasIya vA / prajA ca mayA saha sambhUyAt, saGgaMsISTa vA / rAyo dhanasya kSetrapazvAdeH poSeNa puSTayAhaM sambhUyAsaM, saGgasIya vA / rAyaspoSazca mayA saha sambhUyAt, saGgasISTa vA // For Private And Personal 'samidhamAdadhAti -- samiddha iti // he agne samiddha: anayA samidhA samyagdIpitaH / karmaNi niSThA, ' zvIdito niSThAyAm ' itI TUtiSedhaH, ' gatiranantaraH' iti pUrvapadaprakRtisvaratvam / sa tvaM me madarthe dIdihi dIpyasva / dIditirdIptikarmA chAndasaH / ahaM ca te sameA sandIpayitA / iDabhAvAnunAsikalopau chAndasau / sohaM tvadarthameva dIdyAsaM dIdhiSIya / dhAtorantalopazchAndasaH // *saM. 1-6-63. Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 6.] bhabhAskarabhASyopetA 293 sameDA te agne dIdyAsaM vasumAna yajJo vIyAnbhUyAsamA AyU Si pavasa A suvArjamiSaM ca nH| Are bodhasva dRcchunAm / agne parvasva 'vasumAnita vsu-maan| y'jnyH| vIyAn / bhUyAsam / agne / AyU pi / pavase / eti / suva / Urjam / iSam / ca / naH / Are / bAdhasva / ducchunAm / agne / pavasva / svapA iti su-apaaH| - upatiSThate--vasumAniti // ayaM yajJaH tvatprasAdADhasumAndhanavAn prazastaireva bahubhirdhanaistadvAn / prasiddhamidam / ahamapi tvatprasAdAhasIyAn tatopi vasumattarohaM bhUyAsam / vasumacchabdAdIyamuni 'vinmatolRk ' 'TeH' iti TilopaH // 9-1deggArhapatyamupatiSThate-ana AyIti gAyatrIbhyAm // vyAkhyAte caite 'tvamagne rudraH '* ityatra / he agne AyUMSi annAni jIvanAni vA asmadIyAni tvaM khalu pavase zodhaya / yathA vardhante na kSIyante tathA kurviti bhAvaH / nosmAkamannamadanIyaM bhakSyabhojyAdikaM urja kSIrAjyAdikaM rasaM cAnujAnIhyAbhimukhyena preraya utpAdaya, sarvadA dehIti bhAvaH / ducchunAM daurgatyAdisarvopadravAn dUre nItvA bAdhasva vinAzaya / he agne zobhanakarmA tvamasi asmAn zobhanAnuSThAnAn kuru / asmadarthaM zobhanaM vIrya tejo dIptiM ca balaM *saM. 1-3-1423-24 For Private And Personal Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 294 www.kobatirth.org taittirIyasaMhitA Acharya Shri Kailashsagarsuri Gyanmandir [kA. 1. pra. 6. / svapA' a'sme varca'stu'vIrya'm // 18 // dadha'tpoSapra' ra'yiM mayi' / agne gRhapate sugRhapa'tira'haM tvayA' gR'hapa'tinA bhUyAsa sugRhapatirmayA tvaM gR'hapa'tinA bhUyArAta himAstAmAziSa'mA zA'se' tanta've' jyoti'Sma I a'sme iti' / varca'H / su'vIrya'mati' su- vIrya'm // 18 // dadha't / poSa'm / ra'yim / mayi' / "agne' / gRha'ta iti' gR'ha - pa'te' / su'gRhapa'tiriti' su- gR'ha'pa'tiH / a'ham / tvayA' / gR'hapa'ti'neti' gR'ha - pa'ti'nA / bhUyA' - sa'm / su'gR'ha'pa'tiriti' su-gRha'pa'tiH / mayA' / tvam / gR'hapa'ti'neti' gR'ha - pR'ti'nA / bhUyaH / za'tam / himA'H I 1 vA zodhaya prApaya / poSaM vRddhiyuktaM rayiM dhanaM ca mayi dadhat sthApayanniti // For Private And Personal "atraiva ' agne gRhapate ' ityAdi yajurvyAkhyAtaM agnyupasthAne ' saM pazyAmi ' * ityatra || he ane gRhakarmaNAM pAtaH ahaM tvayA gRhapatinA gRhakarmaNAM pAtrA saha sugRhapatiH suSThu gRhakarmaNAM pAtA bhUyAsam / mayA ca gRhapatinA tvaM sugRhapatiH bhUyAH / zataM varSANi tAM jyotiSmatIM brahmavarcasapradhAnAmAziSam / aprAptA *saM. 1-506 6. Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir bhanu. 6.] . bhabhAskarabhASyopetA 295 tAmAziSamA zAsamuSmai jyotipmatI kastvA yunakti sa tvA vi muJcatvagne vratapate vratarmacAriSaM tada zakaM tanmairAdhi yajJo babhUva sa tAm / AziSamityA-ziSam / eti| gaase|tntve| jyotiSmatIm / tAm / AziSamityA-ziSam / eti / zAse / amuSmai / jyotiSmatIm / "kaH / tvA / yunakti / saH / tvA / vIti / muJcatu / "agne / vratapata iti vrata-pate / vratam / acAriSam / tat / azakam / tat / me / arAdhi / "yjnyH| bhimatArthanamAzIH / tantave santAnAyAjAtAya putrAdaye AzAse prArthaye / amuSmai ca jAtAya devadattAdaye tAM jyotiSmatImAziSamAzAse iti // ___ "yajJaM vimuJcati-kastveti // kaH prajApatistvAM yunakti, atassa eva tvAM vimuJcatu he yajJa sa eva tvAM vimoktuM cAhatIti / / samidha AdadhAti, vrataM ca vimuJcati-agne vratapata iti // he agne vratAnAM pAtaH tvatprasAdAhRtamacAriSaM yathAzaktayanuSThitavAnasmi / tvatprasAdAttadazakaM tatprasAdhayituM zakta evAbhUvam / etena vaiguNyAmAvaH pratipAditaH / prasAdhitatvAdeva tanme vratamarAdhi siddhamabhUt / etena phalasampattiruktA // "yajJasya punarAlambhaM japati-yajJo babhUveti / iyaM paJcapadA For Private And Personal Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 296 taittirIyasaMhitA kA. 1. pra. 6. A // . 19 // babhUva sa pra jaMje sa vAvRdhe / sa devAnAmadhipatirbabhUva so asmA5 adhipatInkarotu vaya5 syAma patayo rayINAm / gomA babhUva / sH| eti // 19 // babhUva / sH| preti / jajJe / saH / vAvRdhe / saH / devAnAm / aadhiptiritydhi-ptiH| bbhuuv|sH| asmaan|adhiptiinitydhi-ptiin / karotu / vayam / syAma / patayaH / rayINAm / "gomAniti go-mAn / agne / AvamAnityavi-mAn / azvI / yajJaH / nRvatsakheti jagatI // yajJoyaM babhUva nivRttobhUt / sa AbabhUva sa nirvRttosmAkamAvRttyA bhavatu punaHpunarbhavatu / chAndaso liT / sa prajajJe prajAtaH prajJAto vAstu prasiddhostu / sa vAvRdhe sa prasiddho vardhatAm / 'tujAdInAm ' ityabhyAsasya dIrghatvam / sa ca prasiddho devAnAmadhipatihetutvAdadhipatiH adhikaM pAlayitA bhavatu / sa tAhazassannasmAnapyadhipatIn manuSyANAmadhikaM pAlayitun karotu / tadartha vayaM rayINAM dhanAnAM patayassvAminassyAma bhavema / pUrvavannAma udAttatvam // 1prADutkramya gomatI japati--gomAniti triSTubhA // yajJaH punarAbhavatvityuktaM, kIdRzaH sa Abhavatviti sa vizeSyate-he agne gobhirbahubhiH avibhirazvaizca tadvAn nRvatsakhA manuSyavanto For Private And Personal Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 6.] bhaTabhAskarabhASyopetA 297 agnervimA 5 azvI yajJo nRvatsakhA sadamidaMpramRSyaH / iauvA5 eSo asura pra'jAvAndI| rayiH pRthubudha sabhAvAn // 20 // nRvat-sakhA / sadam / it / apramRSya ityapramRSyaH / iDAvAnitIDA-vAn / eSaH / asura / prajAvAniti prajA-vAn / dIrghaH / ryiH| pRthubuna iti pRthu-bunH| sabhAvAniti sabhA-dAn // 20 // dviSmassuvIrya sa A paJcatrizaJca // 6 // devAssakhAyo yasya tAdRzaH / chAndasammatupo vatvam / sadamitsadaivApramRSyaH / anabhibhavanIyaH / 'RdupadhAccAklapiteH' iti kyap , 'yayatozcAtadarthe ' ityuttarapadAntodAttatvam / iDAvAnannavAn / -- dIrghAdaTi samAnapAde' iti nakArasya saMhitAyAM rutvam / prajAvAn dIrghaH santatimAn avichinnaH pRthubudhnaH vistIrNamUlaH rayiH sAkSAddhanaM ca sabhAvAn gRhavAn eSa IdRzo yajJaH punaHpunarAbhavatu Agacchatu kAlekAle asura asumAn prANavAn / matvarthIyo raH, suluk // ... iti SaSThe SaSThonuvAkaH. BR For Private And Personal Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 298 taittirIyasahitA kA. 1. pra. 6. yathA vai saMmRtasomA evaM vA e'te saMmRtaya'jJA yaddarzapUrNamAsau kasya vAha devA yajJamAgacchanti kasya vA nabahUnAM yaja'mAnAnAM yo vai devatAH pUrvaH parigRhNAti sa enAzzvo bhUte 'yA / vai| samRtasomA iti samRta-somAH / evam / vai| ete / samRtayajJA iti smRt-yjnyaaH| yat / darzapUrNamAsAviti darza-pUrNamAsau / kasya' / vA / ahe / de'vAH / yajJam / AgacchantI tyA-gacchanti / kasya / vA / na / bahUnAm / yajamAnAnAm / yH| vai / devatAH / pUrvaH / parigRhNAtIti pari-gRhNAti / saH / enAH / zvaH / 'ataH paraM darzapUrNamAsayoryAjamAnabrAhmaNaM prAjApatyameva kANDam / tatrAgnyanvAdhAnaM vidhAtumAha-yathA vA ityAdi // yathA samRtAnAM samprAptAnAM pUrvaparigRhItAnAM somAssomayAgAH, kecitsavAdayopi bhavanti / yathA 'pUrvo vAcaM pUrvo devatAH pUrvazchandAMsi vRte '* iti / evamete darzapUrNamAsayAjinaH samRtayajJAH sambhUtayajJAH pUrvaparigRhItAnAM devAnAM bhavanti / ubhayatrApi zAkapArthivatvAtsamAsaH / kAraNamAha-kasya vetyAdi / yajamAnAnAM bahutve kasya yajJaM devA devAdaya AgaccheyuH kasya na? na hi *saM. 7-5-5. For Private And Personal Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu:5] bhaTTabhAskarabhASyopetA 299 - yajata etadvai devAnAmAyatanaM yAhavanIyontarAgnI pazUnAM gArhapatyo manuSyANAmanvAhAryaparcanaH pitRNAmagniM gRhNAti sva evAyatane devatAH pari // 21 // gRhNAti tAzzvo bhUte bhUte / yajate / etat / vai / devAnAm / AyatanamityA-yatanam / yat / AhavanIya ityA-havanIyaH / antarA / agnI iti / pazUnAm / gArhapatya iti gArha-patyaH / manuSyANAm / anvAhAryapacana ity'nvaahaary-prcnH| pitRNAm / agnim| gRhNAti / sve / eva / Ayatana ityA-yartane / devAH / parIti // 21 // gRhNAti / tAH / zvaH / prathamaparigRhItAhate niyamakAraNaM kiJcidasti tadevAha-yo vA ityAdi / pazvAdInAM devatAtvamastyeva ; tasmAtpUrvedhureva devatAparigrahArthamanvAdhAnaM kartavyamiti / mantraliGgaM ca 'tAH pUrvaH parigRhNAmi '* iti / atha kutra kA devatA parigRhyate ityAha-- etadvA ityAdi / AhavanIyagArhapatyayormadhyaM pazUnAmAyatanam / 'antarAntareNa yukte' iti dvitIyA / gArhapatya iti / 'gRhapatinA saMyukte jyaH' iti JyaH / anvAhArya odanaH pacyatesminniti *brA. 3-7-4, For Private And Personal Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 300 wwwmmmmmmm taittirIyasaMhitA [kA. 1. pra. 6. yajate vratena vai medhyognitapatiLamaNo vratabhRgRtamupaiSyanbUyAdagnai vratapate vrataM cariSyAmItya'gni devAnI vratapatistasmA eva pratiprojya vrata mA labhate barhiSAM pUrNamAse vratamubhUte / yajate / tena / vai| meyaH / agniH / vratapatiriti vrata-patiH / brAhmaNaH / vratabhRditi vrata-bhRt / vratam / upaiSyannityupa-e'Syan / brUyAt / agne / vratapata iti vrata-pate / bRtam / cariSyAmi / iti / agniH / vai / devAnAm / vratapatiriti vrata-patiH / tasmai / eva / pratiprojyeti prati-procya / vratam / eti / labhate / bar anvAhAryapacano dakSiNAgniH / pitRNAmiti / 'nAmanyatarasyAm' iti SaSThayA udAttatvam / agniM gRhNAtItyAdi gatam // atha vratopanayanaM vidhAtumAha-vratena vA ityAdi // yadi vratacArI yajamAnassyAttadA agnivratapatiH vratasya pAtA medhyo medhArho bhavati / svayaM ca brAhmaNo vratabhRt vratadhArI bhavati ; tasmAdrUtamupeyAditi / vratamupaiSyannityAdi / vratapatimagnimAmantraya tasmai nivedya vratamArabhate iti / 'etyedhatyUha' iti vRddhiH / barhiSetyAdi / bahirAharaNena tatkAlena saha, bahirAharaNAnantaramiti For Private And Personal Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 7.] bhabhAskarabhASyopetA 301 paiti vatsairamAvAsyAyAmetaddhayetayorAyatanamupastIryaH pUrvazvAgniraparazcetyAhurmanuSyAH // 22 // invA upa stIrNamicchanti kimu devA yeSAM hissaa| pUrNamAsa iti pUrNa-mAse / vratam / upati / eti / vatsaiH / amAvAsyAyAmityamA-vAsyAyAm / etat / hi / etayoH / AyatanamityAyatanam / upastIrya ityupa-stIyaH / pUrvaH / ca / agniH / aparaH / ca / iti / AhuH / manuyAH // 22 // it / nu / vai| upastIrNamityupaMstIrNam / icchanti / kim / u / devAH / yeSAm / yAvat / vatsarvatsAnAmapAkaraNena tatkAlena saha vatseSvapAkRteSvityarthaH / uktaJca-vatsaM saMyoge vratacodanA syAt '* / ayaJca sannayatosannayatazca kAlaH / 'kAlassannayanapakSe talliGgasaMyogAt + iti // athopastaraNaM vidhAtumAha-upastIrya ityAdi // upastIryaH upastaritavyaH / chAndasaH kyap / da#H pUrvadyurevobhAvanI upastRNuyAt tayossamIpe paritasstRNuyAt / manuSyA api khalUpastIrNaM samantAdAcchAditaM nivAsaM gRhamicchanti kimpunardevAH, yeSAmAyatanaM navAvasAnaM nUtanAdhyavasAyam / yadvA-avasAnaM gRham / tena *mI-6-4-34. mI-6-4043. For Private And Personal Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 802 taittirIyasaMhitA [kA. 1. pra. 6. nAvasAnamupAsmincho yakSyamANe devatA vasanti ya evaM vidvAna'gnimupa stRNAti yaja'mAnena grAmyAcaM pazavovarudhyA AraNyAzcetyayA'huryagAmyAnupa vasati tena grAmyAna rundhe yAraNyasyAnAta teAraNyAn yada- . nAvasAnamiti nava-avasAnam / upeti / asminn / zvaH / yakSyamANe / devatAH / vasanti / yH| evam / vidvAn / agnim / upastRNAtItyupa-stRNAti / 'yajamAnena / grAmyAH / ca / pazavaH / avarudhyA ityava-rudhyAH / AraNyAH / ca / iti / AhuH / yat / grAmyAn / upavasatItyupa-vasati / tenaM / grAmyAn / avati / rundhe / yat / AraNyasya / anAti / tena / aarnnyaan| karmadhAraye dAsIbhArAdidraSTavyaH / upAsminnityAdi / upavasanti upetya vasanti devA asminniti / vidvAnvedArthavit // . 'atha sAyamAzaviSaye vikalpabhedAnAha--yajamAnenetyAdi // grAmyANAmanazanena avarodhaH AraNyAnAM tanmAMsAdyazanena / tatra gozvAjAvipuruSagardabhoSTrAH sapta grAmyAH pazavaH / dvikhurazvApadapakSimasayasarIsRpahastimarkaTAdayaH saptAraNyAH / yadanAzvAnityAdi / yadi For Private And Personal Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 7.] bhabhAskarabhASyopetA 808 nAzvAnupavasaipitRdevatya'ssyAdAraNyasyAnAtIndriyam // 23 // vA auraNyamindriyamevAtmandhatte yadAzvAnupavasetkSodhukassyAdyanIyAdrudrausya pazUnabhi manyetApobhAta tannevAzitaM nevAzita na kSodhuko yat / anAzvAn / upavasedityupa-vaset / pitRdevatya iti pitR-devtyH| syaat| AraNyasya / abhAti / indriyam ||23||vai| AraNyam / indriym| eva / Atmann / dhatte / yat / anAzvAn / upavasedityupa-vaset / kSodhukaH / syAt / yat / abhIyAt / rudraH / asya / pazUn / abhIti / manyeta / apaH / abhAti / tat / na / iva / sAyaM kiJcidapyanazitvAgnisamIpe vaset / 'upeyivAn ' ityAdau nipAtitaH / pitRdevatyassyAdyAgaH, teSAmanazanapriyatvAt / 'devatAntAttAdarthya yat' / AraNyasyendriyasAdhanatvAttadazanena tallAbha ityAraNyAzanakalpaH prathamaH // atha dvitIyo'pAmazanakalpaH-yadityAdi // kSodhuko bubhukSAzIlaH daridro vA / chAndasa ukaJ / abhimanyetAbhikrudhyet / nevAzita For Private And Personal Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 304 taittirIyasaMhitA kA. 1. pra. 6. bhavati nAsya' rudraH pazUnabhi manyate vajo vai yajJaH kSutkhalu vai manuSya'sya bhrAtRvyo yadanAzvAnupavasati vajeNaiva sAkSAtkSudhaM bhrAtRvya5 ha nti // 24 // azitam / na / iva / anazitam / na / kSodhukaH / bhavati / na / asya / rudraH / pazUn / abhIti / manyate / vjH| vai| yajJaH / kSut / khalu / vai / manuSyasya / bhraatRvyH| yat / aAzvAn / upavasatItyupa-vasati / vajeNa / eva / sAkSAditi sa-akSAt / kSudham / bhrAtRvyam / hanti // 24 // pari manuSyA indriya sAkSAtrINi ca // // miti / nabhAvaH / pItavantamazitavantamAhuH / nevAnazitaM, apAmazitatvAn // ___ athAnazanakalpaH tRtIyaH-vaja iti // kSullakSaNamanazanalakSaNena yajJAtmanA vajeNa hantIti sodhukatvadoSAprasaGgaH / 'vyan sapane' iti vyan // iti SaSThe saptamonuvAkaH. For Private And Personal Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 8.] bhabhAskarabhASyopetA 305 yo vai zrRddhAmArabhya yajJena yajate nAsyaSTAya zradhate'paH praNayati zraddhA vA ApazzrRddhAmevArabhya yajJenaM yajata ubhayasya devamanuSyA iSTAya zraddadhate tAhurati vA e'tA vatra nedantyati vAcaM mano vAvaitA nAti 'yH| vai / zraddhAmiti zrat-dhAm / aArabhyetyanA-rabhya / yajJena / yajate / na / asya / iSTAyaM / zrat / dadhate / apaH / preti / nayati / zraddheti zrat-dhA / vai / ApaH / zraddhAmiti zrat-dhAm / eva / ArabhyetyA-rabhya / yajJena / yajate / ubhye| asya / devamanuSyA iti deva-manuSyAH / iSTAya / zrat / dadhate / tat / aahuH| atIti / vai| etaaH| varcam / nedanti / atIti / vAcam / manaH / vAva / apAM praNayanaM vidhAtumAha-yo vA ityAdi // * zradantarorupasargavadRttiH' iti dadhAteH 'Atazyopasarge' ityaG / anArabhyAsannidhApya na zraddadhate devA manuSyAzca / viziSTadezamantrakramapATha*sAdhanaM praNayanam / 'zraddhA vA ApaH' iti zodhakatvena zraddhAjanakatvAt / tadAhurityAdi / vatraM shriirendriyvRttiH| *taM-mantrakamapAM. For Private And Personal Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 306 taittirIyasaMhitA [kA. 1. pra. 6. nedantIti manasA praNayatIyaM vai manaH // 25 // anayaivainAH praNaya'tyaskabahavirbhavati ya evaM veda yajJAyudhA ni saM bharati yajJo vai yajJAyudhAni etaaH|n|atiiti| nedanti / iti|mnsaa| preti| nayati / iyam / vai / manaH // 25 // anayo / eva / enAH / preti / nayati / askannahavirityaskanna-haviH / bhavati / yaH / evam / veda / 'yajJAyudhAnIti yajJa-AyudhAni / smiti| bhrt| yjnyH|vai| yajJAyudhAnIti yajJa-AyudhAni / yjnym| eva / tat / samiti / bharati / yat / ekamekamityekai-ekam / sambharediti saM-bharet / pitRdevaetA Apastadatinedanti atigachanti ativyApya vartante / Niha NeDha gatAdiSu / vAgindriyaM cAtinedanti, manaindriyaM tu nAtinedanti nAtivartante, tasmAnmanasA praNayatItyAhuH / iyaM vA ityAdi / manaso vyApakatvAt / askannahaviriti / pRthivyAtmanA vyApakena manasA dhRtatvAdapAm // .. yajJAyudhAnItyAdi / tadadhInatvAdyajJanivRttestAcchabdyam / ekaikaprayoge pitRdevatyAni pAtrANi syuH / sarveSAM saha prayoge mAnupANi syuH / tasmAdveDhe prayunakti / dvitvAnvayAdyAjyAnuvAkyArUpalAbhaH / atho api ca / dvitvAnvayena mithunatvameva smpdyte| For Private And Personal Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 307 anu. 8.] bhabhAskarabhASyopetA yajJameva tatsaM bharata yadekameka5 sambhatpitRdevatyAni syuryatsaha savANi mAnuSANi heDhe sambharati yAjyAnuvAkyayorevarUpaM karotyathomithunameva yo vai daza yajJAyudhAni veda mukhatausya yajJaH kalpatesphyaH // 26 // ca kapAlAni cAgnihotrahava'NI ca tyAMnIti pitR-devatyAni / syuH / yat / saha / sarvANi / mAnuSANi / heDhe iti dve-Dhe / samiti / bharati / yAjyAnuvAkyayoriti yAjyA-anuvAkyayoH / eva / rUpam / karoti / atho iti / mithunam / eva / yaH / vai / darza / yajJAyudhAnIti yajJa-AyudhAni / veda / mukhataH / asya / yjnyH| kalpate / sphyaH // 26 // ca / kapAlAni / ca / agnihotrahavaNItya'gnihotra-havanI / ca / zUrpam / yo vai dazetyAdi / sphyAdayo daza / yajJAyudhAni yAgArambhe yo veda, asya yajJArambha eva yajJassampadyate; tadAtmakatvAdyajJasya / 'AdyAdibhyastasiH' / kAni punastAnItyAha-sphyazchedanAdikRt / kapAlAni haviradhizrayaNArthAni / agnihotrahavaNI havirnirvapaNAdyarthA / zUrpa parAvapanArtham / kRSNAjinaM kRSNamRgacarma ulUkhalAdyadhikara For Private And Personal Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 308 www.kobatirth.org taittirIyasaMhitA Acharya Shri Kailashsagarsuri Gyanmandir [kA. 1. pra. 6. zUrpaM ca kRSNAji'naM ca' zamyA' ca' lUkhalaM ca' mursalaM ca dR'Saccopa'lA ca'tAni' vai daza' yajJAyu'dhAni' ya e'vaM veda' mukha'tasya ya'jJaH ka'lpate' yo vai de'vebhyaH' prati'procya' ya'jJena' yaja'te ju'Sante'sya de'vA ha'vya N ha'vani'rU'pya I 1 I ca' / kR'SNAja'namiti' kR'SNa - a'ji'nam / ca' / zamyA' / ca' / u'lUkhalam / ca' / musalam / ca' / dR'Sat / ca' / upa' - lA / ca' / e'tAni' / vai / daza' / ya'jJAyu'dhAnIti' yajJaA'yu'dhAni' / yaH / e'vam / veda' / mukha'taH / a'sya' / ya'jJaH / kalpate' / yaH / vai / de'vebhyaH' / prA'ti'procyeta prati- procya' / ya'jJena' / yaja'te / ju'Sante' / a'sya' / de'vAH / ha'vyam / ha'viH / ni'rU'pyamA'Na'mati' naHu'pyamA'nam / a'bhIti' / ma'ntra'ye' / a'gnim / 1 1 I For Private And Personal m / zamyA samAnanAdyarthA / ulUkhalamavahantavyAdhikaraNam / musalamavahananakRt / dRSatpeSaNAdhikaraNam / upalA peSaNI // atha havirnirvapaNe kaJcidvizeSamAha - yo vA ityAdi // pratiprocya pratyAvedya juSante sevante asya havyaM devAH / havi - niruyamANamityAdi / eSa vA ityAdi / eSa mantro yajJasya grahaH gRhyatenena yajJa iti / tasmAdgRhItvaiva yajJamanenAbhimantraNena; tato Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 8.] www.kobatirth.org bhaTTabhAskarabhASyopetA Acharya Shri Kailashsagarsuri Gyanmandir 309 mA'Nama'bhi ma'ntrayeAgni hotArami'ha hu'va' iti' // 27 // de'vebhye e'va pra'ti'procya' ya'jJena' yajate ju'Santesya de'vA ha'vyame'Sa vai ya'jJasya' graho' gRhNItyaiva ya'jJena' yajate' tadu'di'tvA vAcaM' yacchati ya'jJasya' dhRtyA atho' mana'sA' vai pra'jApa'tirya'jJama'tanuta' mana'se'va tadya'jJaM ta'nu'te' rakSa'sA' - hotA'ram / i'ha / tam / huve' / iti' // 27 // de've - bhya'H / e'va / pra'ti'procyeti' prati- procya' / ya'jJena' / ya'ja'te' / ju'Sante' / a'sya' / de'vAH / ha'vyam / e'SaH / vai / ya'jJasya' / grahaH / gRhI'tvA / e'va / ya'jJena' / ya'ja'te / tat / u'di'tvA / vAca'm / ya'ccha'ti' / ya'jJasya' / dhRtyai' / atho' iti' / mana'sA / vai / pra'jApa'ti'riti' pra'jA - pa'ti'H / ya'jJam / a'nuta' / mana'sA / eva / tat / ya'jJam / tanute / rakSa'sam / ana'nva I 1 T 1 For Private And Personal yAgamArabhate / taduditvA tadvacanAnantaraM vAcaM yacchatyavacano bhavati yajJasya dhRtyai gRhItasya yajJasyAvisvaMsanAya / atho api ca prajApatiriva manasaivAyaM yajJaM tanitumarhati kiM vAcA / evaM hi kriyamANaM rakSasAM ananvavacArAyAnanupravezAya bhavati // Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 310 taittirIyasaMhitA kA. 1. pra. 6. mananvavacArAya yo vai yajJaM yoga A- . gate yunakti yuGkte yuJjAneSu kastvA yunakti sa tvA yuktivAha pra'jApatirvai kaH pra'jApa'tinaivainai yunakti yuGkte yuJjAneSu // 28 // vacArAyetyanaMnu-avacArAya / 'yaH / vai / yajJam / yoge / Argata ityA-gate / yunakti / yute / yujAneSu / kaH / tvA / yunakti / saH / tvA / yunaknu / iti / Aha / prajApatiriti puujaa-ptiH| vai| kaH / pra'jApa'tineti prajA-patinA / eva / enam / yunakti / yute |.yunyjaanessu // 28 // vai manassphya iti yunaktvekAdaza ca // 8 // atha yajJayogaM vidadhAtiyo vA ityAdi // yoge yAgakAla Agate yajJaM yo yunakti badhnAti, ayameva yuJjAneSu yajamAneSu madhye yukre yuGaH iti vyapadezamarhati / yadvA-yuJjAneSvAtmAnaM yojayati / mantrapadamidAnI vyAcaSTe-kastveti / gatam // iti SaSTheSTamonuvAkaH. *saM. 1-5-1010. For Private And Personal Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 9. bhabhAskarabhASyopetA 311 311 pra'jApa'tiryajJAnasRjatAgnihotraM cAgniSTomaM ca paurNamAsI cokthya cAmAvAsyAM cAtirAtraM ca tAnudamimIta yAvadagnihotramAsIttAvAnagniSTomo yAvatI paurNamAsI tAvAnu'pra'jApa'tirita prajA-patiH / yajJAn / asUjata / agnihotramityagni-hotram / ca / agniSTomamityagni-stomam / ca / paurNamAsImiti pau -mAsIm / ca / ukthya'm / ca / amAvAsyAmityamA-vAsyAm / ca / atirAtramityati-rAtram / ca / tAn / uditi / amimIta / yAvat / agnihotramityagni-hotram / AsIt / tAvAn / agniSToma ityagni-stomaH / yAvatI / paurNamA ___ 'atha darzapUrNamAsayormahAphalatvaM khyApayitumAha-prajApatirityAdi // agnihotraM vyAkhyAtam / agniSToma ekAhAnAM prakatibhUtaM karma / agnesstomaH yajJAyajJIyaM sAmAgniSTomam ; tatpradhAnatvAttatsaMsthamapi karmAgniSToma ucyate / 'anestutstomasomAH' iti Satvam / pUrNazcandraH pUrNamAH, tatsambandhinI tithiH zuklapaJcadazA paurNamAsI, tasyAM kriyamANamapi karmAbhedena paurNamAsItyu *saM. 1-5-9. For Private And Personal Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 312 taittirIyasaMhitA kA. 1. pra. 6. kthyo yAvatyamAvAsyA tAnitirAtro ya evaM vidvAnagnihotraM juhoti yAvadagniSTomenopApnoti tAvadupAnoti' ya evaM vidvAnpaurNamAsI yaja'te yAvadukthyenopApnoti // 29 // tAvasIti paurNa-mAsI / tAvAn / ukthyH| yAvatI / amaavaasyetymaa-vaasyo| tAvAn / atirAtra ityti-raatrH| yH| evam / vidvAn |agnihotrmity'gnihotrm / juhoti / yAvat / agniSTomenetya'gnistomenaM / upApnotItyupa-Apnoti / tAvat / upeti / Apnoti / yH| evaM / vidvAn / paurNamAsImiti paurNa-mAsIm / yajate / yAvat / ukthyaina / upApnotItyupa-Apnoti // 29 // tAvat / upeti / Apnoti / yH| evam / vidvAn / amAvAsyA cyate / ukthyaH kratuH agniSTomavikAraH paJcadazastotraH / amA saha sUryAcandramasAvasyAM vasta ityamAvAsyA / 'amAvasyadanyatarasyAm' iti nipAtyate / kRSNapaJcadazyucyate / pUrvavatkarmaNyabhedena vartate / atirAtropyagniSTomavikAraH ekonatriMzatstotraH, rAtriparyAyAtirekAdatirAtraH / 'ahassarvaika' ityacsamAsAntaH / tAnityAdi / urdhvamAnamunmAnaM tulAparicchedaH / tatrAgnihotrAdibhi For Private And Personal Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 9.] bhabhAskarabhASyopaitA . . 313 dupnioti ya evaM vidvAnamAvAsyA yaja'te yAvadatirAtreNopApnoti tAvadupApnoti parameSThino vA eSa yajJograM AsIttena sa paramAM kASTAmagaccha tena' pra'jApa'tiM nirAsAyayattene pramityamA-vAsyAm / yajate / yAvat / atirAtreNetyati-rAtreNa / upApnotItyupa-Apnoti / taavt| upeti| Apnoti / prmesstthinH|vai| essH| y'jnyH| az| AsIt / tena / sH| paramAm / kASThAm / agacchat / tenaM / pra'jApa'timiti pUjA-patim / nirAsAyayaditi niH-aAsAyayat / tena / pra stulyagauravAt agniSTomAdayo dRzyante / tasmAdevaM viditvAgnihotrAdikaM kurvannaagniSTomAdiphalamAnoti / prAsaGgikamagnihotragrahaNam, unmAnena sahabhAvAt / / __punarapi darzapUrNamAsayosstutiH-parameSTina ityAdi // parame mahimni tiSThatIti parameSThI / uNAdiSu nipAtyate / sarva devatAsamaSTiH paramAtmocyate / tasyaiSa yajJo darzazca pUrNamAsazca agre AdAvAsIt / tena sa paramAM kASThAM paramaizvaryakASThAmagacchat / tena yajJena sa parameSThI prajApati jagatAM sraSTAraM niravAsAyayat devatAntarebhyo vyAvRttamutkarSiNamakarot / niravasAnamutkarSaH / yathA 40 For Private And Personal Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 314 taittirIyasaMhitA kA. 1. pra. 6. jApatiH paramAM kASTAmagacchattenendra nirAsAyayattenendraH paramAM kASThAmagacchattenAnISomau nirAsAyaya nAgnISomau paramAM kASThamigacchatAM yaH // 30 // evaM vidvA darzapUrNamAsau yajate paramAmeva jApa'tiriti puujaa-ptiH| paramAm / kASTAm / agacchat / tena / indram / nirAsAyayaditi niH-arvAsAyayat / tenaM / indraH / paramAm / kASThAm / agacchat / tena / agnISomAvityagnIsomau / nirAsAyayaditi niH-aAsAyayat / tena / agnISomAvitya'gnI-somau / paramAm / kASThAm / agacchatAm / yaH // 30 // evam / vidvaan| darzapUrNamAsAviti darza-pUrNamAsau / yajate / para'tasmAjjyeSThaM putraM dhanena niravasAyayanti '* iti / niravapU - tsyiteNici 'zAcchAsAhvA' iti yuk , gatidvayamapyAkhyAtena samasyate, . 'gatirgatau' iti prathamonudAttaH, 'udAttavatA ca tiGA saha ' iti samAsa(niSedha): / evaM sarvatra / yA prANinAM sadA niratizayAnandanirvRttidAyinI zAzvatI punarjanmacchedinI sA paramA kASThA tAM gacchati prAmotyeva / yo vA ityAdi / prajAto m a - - -- - - saM.-2-5-2, For Private And Personal Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 9.] bhaTTabhAskarabhASyopetA 315 kASThau gacchati yo vai prajotena yajJena yate prajayA pazubhimithunarjAyate dvAdaza mAsAssaMvatsaro dvAdaza dundvAni darzapUrNamAsayostAni sampAdyAnItyayA'hurvatsaM caupAvasRjatyukhAM cAdhi zrayatyavaM ca hanti dRSadau ca mAm / eva / kASThAm / gacchati / yaH / vai / prajAteneti pra-jAtena / yajJena / yajate / preti / prajayati pra-jayo / pazubhiriti pshu-bhiH| mithunaiH / jAyate / dvAdaza / mAsAH / saMvatsara iti saM-vatsaraH / dvAdaza / dvandvAnIti -dvAni / darzapUrNamAsayoriti darza-pUrNamAsayoH / tAni / sampAdyAnIti sN-paani| iti / AhuH / vtsm| ca / upAvasRjatItyupa-avasRjati / ukhAm / jAtaprajaH / yathA saMvatsarasya dvAdaza mAsAH, evaM dvAdaza dvandvAni darzapUrNamAsayossanti, tAni sampAdyAni kriyAvizeSairityAhuH / udve saMyukte dvandvaM yajJapAtraprayoge nipAtyate // atha tAni darzayati-vatsaM cetyAdi // etaiH kriyAvizeSaiH dvandvAni sampadyante ; tena dvandabahutvepi dvandvasampAdanakriyApekSaM dvAdazatvaM veditavyam / vatsamupAvasRjati mAtRsakAzaM prApayati / For Private And Personal Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 316 taittirIya saMhitA I T 1 sa'mAha'ntyadhi' ca' vapa'te ka'pAlA'ni' copa dadhAti puroDAzaM ca // 31 // a'dhi'zraya'tyAjya' ca stambaya'juzca' hara'tya'bhi ca' gRhNAti' vedi' ca parigR'hNAti' patnI' ca' saM na'hyati' prokSa'NIca' / adhIti' / tra'ya'ti' / aveti' / ca' / hanti'i / i'Sada / ca' / sa'mAha'ntIti' saM- Arhanti / adhIti / ca' / vapa'te / ka'pAlA'ni / ca' / upeti' / dhAti' / puroDAza'm / ca' // 31 // a'dha'naya'tItya'dhi -- ya'ti / A'jya'm / ca' / sta'mbaya'juriti' stamba - ya'juH / ca' / hara'ti / a'bhIti' / ca' / gRhNAti' / veda'm / c'| pa'ri'gRhNAtIti' parigRhNAti / patnIm / ca' / samiti' / na'hya'ti' / prokSaNIriti' pra - ukSi'NIH / ca' / A'sa'daya'tItyA' sA'daya'ti / A'jya'm / ca' / anenopAvasarjanena mAtRvatsayoH dvandvabhAvassampadyate / evaM sarvatra draSTavyam / etAni yajamAnaprakaraNagatAnyapi adhvaryuNaiva kartavyAni / uktaM ca ' yAjamAne samAkhyAnAtkarmANi yAjamAnaM syuH '* ityatra / ukhAmadhizrayati, aGgAreSu kumbhIM sthApayati / avahanti vrIhInulakhale / dRSadau ca samAhanti zamyayA / adhivapati dRSadi taNDulAn / kapAlAnyupadadhAtyaGgAreSu / puroDAzaM cAdhizrayati kapA 1 I *mI. 3-8-19. Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [kA. 1. pra. 6. Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 9. ] www.kobatirth.org bhAskarabhASyopetA zvAsA'daya'tyAjya' cai'tAni' vai dvAda'za i'ndrAni' darzapUrNamA'saya'stAni' ya e'va N sa'mpAdya' yaja'te' prajatinai'va ya'jJena' yajate' pra pra'jayA' pa'zubhi'rmathunairjIyate // 32 // Acharya Shri Kailashsagarsuri Gyanmandir 1 ' e'tAni' / vai / 'dvAda'za / i'ndrAnItaM dvaM - dvAni' / da'za'pUrNa'mA'Asayoriti' darza- pUrNa'mAsaH / tAni' / yaH / e'vam / sa'mpAdyeti' saM- pAdye / yaja'te / prajA'te'neti' pra jA'tena' / e'va / ya'jJena' / ya'ja'te' / preti' / pra'jayeti' pra'jayA' / pa'zubhi'riti' pa'zubhiH'H / mi'thunaiH| jAya'te // 32 // u'kthye'nopA'Apnotya'gacchatAM' yaH pu'roDAza' ca catvAri'zaca' // 9 // - navamanuvAkaH leSu / AjyaM cAdhizrayatItyeva / stambayajurharati / satRNaM purISamabhigRhNAti / nyuptamaJjalinA nIghraH vediM parigRhNAti sphyenottaraM parigrAham / patnIM sannayati yoktreNa / prokSaNIrapa AsAdayati / AjyaM cAvasAdayatItyeva, sruggRhItamityarthaH // " etAni vA ityAdi // gatam * // *saM. 1-6-99 317 For Private And Personal Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 318 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir taittirIya saMhitA dhruvo'si dhruvo'hazsa'jA'teSu' bhUyAsa'mityA'ha dhruvAne'vainA'nkuruta u'grasyu'groha~ sa'jA'teSu' bhUyAsa'mityA'hApra'tivAdana e'vainA'nkurutebhi'bhUra'syabhi'bhUra'ha~ sa'jA'teSu' bhUyAsa'mityA'ha' ya e'vainaM [kA. 1. pra. 6. 1 I I 1 1 I 'dhruvaH / a'si' / dhruvaH / a'ham / sa'jAteSviti' sa- jAteSu' / bhUyAsam / iti' / A'ha' / dhruvAn / eva / enAn / kurute / u'graH / a'si' / u'graH / a'ham / sa'jAteSvati'i sa jA'teSu' / bhU'yA'sa'm / iti' / A'ha' / apra'tivAdina' ityaprati - vAdina'H / eva / enAn / kurute / a'bhi'bhUritya'bhi-bhUH / a'si' / a'bhi'bhUritya'bhi- bhUH / aham / sajAteSviti'i sa jA'teSu' / bhUyA'sa'm / iti' / A'ha' / yaH / e'va / e'na'm / pra'tyutpipI'te' iti' prati - u'tpiNI'te / 1 For Private And Personal 'dhruvosItyAdInAM yAjamAnamantrANAM brAhmaNam / tatra paridhInAmanumantraNamantrAH dhruvosItyAdayaH // enAn sajAtAnavinaSTAn karoti / tathA hi sati teSvayaM dhruvataro bhavati / enAnaprati - vAdinaH kurute sajAtAn / ugraH udbhUrNaH yasyAgre na kazcitprativadatIti / pratyutpipIte sajAteSu madhye ya enaM prAtikUlyena upajIvati tamupAsyate upakSipati / pI pAne, daivAdikaH, vyatya Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 10.] bhaTTabhAskarabhASyopaitA 319 rrrrrrow pratyutpipItetamupAsyate yunamitvA brahmaNA daivyenetyahiSa vA agneryogastene // 33 // evainai yunakti yajJasya vai samRddhena devAstuMvarga loka mAyan yajJasya vyUDhenAsurAnparAtam / upeti / asyte| yunajmi / tvA / brhmnnaa| daivyaina / iti / Aha / essH| vai / agneH| yogH| tena // 33 // ev| enam / yunakti / yajJasya' / vai |smRddheneti saM-Rdvena / devaaH| suvargAmati suvH-gm| lokam / Ayann / yajJasya' / vyUddheneti vi-Rhena / asurAn / pret|abhaavyn| yt|me| ane| asy| yajJasya / riSyAt / iti / Aha / yajJasya' / eva / tat / samRddheneti saM-Rddhena / yajamAnaH / suvargayena zapazluH / 'upasargAdasyatyUyorvA vacanam ' ityasyaterAtmanepadam / 'anudAtte ca' ityabhyastasyAdyudAttatvam, 'tiGi codAttavati' iti dvitIyasya gateH anudAttatvam, 'gatirgatau' iti prathamasya / / yunaji tvetyagniyogaH // eSa mantrogneryogaH / aniyujyate baca. te'neneti karaNe ghaJ // yajJasyetyAdi // yajJasya yatsamRddha havirAdInAmanyUnatvam, anyUnaM vA havirAdi, tatsvargaprAptihetu / yatpunarvRddhaM skannAdivaikalyaM tenAsurAn parAbhAvayandevAH / 'yanme agne' ityanenA For Private And Personal Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 320 taittirIyasaMhitA kA. 1. pra.6.] bhAvayan yanme agne asya yajJasyariSyAdityAha yajJasyaiva tatsa dvena yaja'mAnassuvarga lokamaiti yajJasya vyUhena bhrAtRvyAnpa bhAvayatyagnihotrametAbhAhRtIbhirupa sAdayedyajJamukhaM vA agnihotraM brahmaitA vyAhR tayo yajJamukha eva brahma // 34 // miti suvaH-gam / lokam / eti / yajJasya / vyRddheneti vi-RDhena / dhArtRvyAn / pareta / bhAvayati / 'agnihotramiya'gni-hotram / etAbhiH / vyAhRtIbhariti vyaahRti-bhH| upeti / saadyet| yajJamukhamiti yajJa-mukham / vai| agnihotramityani-hotram / brahma / etAH / vyAhRtaya iti viAhRtayaH / yajJamukha iti yajJa-mukhe / eva / sannahavirabhimantraNena tadvaikalyaM prati parAbhavanahetuH kriyata ityarthaH / 'gatiranantaraH' iti gateH prakRtisvaratvam // havirAsAdinyo vyAhRtayaH // vividhamAhriyante AnIyanta iti vyAhRtayaH / lokatrayAtmikAH, vividhaphalAharaNahetubhUtA vA / anantaragateH ' tAdau ca ' iti prakRtisvaratvam / etAbhiragnihotrahavi For Private And Personal Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 10.] bhabhAskarabhASyopetA 321 AAN kurute saMvatsare paryAgata etAbhirevopaM sAdabrahmaNaivobhayatassaMvatsaraM pari gRhNAti darzapUrNamAsau cAtu syAnyAlabhamAna etAbhiAhatIbhirhavIcyA sAdayedyajJamukha vai darzapUrNamAsau cAturmAsyAni brahmaibrahma // 34 // kurute / saMvatsara iti sN-vtsre| paryAgata iti pari-Argate / etAbhiH / eva / upeti / sAdayet / brahmaNA / eva / ubhytH| saMvatsaramiti saM-vatsaram / parIti / gRhNAti / 'darzapUrNamAsAviti darza-pUrNamAsau / cAturmAsyAnIti cAtuH-mAsyAni / AlabhamAna ityA-la mAnaH / etAbhiH / vyAhRtIbhiriti vyaahRtibhiH| vISi / eti / sAdayet / yajJamukhamiti yajJa-mukham / vai / darzapUrNamAsAviti darza-pUrNa rupasAdayet / yajJamukhaM vA agnihotraM, prAdhAnyAt / brahmaitA iti, lokatrayAtmakatvAt / paryAgate paryAvRtte / pUrvapadaprakRtisvaratvam / ubhayataH, sArvavibhaktikastasila // darzapUrNamAsAvityAdi // gataM* prathamaprayoga idam // *saM. 1-6-10. For Private And Personal Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 322 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir taittirIya saMhitA tA vyAhRtayo yajJamukha e'va brahma' kurute saM'vatsa're pa'ryAga'ta e'tAbhi're'vA sA'daye'dbrahma'Na'vobha'yata'ssaM'vatsa'raM pari' gRhNAti' yadvai ya'jJasya' sAmnAM kriyate [kA. 1. pra. 6. mAsau / cAturmAsyAnIti' cAtuH - mA'syAni' / brahma' / e'tAH / vyAha'taya' iti' vi - Ahu'tayaH / ya'jJamu'kha iti' yajJa - mukhe / e'va / brahma' / kurute' / saMvatsa'ra iti saM - va'tsa're / pa'ryAga'ta' iti' pariAga'te / e'tAbhi'H / e'va / eti' / sAye't / brahma'NA / e'va / u'bha'yata'H / saM'va'tsa'ramiti saM' va'tsa'ram / parIti' / gRhNAti' / 'yat / vai / ya'jJasya' / sAmnaH' / tri'yate' rA'STram // 35 // 1 For Private And Personal "yA ityAdi // yajJasya yA AzIH sAmnA kriyate sA sAmasthAzIH AzaMsanIyaM phalaM rASTraM gacchati yatrAyaM vasati tadrASTravAsinAM tatkevalaM syAt / atha yadRcA kriyate sA yajJasyAzIH vizaM gacchati sarvAnmanuSyAn / jAtAvekavacanam / athedAnImayaM brAhmaNo varAko'nAzIrkeNAphalena yajJena yajate, kimetadyujyate ? yadvA -- tiSThantvanye; brAhmaNaH kimanAzIrkeNa yajeta yaH prayojanamantareNAhitaM nimeSamAtramapi na karotIti pratipAdanArthaM brAhmaNagrahaNam / yajuSAM prAyeNa karaNa(ka) mantratvAnna Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 10. ] aas www.kobatirth.org bhAskarabhASyopaitA rA'STram // 35 // ya'jJasya'AzIga'cchati' yaddcA diza' ya'jJasyA'zIga'ccha'tyarthaM brAhmaNanAzIrkeNa ya'jJena' yajate Acharya Shri Kailashsagarsuri Gyanmandir sAmidhe'nIra'nu'va'kSyanne'tA vyAhRtIH pu'rastA'ddadhyA'drayai'va pra'ti'padaM kurute' -- *saM. 2-5-7, For Private And Personal 323 1 ya'jJasya' / A'zaritya' - zIH / ga'ccha'ti' / yat / R'cA / viza'm / ya'jJasya' / A'zIrityA' zIH / ga'ccha'ti' / artha / bra'hma'NaH / anAzIrkeNa / ya'jJena' / ya'ja'te' / sAmi'dhe'nIriti' sAM - idhe'nIH / anuva'kSyannitya'nu'va'kSyan / e'tAH / vyAha'ti'riti' viaahu'tiiH| pu'rastA't / da'dhyA't / brahma' / e'va / ma'ti' pada'mati' prati-pada'm / kurute / tathA' / bra'hma'NaH / 1 / www tatra kadAcidAzIriti RksAmayoreva grahaNam / nAstyAzIrasyeti bahuvrIhau kap / ayasmayAditvena padatvAdrutvam, bhatvAdvisarjanIyAbhAva:, ' naJsubhyAm ' ityuttarapadAntodAttatvam / sAmighenIrityAdi / samidhAmAdhAnamantrAssAmidhenyaH ' pra vo vAjAH '* ityAdyAH I ' samidhAmAdhAne pyeNyaNU', 'halastaddhitasya ' iti yalopaH / pratipadaM prArambhaM kurute / prathamataH padyata iti pratipat / sampadAditvAtkipU // Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 324 taittirIyasaMhitA [kA. 1. pra. 6. miwwwww tA brAhmaNassAzIrkeNa yajJena yajate yaM kAmayata yaja'mAnaM bhrAta'vyamasya yajJasyAzIgacchediti tasyaitA vyAhatIH puronuvAkyAyAM dadhyAdbhAtRvyadevatyA vai puronuvAkyA bhrAtRvyamevAsya' ya'jJasya' // 36 // AzI gacchati yAnkAmayata yajamAnAsAzIrkeNeti sa-AzIrkeNa / yajJane / yajate / 'yam / kAmayaita / yaja'mAnam / bhrAtRvyam / asy| yajJasya' / AzIrityA-zIH / gacchet / iti / tasya / etAH / vyAhRtIrita vi-aahRtiiH| puronuvAkyAyAmiti puraH-anuvAkyAyAm / dhyaat| bhrAtRvyadevatyeti bhrAtRvya-devatyA / vai| puronuvAkyota puraH-anuvAkyA / bhrAtRvyam / eva / asya / yajJasya' // 36 // AzIrityA-zIH / gacchati / yAn / kAmayata / yajamAnAn / samA- 'yaM kAmayatetyAdi // purastAdavadAnakAlenUcyata iti puronuvAkyA / gatamanyat // yAnityAdi // samAvatI samA sarveSAM tulyA na kadAcidapi bhrAtRvyasya / yahA--samA aviSamA sadA yajamAnagAminI / *saM. 1-6-1060. " For Private And Personal Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 10.] bhaTTabhAskarabhASyopetA 325 vom nthsamAvatyenAn yajJasyAzIgacchediti teDhume'tA vyAhRtIH puronuvAkyAyA ardharca ekA dadhyAdyAjyAyai purastAdeko yAAyA ardharca ekAM tathainAnthsamAvatI ya'jJasyAzIrgacchati yathA vai parjanya'ssuvRSTaM varSatyevaM yajJo yaja'mAnAya varSati vatI / enAn / yajJasya' / AzIrityA-zIH / gacchet / iti / teSAm / etAH / vyAhRtIrita vi-Aha'tIH / puronuvAkyA'yA iti puraH-anuvAkyAyAH / ardharca ityardha-Rce / ekAm / dhyaat| yAyAyai / purastAt / ekAm / yaayaayaaH| ardharca ityardha-Rce / ekAm / tA / enAn / samAvatI / yajJasya' / AzIrityA-zIH / gacchati / yaa| vai| prjnyH| suvi'STamita su-vRSTam / varSati / samAdAvatupa* / RcordhamardharcaH / 'ardhaM napuMsakam ' iti samAsaH, 'RkpUrabdhUH' ityAdinA apratyayassamAsAntaH / ijyatenayeti yAjyA / 'yaja yAca' iti kutvAbhAvaH / yatheti / *samazabdAta chandasi Avatubiti kazcitpratyayaH kalpanIya iti bhAvaH, For Private And Personal Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 326 'taittirIyasaMhitA kA. 1. pra. 6. sthalayodakaM parigRhNantyAziSAM yajJaM yaja'mAnaH pari gRhNAti manosi prAjArAtyam // 37 // manasA mA bhUtenA vizetyA'ha mano vai prajApatyaM prAjApatyo yajJo mana eva yajJamAtmandhate vAgasyendrI sNptnevm| yjnyH| yjmaanaay| varSati |sthlyaa / udkam / parigRhNantIti pari-gRhNanti / AziSetyAziSo / yajJam / yaja'mAnaH / parIti / gRhNAti / "mnH|ati|praajaaptymiti praajaa-ptym||3|| manasA / mA / bhuuten| eti / viza / iti / Aha / mnH| vai| prAjApatyamiti prAjA-patyam / prAjApatya iti prAjA-tyaH / yajJaH / manaH / eva / sthalayA kUlena udakaM parigRhNanti nirudanti / evamAziSA yajJaM yajamAnaH parigRhNAti phalapradAnaikavyApArayantritamiva karoti, yathA na kadAcidapi phalamadadAnastiSThati, datte cedaM na yAcate yajamAnaH, yAciteyAcite dadAti yajJa iti* // manosIti // lauvAghArAbhimantraNam / prAjApatyAvizeSAnmana iti yajJa ucyate // *ka-datte yAcate yajamAnaH, yAcate dadAti yajJa iti. For Private And Personal Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 11.] bhabhAskarabhASyopaitA 327 kSaya'NI vAcA mendriyeNA vizetyAhaindrI vai vAgvAcamevendrImAtmandhate // 38 // yo vai saptadazaM pra'jApa'tiM yajJamanvA yattaM veda prati yajJena' tiSThati na yajJam / Atmann / dhatte / "vAk / asi / aindrii| sapatnakSayaNIti sptn-kssynnii| vaacaa| maa| indriyeNaM / eti / viza / iti / Aha / aindrI / vai| vaak| vAcam / ev| aindriim| Atmann / dhatte // 38 // tenaiva brahma rASTramevAsya' ya'jJasya prAjApa tya5 SaTrizacca // 10 // _ 'yaH / vai / saptadazamiti sapta-dazam / prajApatimiti prajA-patim / yajJam / anvAyattami vAgasIti // strucyAghArAbhimantraNam / gatam // iti SaSThe dazamonuvAkaH. 'yo vA ityAdi // saptadazAkSarasamUhAtmA prajApatiH sptdshH| samUhe chAndaso DaH / parimANe vA 'tasya pUraNe' iti DaT / *saM. 1-6212 For Private And Personal Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 328 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir taittirIya saMhitA ya'jJAdbhaza'zata' A va'yeti' catu'rakSara'mastu zrauSa'Diti' carturakSarM yajeti' dvya'kSarM ye yajA'maha' iti' paJcA'kSaraM dvyakSa'ro va'SaTGkAra e'Sa vai setada'zaH pra'jApa'tirya'jJama'nvAya'te' ya [kA. 1. pra. 60 tya'nu' - Aya'tam / veda' / pratIti' / ya'jJena' / ti'STha'ti' / na / ya'jJAt / za'te' / eti' / prA'vaya' / iti' / catu'ra kSara'miti' catu'H - akSara'm / astu' / zrauSa'T / irta / carturakSara'miti' catu'H - akSara'm / yaja' / iti' / dvya'kSaramita dvi- akSaram / ye / yajA'mahe / irta / paJcakSara'miti' paJca' a'kSara'm / bkSara iti' dvi- akSaraH / va'rSGkAra iti vaSaT - kAraH / e'SaH / vai / sapta'da'za I avayavadharmeNa samudAyo vyapadizyate, saptadazasu prathamAdInAmapi saptadazatvAt / yajJamanvAyattamanupraviSTam // For Private And Personal A zrAvayetyAdi // tubhyamidaM dIyata iti devatAvizeSamAbhimukhyena A zrAvayeti caturakSaramadhvaryoH / astu zrauSaT evametatkartavyamiti caturakSaramanIdhaH / yaja imAM devatAM yaSTuM yAjyAM brUhIti dvayakSaraM adhvareva / ye yajAmahe ya eva vayaM smaH ta eva yajAmahe * ma ya evaM. Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 11.] bhabhAskarabhASyopetA 329 evaM veda prati yajJena tiSThati na yajJAzate yo vai yajJasya prAyaNaM pratiSThAm // 39 // udayanaM veda pratiSThitenAriSTena yajJena sasthAM gaccha tyA zrAvayAstu zrauSaDyaja ye yajAiti sapta-dazaH / pra'jApa'tiriti prajA-patiH / yajJam / anvAyatta ityanu-AyattaH / yH| evam / veda / pratIti / yajJena / tiSThati / na / yajJAt / bhrazate / yaH / vai / ya'jJasya / prAya'Namiti praaya'nam / pratiSThAmiti prati-sthAm // 39 // udayanamityut-aya'nam / veda / pratiSThiteneti pratisthitena / ariSTena / yajJenaM / sarasthAmiti saMsthAm / gacchati / eti / zrAvaya / astu / zrISaT / yaja / ye| yajAmahe / vaSaTkAra iti vaSaT kastvAM yaSTumarhatIti yAgasaGkalpAya paJcAkSaraM hotuH / vaSaTriyate havirdIyateneneti vaSaTrAro vauSaTubdo dvayakSaro hotureva / eSa vA ityAdi / gatam // yo vai yajJasyetyAdi // prAyaNaM prArambhaH pravezanam / pratiSThA sthitiH / udayanaM saMsthA samAptiH / etattrayAtmakamAzrAvayAdikam / *saM. 1.6-111. 42 For Private And Personal Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 330 taittirIyasaMhitA kA.1. pra.6. mahe vaSaTkAra etadvai ya'jJasya prAya'NameSA pratiSThaitadudayanaM ya evaM veda pratiSThitenAriSTena yajJenaM saGsthAM gacchati yo vai sUnRtAyai dohaM veda duha evainAM yajJo vai sUnRtA zrAvaye tyaivainAmaDhadastu // 40 // zrauSaDikAraH / etat / vai / ya'jJasya' / prAya'Namiti praaya'nam / eSA / pratiSTheti prati-sthA / etat / udayanamityut-aya'nam / yaH / evam / vedaM / pratiSThiteneti prati-sthitena / araSTena / yajJenaM / sarasthAmiti saM-sthAm / gacchati / 'yaH / vai / sUnRtAyai / doham / veda / duhe / eva / enAm / yjnyH| vai / sUnRtA / eti / zrAvaya / iti / eti / tasmAdatraiva samasto yAgassamAptaH, etaccheSatayA sarvamanyatkriyata iti / ariSTaH hiMsArahitaH // yo vai sUnRtAyA ityAdi // priyasatyAtmikA* vAksU nRtA / tattulyatvAttatsAdhanatvAdvA abhedena yajJa ucyate / 'yajJo vai sUnRtA' iti gotvena rUpyate / enAM sU nRtAM yajJaM duhe dugdhe abhimataM svargAdikam / 'lopasta AtmanepadeSu' iti talopaH / *ma-abhimatahitApriyAtmikA. For Private And Personal Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 11.] bhaTTabhAskarabhASyopaitA 331 tyupAAsrAgyajetyudainaiSIye yajAmaha ityupAsadadvaSaTkAreNa dogdhyeSa vai sUnRAya doho ya evaM vedai duha evainA devA vai satramasita teSAM di zodasyanta etAmA paktimapazyannA e'va / enAm / aDhat / astu // 40 // zrauSaT / iti / upAAsAgityupa-asriAk / yaja / iti / uditi / anaiSIt / ye / yajAmahe / iti / upeti| asadat / vaSaTkAreNeti vaSaT-kAreNa / dogdhi / eSaH / vai / sUnRtAyai / dohaH / yaH / evam / veda / duhe / eva / enAm / devAH / vai / sUtram / Asata / teSAm / dizaH / adasyan / te / etAm / evainAmavat enAmAhvayat dogdhum / chAndaso luG, 'lipisicihvazca ' ityaG / upAvAsrAk upasRjati vatsam / sRjaterluGi 'bahulaM chandasi' itIDabhAvaH, ' sRjidRzoH' ityamAgamaH, ' vadavana' iti vRddhiH / udanaiSIt unnayati pAtram / upAsadat upasIdati dogdhA / laditvAdaG / AzrAvayAdyuktirabhimatasiddhacai sUnRtAdvAnAdikRt // devA vA ityAdi // satrAsanaM RtuvizeSaH ekAdazarAtrAdiH, tamakurvata / AsthAnakarmA vA idAnImayamAstiH / dizaH prAgAdyA For Private And Personal Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 332 taittirIyasaMhitA [kA.1. pra.6. zrAvayeti purovAtama'janayannastu zrISaDityabhra5 samaplAvayan yajeti vidyutam // 41 // ajanayan ye yAmaha iti prAvarSayatrabhya'stanayanvaSadvAreNa tato vai tebhyo dizaH prApyAyanta ya evaM veda prAsmai dizaH pyA yante pra'jApa'tiM tvoveda' pra'jApa'tiArdrAm / paGktim / apazyann / eti / zrAvaya / iti / purovAtamiti puraH-vAtam / ajanayann / astu / zrauSaT / iti / abhram / samiti / aplAvayann / yaja / iti / vidyutamiti vi-dyutam // 45 // ajanayann / ye / yajAmahe / iti / preti / avarSayan / abhIti / astanayan / vaSakAreNeti vaSaT-kAreNa / tataH / vai| tebhyaH / dishH| preti / apyAyanta / yaH / evam / veda / prati / asmai| dishH| pyaaynte| pra'jApa'timiti pUjAadasyan upakSINavibhavA abhUvan / dasu upakSaye / AdrAmAyitrIm* A samantAdAtrI lokAnAM varSahetuM akSarapaGkimapazyan / gatamanyat // prajApatimityAdi // prajApati kazcidveda jJAtavAn / prajApa prajApa *ma-mAyantI. siM. 1-6-115. For Private And Personal Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra anu. 11.] www.kobatirth.org bhAskarabhASyopetA stvaMveda' yaM pra'jApa'ti'rveda' sa puNyo' bhavatye'Sa vai cha'nda'sya'pra'jApa'ti'rA vA'va'yAstu' zrauSa'Dyaja' ye yajA'mahe vaSAro Acharya Shri Kailashsagarsuri Gyanmandir < pa'ti'm / tvovedeti' tvaH - veda' / pra'jApa'ti'riti' pra'jA - pa'ti'H / tva've'deti' tvaM ve'd / yam / pra'jApa'ti'riti' / pra'jA - pa'ti'H / veda' / saH / puNya'H / bha'va'ti' e'SaH / vai / cha'nda'sya'H / pra'jApa'ti'riti' pra'jApa'ti'H / eti' / A'va'ya' / astu / zrauSa'T / yaja' / ye / yajA'mahe / va'va'kAra iti' vaSaT - kAraH / yaH / e'vam / veda' / - 1 333 tirapi kaM cidveda / ' tvasamasImanemetyanuccAni ' * iti tvazabdasyAnudAttatvAttasyAkhyAtenaikapadyaM manyante padakArAH / tatra ' cAdilope vibhASA' iti prathamA tiGbhiktirna nihanyate / yamityAdi / etaM pracarantaM prajApatirvedeti / chandasya iti / ' akSarasamUhe chandasa upasaGkayAnam' iti yat / AzrAvayAdInAM chandasAM vIryatvAt / yathoktam- ' ya evaM chandasAM vIryam / ityAdi / tatraiSAM chandasAM vIryatvamuktam, atra tu tatsamUhasya prajApatitvamiti vivekaH / evaMvidanuSThAtA puNyo bhavati, na cetpApakRt / yatkiJcitpApakadapIti kecit // * 'tvattvasamasImetyanuccAni ' ityeva phiTTUtre dRzyate. + [ma. koze ' AzrAvayAdinA' ityetadanantaraM katipayAkSaralekhaparyAptaM sthalamalekhaM vidhAya chandasAM vIryamityAdi' iti likhitam / evantvatra pAThassambhAvyate - ' AzrAvayAdInAM chandasAM vIryatvAt prajApatirUpatvam / yathoktam...........vivekaH' iti // ] saM. 3-3-1. For Private And Personal Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 334 taittirIyasaMhitA [kA.1. pra.6. ya evaM veda puNyo bhavati vasantam ||42||RtuunaaN prINAmItyAhartavo vai prayAjA RtUneva prINAti tesmai prItA yathApUrva kalpante kalpantesmA Rtavo ya evaM vedAgnISomayorahaM devaya'jyayA cakSuSmAnbhUyAsa mityAhAnISormApuNyaH / bhavati / 'vasantam // 42 // RtUnAm / prINAma / iti / Aha / RtarvaH / vai / prayAjA iti pra-yAjAH / RtUn / eva / prINAti / te / asmai / prItAH / yathApUrvamiti yathA-pUrvam / kalpante / kalpante / asmai / RtarvaH / yH| evm| ved| agnISomayorityagnI-soma'yoH / ahm| devayajyayeti deva-yajyayA / cakSuSmAn / bhUyAsam / iti / Aha / agnISomAbhyAmityugnI-somAbhyAm / vai / yajJaH / cakSuSmAn / tAbhyAm / ev| _ 'vasantamityAdayaH prayAjAnumantraNamantrAH // paJcatvAnvayAlokasthitihetutvAcca prayAjA RtavaH / prathamamijyanta iti prayAjAH / 'prayAjAnuyAjau yajJAGge' iti kutvAbhAvaH, thAthAdinA uttarapadAntodAttatvam / kalpante aviparyAsena pravartante // . agnISomayorityAjyabhAgAnumantraNam // 'IdagneH' itItvam, 'agne For Private And Personal Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 11.] bhaTTabhAskarabhASyopetA 335 bhyAM vai yajJazcakSuSmAntAbhyAmeva cakSurAtmandhatte'nerahaM devayajyAnAdo bhUyAsamityA'hAgni devAnAma baadstenaiv||43||annaadymaatmndhtte cakSuH / Atmann / dhane / agneH / aham / devayajyayeti deva-yajyayA / annAda itya'nna-adaH / bhayAsam / iti / Aha / agniH / vai / devAnAm / annAda ityana-adaH / tenaM / eva // 43 // annAdyamitya'nna-adyam / Atmann |dhtte| "dbdhiH| asi| adabdhaH / bhUyAsam / amum / doyam / iti / stutstomasomAH' iti patvam, 'devatAdvandve ca' iti pUrvottarapadayoryugapatprakRtisvaratvam // agnerahamityAgneyasya puroDAzasyAnumantraNam-agnirvA ityAdi // devAnAmmadhyegnirannAdaH annasyAttA, haviSAM bhoktRtvAt / aNapavAdaH, pacAdyac / annAdyaM annasyAdanamannAdyaM annAdanasAmarthyam / chAndaso bhAve kyac [pa] / yahA-annAtmakamadanIyamannAdyam / 'gadamadacarayamazca' iti cakArasyAnuktasamuccayArthatvAdyat // dandhirasItyupAMzuyAjasyAnumantraNam-etayA vA ityAdi / dabdhyA dambhanena zatrUNAM dambhanahetunA / upAMzuyAjena* devA asurAnadabhnuvan hiMsitavantaH // *ka-yAjenAGgena. For Private And Personal Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 336 taittirIyasahitA [kA.1. pra.6. dadhirasyadabdho bhUyAsamamuM dabheyamityAhaitayA vai dabyA devA asurAnadanuvantayaiva bhrAta'vyaM daznotyagrISomayorahaM devaya'jyayA vRtrahA bhUyAsamityAhAgnISomA'bhyAM vA indrau vRtramahantAbhyAmeva bhrAtRvya stRNuta indrAgniyorahaM devaya'jyayandri yAvya'nAdo bhUyAsamityAhandriyAAha / etayA / vai / dayA / devAH / asurAn / aznuvann / tayA / eva / bhrAtRvyam / dAnoti / "agnISomayorityagnI-soma'yoH / aham / devayajyayeti deva-yajyayA / vRtraheti vRtra-hA / bhUyAsam / iti / Aha / agnISomAbhyAmityugnI-somAbhyAm / vai / indraH |vRtrm / ahann / taabhyaam| eva / bhrAtRvyam / stRNute / "indrAgniyoritIndraagniyoH / ahama / devayajyayeti deva-yajyo / indriyAvI / annAda ityNtr-adH|bhuuyaasm / iti| 11agnISomayorityagnISomIyasyAnumantraNam // spRNute nAzayati // "indrAgniyorahamityaindrAmasyAnumantraNam-indriyAvyevetyAdi // For Private And Personal Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 11.] bhabhAskarabhASyopetA 337 vyaivAnAdo bhavatIndrasya // 44 // ahaM devayajyayendriyAvI bhUyAsamityahindriyAvyaiva bhavati mahendrasyAhaM devayajyayA jemAna mahimAnaM gamayamityAMha jemAnameva mahimAnaM gaccha tyagnessviSTakRto'haM devaya'jyayAyuAha / indriyAvI / eva / annAda ityana-adaH / bhavati / "indrasya // 44 // aham / devayajyayeti deva-yajyayA / indriyaavii| bhUyAsam / iti / Aha / indriyAvI / eva / bhavati / "mahendrasyati mahAindrasya / aham / devayajyayeti deva-yajyayA / jemAnam / mahimAnam / gameyam / iti / Aha / jemAnam / eva / mahimAnam / gacchati / "agneH| sviSTakRta iti svisstt-kRtH| aham / devayajyaindreNendriyAvI, agninAnnAdazca bhavati / 'bahulaM chandasi' iti viniH, 'anyebhyopi dRzyate' iti dIrghatvam // 1 indrasyetyaindrasya sAnnAyyasyAnumantraNam // "mahendrasyeti mAhendrasya // jemA jetRtvaM sarvotkRSTatvam / 'tuzchandasi' iti netRzadvAdimanic , chAndasa ikAralopaH, 'turiSThemeyassu' iti tRlopaH / janayitRtvaM vA / janezchAndaso jAbhAvaH / 'anyebhyopi dRzyante' iti vA vyatyayena bhAve jayatermaninpratyayaH, chAndasamantodAttatvam / mahimAnaM mahattvam / maha pUjAyAm / sarveSAM pUjArhatvam / pUrvavanmaninpratyayassvarazca // agnessviSTakata iti sviSTakatonumantraNam // AyuSmAndIrghAyuH / 43 For Private And Personal Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir taittirIyasaMhitA [kA. 1. pra. 6. SmAna yajJena pratiSThAM gameyamityAhAyurevAtmandhatte prati yajJena tiSThati // 45 // indra vo vizvataspari havAmahe janeyeti deva-yajyayA / AyuSmAn / yajJena / pratiSThAmiti prati-sthAm / gameyam / iti / Aha / AyuH / eva / Atman / dhatte / pratIti / yajJena / tiSThati // 45 // pratiSThAmahRdastu vidyuta vasantaM tenaivendra___ 'syASTAtrizaca // 11 // 'indram / vaH / vizvataH / parIti / hAmahe / AyurdIrghamAtmani sthApayati / pratiyajJena tiSThatIti / yajJena yA pratiSThA yajamAnasya bhavati, 'prati tiSThati prajayA pazubhiryaja mAnaH '* iti, tAmapi pratiSThAM gacchatIti / yadvA-pratiSTheti paramAtmocyate / yajJena yajanena taM pratitiSThati prApnotIti // iti SaSThe ekAdazonuvAkaH. "aindraM caruM nirvapetpazukAmaH + ityasya puronuvAkyA-indra va iti gAyatrI // yAjamAnabrAhmaNamadhye yAjyAkANDaM vaizvadevam / saM. 2-2-7. mA. 3-3-9. For Private And Personal Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 12.] bhabhAskarabhASyopetA 389 KNOHORTws bhyH| asmAkamastu kevalaH / indra narau nemadhitA havante yatpAyaryA yunajanebhyaH / asmAkam / astu / kevalaH / indrm| naraH / nemadhiteti nema-dhitA / havante / yat / pAyaryAH / yunarjate / dhiyaH / tAH / shuurH| nRSAteti he RtvigyajamAnA vo yuSmAkaM mama janebhyaH putrAdibhyaH sAma jhaMdyuSmabhyamasmabhyaM ca sarvArthamindraM vizvataspari vizvasmAdupari havAmahe AhvayAmaH / 'paJcamyAH parAvadhyarthe ' iti satvam / yahAvizvato janebhya uparisthitamindraM vo yuSmadarthaM havAmahe / kimartham ? asmAkameva kevalosAdhAraNostu sAdhako nAnyeSAmiti // tatraiva yAjyA--indraM nara iti triSTup // naro manuSyA indraM havante Ahvayanti / kIdRzam ? nemadhitA, nema ityardhasya nAma / 'yansarveSAmardhamindraH prati'* iti sarveSAM bhAgArdhena indro dhIyate dhAryata iti nemadhitaH / niSThAyAM 'sudhitavasudhitanemadhita' iti dhibhAvo nipAtyate, 'supAM suluk' iti dvitIyaikavacanasyAkAraH, 'tRtIyA karmaNi' iti pUrvapadaprakRtisvaratvam / kadA punarasau nemena dhAryata ityAha yadyadA / teneva saptamyA luk / pAryAH paraloke sAdhavaH / chAndaso jyaH / yadvA-duHkhAnAM pAraM samAptiH / tatra sAdhvIrdhiyaH karmANi tA yadarthamindramAhvayanti / tA yadA yunajate yuJjate anutiSThanti tadA nemadhiteti / 'chandasyubhayathA' ityArdhadhAtukatvena namo DivAbhAvAt,.. *saM. 5-4-8, For Private And Personal Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 340 www.kobatirth.org taittirIyasaMhitA " Acharya Shri Kailashsagarsuri Gyanmandir [kA. 1. pra. 6. ja'te' dhiya'stAH / ro' nRSA'tA' zava'sazcakAna A goma'ti vra'je bha'jA' tvaM na'H / i'ndri'yANi' zatakrato yA te nR-sA' / zava'saH / ca'kAnaH / eti' / goma'tIta go-ma'ti' / vra'je / bhaja' / tvam / na'H / i'ndri'yANi' / zatakrato irti zata - kuto / yA / te' / jane'Su / " Rta , nasorallopaH' iti na pravartate / athendraH pratyakSamucyate--- zUraH vIraH / nRSAtA nRbhirmanuSyaiH sAtA sAtaH sambhaktaH AzritaH nRSAtaH / pUrvavadAkAraH, 'janasanakhanAM saJAloH' ityAtvaM pUrvavatpUrvapadaprakRtisvaratvaM suSAmAditvAtpatvam / yadvA -- naro manuSyAH sani tArastambhakAraH dAtAro vA yasya nRpAtA / chAndasamAtvaM, zchandati' iti kababhAvaH / zatraso balasya netAro yasya dAtAro yajamAnA [] yajanA ]dhI nabalatvAt / yadvA - zavaso balasya nRbhyo dAtA | chAndasamAtvam pUrvapadaprakRtisvaratvaM ca / cakAnastRptizIlaH / caka tRptau bhauvAdikaH udAtet, tAcchIlikazvAnazU ' bahulaM chandasi' iti zapo luk / IdRzastvaM nosmAn gomati vraje gojAvimanuSyAdimati saGghAte / yadvA -- vraje goSThe bhUyiSThagobhiryukte Abhaja AbhimukhyenAsmAnyojaya pazumantaM mAM kuru / dvayacotastiGaH ' iti saMhitAyAM dIrghatvam // 2 For Private And Personal ( 36 itya 3 indrAyendriyAvate puroDAzamekAdazakapAlaM nirvapet' sya puronuvAkyA -- indriyANIti gAyatrI // he indra zatakrato yA *saM. 2-2-7. Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 12.] bhaTTabhAskarabhASyopetA 341 janaiSu paJcasu / indra tAni ta A vRNe / anu te dAyi maha indriyAya satrA te vizvamarnu vRtrhtye| anu46 paJcasviti paJca-su / indra / tAni / te / eti / vaNe / 'anviti / te / dAyi / mahe / indriyAya / satrA / te / vizvam / anviti / vRtrahatya iti vRtra-hatyai / anviti // 46 // kSatram / anviti / yAni te tavendriyANi vIryANi paJcasu janeSu niSAdapaJcameSu brAhmaNAdiSu devamanuSyapitRrakSogandharveSu vA tvayA dattAni tiSThanti / yadvA-paJcasu janeSu nimittabhUteSu paJcajanaparipAlanArthAni* yAni tava vIryANi tvayi tiSThanti tAnyahamAvRNe Abhimukhyena yAce te tavaiva prasAdAnmadabhimatAnyapi sAdhayantviti prArthaye / tvaM ca tathAnujJAtumarhasi, yathAhaM pazumAntsyAmiti / yadvA-mayyapi tAni vIryANi santviti yAce, tvaM ca tAni dehi / 'sa evAsmA indriyaM pazUnpra yacchati pazumAneva bhavati / iti brAhmaNam // - 'tatraiva yAjyA-anu ta iti triSTup // he indra yajatra yaSTavya / yajeratraH / te tubhyaM dAyi dIyate devebhiH RtvigbhiH; sAmarthyAddhaviriti gamyate / vizvaM kRtsnamapi tubhyameva dIyate, tvatpradhAnatvAddevAnAm / yadvA-vizvaM havistubhyameva dIyatAM kimanyairdevaiH / chAndaso luG / 'amAGayogepi' ityaDabhAvazcAndasaH / satrA satreSu sartavyeSu *ka-tatparipAlanArthAni. siM. 2-2-7. For Private And Personal Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 342 'taittirIyasaMhitA kA. 1.pra.6.] kSatramanu saho yajatrendra devebhirarnu te nRpye| A yasmintsa'pta vAsavA stiSThanti svAruho yathA / RSiraha sahaH / yajatra / indra / devebhiH / anviti / te / nuSA iti nR-saryo / eti / yasminn / sapta / vAsavAH / tiSThanti / svAruha iti sva-ruhaH / yathA / RSiH / ha / dIrghazrutam iti dIrghazrutyajJeSu sarveSvapi / saptamyA AkAraH / devatAntarebhya indrasya vizeSAnAcaSTe-mahe mahate indriyAya vIryAya anu / dvitIyArthe caturthI / mahadindriyahetubhAvamanuzabdo dyotayati / mahatendriyeNa tadvAnayamiti kRtvA tubhyameva dIyate / anu vRtrahatye vRtrahatyAm / 'supAM suluk' iti dvitIyAyA ekAraH / vRtraM hatavAnayamiti kRtvA / kSatraM dhanaM, dhanavAniti kRtvA / saho balaM, balavAniti kRtvA / anu nRSahye, nRSA nRNAM zatrUNAmabhibhavitRtvam, sarveSAM nRNAmayamabhibhaviteti kRtvA / 'zakisahozca' iti bhAve yat, pUrvavadvitIyAyA ekAraH, suSAmAditvAtSatvam // ___ indrAya dharmavate puroDAzamekAdazakapAlaM nirva pedbrahmavarcasakAmaH'* ityasya puronuvAkyA-A yasminnityanuSTup // sapta, sRptAraH saptasaGkhyA vA / vAsavAH jagatAM vAsahetavaH / vasava eva vAsavAH prakAzodakadhAraNAharaNavitaraNakAriNo razmayozvA vA / vasUnAM razmInAM samUha eva vA vAsavaH saptazatAni pradhAnAni *saM. 2-2-7. ki-saptAtAni. For Private And Personal Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 12.] bhaTamAskarabhASyopetA 343 dIrghazruttama indrasya dharmo atithiH| AmAsu pakkamairaya A sUrya5 rohatamaH / indrasya / dharmaH / atithiH| aamaasu| pakvam / aira'yaH / eti / sUryam / rohayaH / divi / te yasmintiSThanti / svAruhassvayameva rohanti vicarantIti svAruhaH / sAhitiko dIrghazchAndasaH / AdityaparatantrA api svairapravRttaya iva vasantaH bhagavantamapyAsthAya yasminvartante / 'ya theti pAdAnte' iti sarvAnudAtto yathAzabdaH / punarapyAdityo vizeSyate--RSirdraSTA sarvasya traikAlikasya lokasAkSI / dIrghazcattamaH prathitakIrtitamaH / IdRzo mahAbhAgo dharmaH AdityopIndrasyAtithiH arthitvena pArzvamAgacchati, indranisRSTenodakena vArthI bhavati,* dIpyate vA pUjyatvena / hazabdaH khalvarthe / tasmAdevaM mahAnubhAvaH indrosmabhyaM brahmavarcasaM dadAtviti // tatraiva yAjyA-AmAsviti pathyAbRhatI, tRtIyapAdasya dvAdazAkSaratvAt // AmAsvataptAsu bhUmiSThAsvapsu pakkaM pariNataM divi navamAsadhRtaM pakkavadudakamairayaH prerayasi he indra tvaM sUrya ca divyArohayaH Arohayasi AsamantAdArogya prakAzayasi / 'prANo vA indraH' iti prANavRttibhaMgavA nudeti / idAnI pratyakSavadindra ucyate--dharma na pravargyamiva sAman sAmni sAmaviSayAbhissuvRktibhiH, suSTu zobhanaM vA AvRjyate yAbhisstutibhistAssuvRktayaH / 'maktinvyAkhyAna' *ma-...nisRSTenana[...STenodakena]vA'vati. ma-...vRttirbhavA. For Private And Personal Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 344 taittirIyasaMhitA kA. 1. pra. 6. yo divi / dharma na sAmantapatA suvaktibhirjuSTaM girvaNase giraH / indra midgAthino bRhaadindrmbhiraanniH| dharmam / na / sAmann / tapata / suvRktibhiriti suvRkti-bhaH / juSTam / girvaNase / giraH / 'indrm| it / gaayinH| bRhat / indram / abhiH / arki ityuttarapadAntodAttatvam / yadvA-suvRktibhizzobhanabhaktibhissAmabhiH / 'nasubhyAm ' ityuttarapadAntodAttatvam / sAmanniti vyatyayena tRtIyAbahuvacanasya saptamyekavacanaM, tasya ca 'supAM suluk' iti luk / nanu tRtIyAbahuvacanasyaiva lugastu ? naivaM zakyate / 'na GisambuddhyoH' iti nalopapratiSedho na syAt / juSTamindrasya priyaM bhAgaM tapata / tasmai mahAnubhAvAya indrAya dAtuM tadyogyaM saMskuruta / sAhitikosya dIrghazchAndasaH / juSTazabdasyAyudAttatvamuktam / kiJca-girvaNase gIrbhirvananIyAya bhajanIyAya stotavyAyendrAya indrArthaM giraH vAcazca stutirUpAH tapatetyeva / gIrbhirvananIya iti 'gatikArakayorapi' ityasun, pUrvapadaprakRtisvaratvaM ca / sa cAsmabhyaM brahmavarcasaM dadAtviti // " indrAyArkavate puroDAzamekAdazakapAlaM nirvapedannakAmaH '* ityasya puronuvAkyA-indramiditi gAyatrI // indramit indrameva gAthino gAthAvantaH gAyakA udgAtAraH / brahmAditvAdinipratyayaH / *saM.-2-2-7. For Private And Personal Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 12.] bhabhAskarabhASyopetA 345 indraM vaanniirnuusst| gAyanti tvA gaaytrinnH||47|| arcntyrkmrkinnH| brahmANastvA zatakratavuDhaH zamiva yennH| indram / vANIH / anUSata / gAyanti / tvA / gAyatriNaH // 47 // arcanti / arkam / arkinnH| brahmANaH / tvaa| zatakrataviti sht-krto| uditi / bRhat bRhatA sAmnA, anUSateti vakSyate / 'supAM suluk ' iti tRtIyAyA luk / tathA arkiNaH arkavantaH hotAraH / Rca stutau, ghaJ , 'cajoH ku ghiNyatoH' iti kutvam / arkebhirakaiH RgbhiH indramevAnUSata astuvan / chAndasa aisabhAvaH / tathA vANIH vANyaH RgyajussAmalakSaNAH / 'vA chandasi' iti pUrvasavarNadIrghatvam / pArizepyAdadhva!NAM vANyazcendrameva anUSata nuvanti / NU stavane, taudAdikaH, chAndaso luG, vyatyayenAtmanepadaM, kuTAditvAdguNAbhAvaH, andasa iDabhAvaH / tathA sa indrosmabhyamannaM dadAtviti // tatraiva yAjyA-gAyantItyanuSTup // he zatakrato bahukarman zatAzvamedhinvA indra gAyatriNaH gAyatreNa sAmnA tadvanta udgAtAraH tvAM gAyanti / tathA arkiNaH arkavantaH RkSu sAdhavaH hotAraH tvAmaka stotavyaM arcayanti stuvanti / yahA-arca pUjAyAma, arcayantyarka pUjanIyaM tvAmarcayanti pUjayanti hotAraH / tathA 44 For Private And Personal Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 346 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir taittirIya saMhitA mire / a'muca' pra bha'remA manISAmo'SiSTha'dAvnne' suma'tiM gR'NA'nAH / [kA. 1. pra. 6. va'zam / i'va' / yemire / 'ahomuca' itya'haHmurce / preti' bha're / manISAm / oSiSThadAvanna ityaSiSTha - dAvUnne' / suma'timiti' suma'tim / gR'NA - brahmANaH brahmAdayaH adhvaryavopi gRhyante / te tvAmudyemire udyacchante utthApayanti vardhayantItyarthaH / chAndaso liT / kamiva ? vaMzamiva / yathottamasambandhAdibhissatpuruSA vaMzaM svakulamutkarSaM nayanti / yadvA-vaMzaM grAmaM yathodakAdibhizzanairvardhayanti tadvatsa tvamasmamyamannaM prayaccheti / kecit -- atrobhayatrArkazabdonnavacanaH / / arkiNaH annavantaH arkairhavirlakSaNairarkamarthyaM pUjyaM tvAmarcayanti yajante / zeSaM samAnamiti // For Private And Personal " indrAyAM homuce puroDAzamekAdazakapAlaM nirvapedyaH pApmanA gRhItassyAt '8 ityasya puronuvAkyA - ahomuca iti triSTup // aMhasaH pApAdvimoktre, oSiSThadAne dAvenoSiSThaH dagdhRtamaH AdityaH tasmai udakasya dAtre, varSArthaM vA tasya dApayitre; yathA-- 'AdityAjjAyate vRSTiH ' iti / uSa dAhe, tRjantAt 'tuzchandasi' itISThanpratyayaH, 'turiSThemeyastu' iti tRzabdasya lopaH, dadatiH ' Ato manin ' iti vaniSpratyayaH / he indra IdRzAya tubhyaM +-- vaMzagrAmaM zatrumaM [sadrumaM ? ]. asyAM pUrvasyAM ca Rcyarkazabdonnavacana ityarthaH. SsaM. 2-2-7. * taM gAyanti. [] manusmR. 3-76. Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 12.] bhabhAskarabhASyopetA 347 idamindra prati havyaM gRbhAya satyAsantu yajamAnasya kAAH / viveSa ya nmA dhiSaNA jajAna stavai purA pAryAnAH / idam / indra / pratIti / havyam / gRbhAya / satyAH / santu / yaja'mAnasya / kAAH / "viveSa / yat / mA / dhiSaNA / jajAna / stavai / purA / gRNAnAsstuvantaH vayaM manISAM buddhiM prabharema tvatstutyarthaM prakarSaNa svIkurmaH / kIdRzI ? sumatiM zobhamAnAm / ' nasubhyAm ' ityuttarapadAntodAttatvam / tvAM toSayemetyevaMrUpAm / tvaM ca tayA stutyA tuSTa idaM havyaM pratigRbhAya pratigRhNISva / 'hagrahorbhaH' iti bhaH, 'chandasi zAyajapi' / yajamAnasya kAmA manorathAH aMhaso mucyeyetyevamAdayaH satyA amoghA bhavantu // 1"tatraiva yAjyA-viveSeti triSTup // yadyasmAnmAM dhiSaNA tAdRzI buddhiH viveSa vyAptavatI tasmAdahaM jajAna jAtavAnasmi; no cedahamajAtasama eva syAm / apadAtparatvAnna nihanyate / 'samAnavAkye nighAtAdayaH' iti vacanAja jAneti na nihanyate / kA punassA dhiSaNetyAha-pAryAtpArebhavAt atyantAdahro divasAt purA pUrva yAvanmaraNadivasaM indraM stavai stutyA toSayAmItIyaM dhiSaNA jajAna mamodapAdi, ato jAtavAnasmi / punazca dhiSaNA vizepyate yatra yasyAM dhiSaNAyAM satyAM indra aMhasaH pApAt pIparatpArayati uttArayati puruSam / pAra tIra karmasamAptau, chAndaso For Private And Personal Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 348 taittirIyasaMhitA [kA. 1. pra. 6. dindramahaH / ahaso yatra pIparadyA no nAveva yAntamubhaye havante / pra samrAja prathamarmadhvarANAm // 48 // ahomuce vRSabhaM yajJipAryAMt / indram / ahaH / ahasaH / yatra / pIparat / yathA / nH| nAvA / iva / yAntam / ubhye| havante / "prota / samrAjamiti saM-rAjam / prathamam / adhvarANAm // 48 // ahomucamityahaHmucam / vRSAm / yjnyiyaanaam| apAm / napAtam / luGa, 'caGyanyatarasyAm' ityuttarapadAntodAttatvam / yadvAyatrAhni asmAnindrohasaH pArayati uttArayati tatpAryamahArati nirvacanaM kriyate / A tata indraM stavai, yAvadaMhovimocanamityarthaH / atha pArataraNaM vizeSyate--yathA aMhasa uttAritAnasmAnubhaye ubhayakulaprabhavA api havante Ahvayanti AtmarakSArtha mAM rakSa mAM rakSeti / yatheti nipAto yadvRttapratirUpakaH / yathA gaNakArAH'mAtrAyAM veLAyAM yathA purA ho aho atho mano' iti / tenAkhyAtaM nihanyate / yathA nadImadhye nAvA yAntamubhayatassthitA Ahvayanti bho mAmuttAraya mAmuttArayeti, tathAMhasa uttAriNI dhiSaNA buddhirmI viveSa vyAptA bhavatu, ato jajAnAhamiti / tasmAttAdRzadhiSaNaM mAmindroMhaso muJcatviti // "tatraiva yAjyA vikalpyate-pra samrAjamiti triSTup // samrAnaM For Private And Personal Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 12.] bhabhAskarabhASyopetA 349. yAnAm / apAM napAtamazvinA haryantamasminnara indriyaM dhattamojaH / vi ne indra mRdhau jahi nIcA yaazvinA / hayantam / asminn / naraH / indriyam / dhattam / ojaH / "vIti / naH / indra / mRdhaH / jahi / nIcA / yaccha / pRtanyataH / adhaspadami saGgatadIptim / 'mo rAji samaH kvau' / adhvarANAM yajJAnAM prathama pradhAnam / aMhomucamaMhaso moktAraM indram, sthAnAdgamyate / vRSabhaM varSitAraM kAmAnAM dAtAram / yajJiyAnAM yajJArhANAM madhye samrAnaM samyagrAjantaM, yajJiyAnAM vA sambandhinaM svAmitvena, yajJiyAnAM vA vRSabham / 'yajJArvagbhyAm' iti ghaH / apAM napAtamapAM caturthamindraM asmAnmadhyamaH tato meghaH tata Apa iti / na pAtayati na cyAvayatIti napAt / 'nAbhrANNapAt' iti nipAtyate / hayantaM vardhamAnaM avicchinnaizvaryaM sarvagam / haya gatau / he naraH manuSyA RtvijaH IdRzamindraM pragacchata prakarSaNa bandhutvena bhajata, yathAyaM yajamAnaH aMhaso muJcatIti / yahA--pretyasyAkhyAtApekSAyAM dhattamiti vakSyamANatvAcca dhatteti sAmarthyAdyogyaM labhyate / idAnImazvinAvucyete he azvinau yuvAmapi asmin yajamAne indriyaM cakSurAdidAya ojaH balaM ca pradhattaM prakarSeNa sthApayatam / atrApi vizeSA*kAGkAyAM preti prakRtaM sambadhyate, aMhasazca muktostviti // 12 indrAya vaimRdhAya puroDAzamekAdazakapAlaM nirvapedyasmRdhobhi prave *taM-vizeSaNA. For Private And Personal Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 350 taittirIyasaMhitA kA. 1. pra.6.] ccha pRtanyataH / adhaspadaM tI kRdhi yo asmA5 abhidAsati / indra kSatramabhi vAmamojo'jAyathA vRSabha carSaNInAm / anudo janatyadhaH-padam / tam / Im / kRdhi / yH| asmAn / abhidAsatItyabhi-dAsati / "indra / kSatram / abhIti / vAmam / ojH| ajAyathAH / vRssbh| carSaNInAm / apeti / anudaH / janam / amitraperavASTrANi vAbhi samiyurindrameva vaimRdham '* ityasya puronuvAkyA-vi na indretyanuSTup // he indra nosmAkaM mRdhaH yona asmAbhiryuddhayamAnAn vijahi vividhaM mAraya / kiJca-TatanyatassAmaM kartumicchataH puruSAn nIcAn nyagbhUtAn yaccha uparamaya mArayati yAvat / nyakzabdAdvitIyAbahuvacanasya sthAne vyatyayena tRtIyaikavacanam, 'aJcezchandasyasarvanAmasthAnam ' iti tasyA udAttatvam / etanAyAH kyaci 'kavyadhvarapTatanasya' iti lopaH, 'zaturanumaH' iti zasa udAttatvam / kiJca-yosmAnabhidAsati abhidAsayati upakSayati / dasu upakSaye, NyantAleT, 'chandasyubhayathA' iti zapa ArdhadhAtukatvANNilopaH, udAttanivRttisvaro vyatyayena na pravartate / tamupakSayakAriNamadhaspadameva kRdhi kuru / ImityavadhAraNe / asmatpAdayoradhaH praNipatitaziraskaM kurviti yAvat / 'bahulaM chandasi' iti zapo luk , 'zruzRNupRvRbhyazchandasi' iti ghibhAvaH / 'adhazzirasI pade' ityadhazzabdasya saMhitAyAM satvam // 13 tatraiva yAjyA-indra kSatramiti triSTup // he indra vAma vananIyaM *saM, 2-2-7, For Private And Personal Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 12.] bhabhAskarabhASyopetA 351 mamitrayantamuruM devebhyo akRNoru lokam / mRgo na bhImaH kucaro giriSThAH parAvataH // 49 // Aja gAmA parasyAH / sRka sazAya yantamityamitra-yantam / urum / devebhyaH / aknnoH| u / lokam / "mRgaH / na / bhImaH / kucrH| giriSThA iti giri-sthAH / parAvata iti praa-vtH|| 49 // eti / jagAma / parasyAH / sRkam / sazAyoti saM-zAya / pavim / indra / kSatraM kSatriyasya bhAvaM dhanaM vA ojo balaM cAbhyajAyathAH abhilakSya jAtosi / variSThena kSatrAdinA lakSyamANajanana ityarthaH / carSaNInAM manuSyANAM vRSabha kAmAnAM varSitaH abhimatasya dAtarityarthaH / pUrvavannAma udAttatvam / evaM sAmarthyamupakAratassvabhAvatazca pratipAdya idAnIM svAbhimataM prArthayate-tAdRzastvamasmAsvamitrayantaM zatrubhAvamicchantaM janamapAnudaH apanuda apakRSya*nAzaya / chAndaso laG / kiJca-devebhyo haviHpradAnAdivyavahAribhya uruM vistIrNaM lokaM sthAnamakaNoH kuru / chAndaso laG, 'dhinvikRNvyoraca' ityupratyayaH / u iti pAdapUraNe avadhAraNe vA / devebhya iti SaSThayarthe vA caturthI / devAnAM vistIrNa lokamasmabhyaM dehIti // "yAjyAvikalpaH-mRgo neti triSTup // mRgo na mRga iva *ma-apanuda dUraM preraya apagamayitvA. 'ma-...vyavahAraM janArthe............caturNA lokAnAM sthAnamuruM vizAlaM niravadhikavistIrNamakRNoH. For Private And Personal Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 352 www.kobatirth.org taittirIya saMhitA Acharya Shri Kailashsagarsuri Gyanmandir [kA. 1. pra. 60 pa'vimi'ndra ti'gmaM vi zatrUntAdi'vi mRdhoM nudasva / vi zatrUn vi mRdhoM nuda' vi vR'trasya' hana' ruja / vi | ti'gmam / vIti' / zatrU' / tA'di' / vIti' / mRdhaH'H / nuda'sva' / vIti' / zatrU' / vIti' / mRdha'H / nu'd / vIti' / vR'trasya' / hanu' iti' / ru'ja' / vIti' / ma'nyum / 1 / 1 bhImaH vibhetyasmAditi bhImaH / ' bhImAdayopAdAne ' / bhayahetuH vyAghrasiMho vA / kucaraH kutsitaM carati / pacAdyac / hiMsrasvabhAvaH / giriSThAH parvatavAsI sa iva zatrUn tADaya / yadvAgirirmedhaH gajo vA, tatsthaH / sorjas / parasyAH parAvataH mahato dUrAdAjagAma Agacchati yo bhRtyaM rakSitum / puruSavyatyayo vA, AjagAmAgacchasi / ' upasargAcchandasi dhAtvarthe ' iti vatiH / AkhyAtasya sAMhitiko dIrghazchAndasaH / sa tvamitthamAgatya he indra sRkaM parazarIrAdiSu saraNazIlaM tigmaM prAgeva tIkSNaM paviM vajraM saMzAya nizitIkRtya tenAtitIkSNena zatrUnvitAdi vividhaM tADaya / tADayaterloTi zapo luka, ' chandasyubhayathA' ityArdhadhAtukatvANilopaH / mRdho yoddhaMzca vinudasva vividhaM nuda vinAzaya // For Private And Personal 15 atazca vikalpaH - vi zatrUnityanuSTup // zatrUn vividhaM nAzaya / mRdhazca yoddhanvinuda vizeSato nAzaya / vRtrasyAsurasya hanU viruja vibhindhi / vRtrasya vA meghasya hanusthAnIye pArzve viruja vidA Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 12.] bhabhAskarabhASyopetA 353 manyumindra bhAmito'mitrasyAbhidAsaMtaH / trAtAramindramavitAramindra havehave suhavaH zUramindram / huve indra / bhAmitaH / amitrasya / abhidAsata itybhi-daastH| traataarm| indram |avitaarm / indrm| havehava iti havai-have / suhavamiti su-hava'm / zUram / indram / huve / nu / zukram / puruhUtamiti na I raya varSArthaM yAbhyAM varSanti meghAH / 2 indra asmAnabhidAsataH upakSayataH amitrasya zatrormanyuM krodhaM vinuda vinAzaya bhAmitaH amitraviSaye kruddhastvam // ___ 16 indrAya trAtre puroDAzamekAdazakapAlaM nirvapedbaddho vA pariyatto vA'* ityasya puronuvAkyA-trAtAramindramiti triSTup // idi paramaizvarye, indraH / aizvaryahetUnbahUndarzayati-trAtAramavitAraM devAnAm ; tasmAdindravyapadezabhAjaM avitAraM sarveSAmapi tarpayitAraM indraM itopIndravyapadezabhAnam, havehave suhavaM sarveSvAhAneSu sukhenAdvAtavyaM nirbhayaH / 'bhAvenupasargasya' ityapsamprasAraNaM ca, 'bahulaM chandasi' iti samprasAraNe AkArAntatvAbhAvAtkhaleva bhavati / zUraM mahAbalaM sarvanetAraM tathApyAhUtamAtra evAgacchantaM indraM itopIndrazabdAbhidheyaM zakraM sarvArthasAdhanazaktaM puruhUtaM bahubhiryajamAnairAhUtaM atopyAsAditendratvaM devezvaraM huve AhvayAmi / zapo *saM. 2-2-7. 45 For Private And Personal Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 354 taittirIyasaMhitA [kA.1. pra.6 nu zukraM puruhUtamindra svasti no maghavA dhAtvindraH / mA te asyAm // 50 // sahasAvanparriSTAvaghArya bhUma puru-hUtam / indram / svasti / naH / maghaveti magha-vA / dhAtu / indrH|"maa / te / asyAm // 50 // sahasAvanniti sahasA-vann / pariSTau / aghArya / luk , pUrvavatsamprasAraNam / nu iti pAdapUraNe / sa maghavA prazastairdhanaiH annAdibhirhavirAdibhizca tahAn atazcendrapadAbhidhAnAhaH nosmabhyaM svasti avinAzaM dhAtu dadAtu / zapo luk / 'maghavA bahulam ' iti nipAtyate / 'itthambhUtena kRtamiti ca' iti puruhUtazabdontodAttaH / yahA-puruSu sthAneSu hUtaH puruhUtaH / 'tRtIyA karmaNi' iti prAptayabhAvAt ruduttarapadaprakRtisvaratvameva nipAtyate / atra punaHpunaH indroktirasmAkaM sarvArtheSu tvameva zaraNaM nAnya ityAdarasUcanArthA // "tatraiva yAjyA-mA te asyAmiti triSTup // he sahasAvan balavan indra / saha eva sahasaM balaM tadvAn / 'anyeSAmapi dRzyate' iti dIrghatvam / yahA-avatupratyayazchAndasaH - te tavAsyAM pariSTau paritassarvatassarvasyAmiSTau / chAndasaM hrasvatvam, zakandhvAditvAdvA pararUpatvam / aghAya pApAya karmavaiguNyalakSaNAya mA bhUma viguNakAriNo na bhavema; sarveNApi prakAreNAviguNo yajJostviti yAvat / he harivaH harivan haribhirhayaistadvAn / 'matuvasoH' iti rutvam / parAdai paradAnAya ca For Private And Personal Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 12.] bhabhAskarabhASyopetA 355 www harivaH praadai| trAyasva no'vRkebhivarUdhaistava prayAsassUriSU syAma / anavaste rathamazvAya takSantvaSTA bhUm / hariva iti hari-vaH / parAdA iti praadai| trAya'sva / naH / avRkebhiH / varUthaiH / tavaM / priyAsaH / sUrie / syAma / "anavaH |te|rthm / azvAya / takSann / tvaSTA / vajram / puruhUteti mA bhUma pratyAkhyAnAya / anyebhyo dAnaM parAdAH / 'kvipca' iti kvip / caturyekavacane AkAralopAbhAvazchAndasaH / yadvAtumarthe kaipratyayaH, yathA-'prayai' iti / parAdAtuM ca vayaM mA bhUma kadApi tvayA tyAjyA mA bhUmetyarthaH / tasmAnnosmAntrAyasva rakSa avRkabhiH avRkaizcorAdihiMsakarahitaiH varUthairguptiyuktaieNhaiH; IdRzagRhavAsinaH kRtvA trAyasveti / 'nasubhyAm ' ityavRkazabdontodAttaH / kimbahunA-sUriSu medhAviSu madhye vayameva tava priyAsaH priyAssyAma bhavema / Ajaserasuk / 'yuSmadasmado si' iti tavazabda AdhudAttaH // ___18 indrAyAkazvimedhavate puroDAzamekAdazakapAlaM nirvapedyaM mahAyajJo nopanamet '* ityasya puronuvAkyA-anavasta iti triSTup / / he puruhUta bahubhirAhUta indra te tava rathamanavo manuSyAstakSan takSantu saMskurvantu / laG loDarthe, aDabhAvazchAndasaH / azvAyAzvaM yoktuM *saM-2-2-7. For Private And Personal Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 356 taittirIyasaMhitA kA.1. pra.6 vaja puruhUta dyumantam / brahmANa indra mahayanto abhairavardhaya'nahaye hantavA uM / vRSNe yatte vRSaNo arkamarcApuruhUta / dyumantamiti yu-mantam / brahmANaH / indram / mahayantaH / arkaiH / avardhayann / arhaye / hantavai / u / vRSNe / yat / te / vRSaNaH / arkam / yathA yogyo bhavati tathA saMskurvantu / yahA--azvAya vyAptimate tubhyaM yathA paryApto bhavati tvaSTA devAnAM zilpI vajaM takSatu tIkSNIkarotu / kIdRzam ? ghumantaM dIptimantam / kiJcabrahmANaH brAhmaNAzca tvAmindramIzvaraM armantraiH havirlakSaNairannairvA mahayantaH pUjayantaH avardhayan vardhayantu yazasA / kimarthaM ? ahaye aghAya ahiMsanAya Agatya hantItyahissarpAdiH / 'AGi gRhanibhyAM hrasvazca' itINpratyayaH / kaNi caturthI / hantavai hantum / 'tumarthe sesen' iti tavaipratyayaH / 'antazca tavai yugapat ' ityAdyantayorudAttatvam / uH pAdapUraNe / tvaM cAsmAkaM mahAyajJamupanayati // tatraiva yAjyA-vRSNa iti triSTup // he indra te tubhyaM vRSNe varSitre abhimatadAtre / SaSThyarthe caturthI / tava varSituH arkamarcanIyAmAjJAM arcanIyaM vA te tava yAgama_narcayanti puujynti| leTyADAgamaH / ke ? vRSaNaH grAvANaH varSitAro meghAH vRSTiM kurvantastavArkamarcayanti meghA ityarthaH / 'vA SapUrvasya nigame' iti dIrghAbhAvaH / aditiH pRthivI ca sajoSAH samAnaprItiH tvayA For Private And Personal Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anu. 12.] bhaTabhAskarabhASyopetA 357 rrrrrrrrrr nindra grAvANo aditiss'jossaaH| anazvAso ye pavayorA indreSitA abhyavartanta dasyUna // 51 // arcAn / indra / grAvaNaH / aditiH / sajoSA iti sa-joSAH / anazvAsaH / ye| pavayaH / arathAH / indreSitA itIndra-iSitAH / abhyavartantetyabhi-avartanta / dasyUna // 51 // vRtrahatyenu gAyatriodhavarANAM parAvatosyAmaSTAcatvAri zaJca // 12 // ___saM tvA siJcAmi dhruvosya'gnirmA barhiSohamA pyAyatAmarganma yA vai yo vai zraddhAM prajApatiryajJAndhruvausItyA'ha yo vai saptadazamindra vo dvaadsh||12|| tairvA medhairAnukUlyaM bhajamAnA sasyAdyutpAdayatastava karmArkamarcayati / yadyadA evamete kurvanti, tadAnIM duSTAtmAno dasyavopi tvayaiva hantavyA iti tatprArthayate-anazvAsaH azvarahitAH / 'Ajjaseramuk' arathAH ratharahitAH azvarathamanapekSamANAH / 'nasubhyAm ' ityuttarapadAntodAttatvam / ye pavayastavAyudhavizeSAH indraSitAssarvadendreNaiva preSitAH anyena preSitumazakyAH; te dasyU *ma-manave. For Private And Personal Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 358 taittirIyasaMhitA kA.1. pra.6. saM tvA burhiohaM yathA vA evaM vidvAnchauSaTsahasAvannekapaJcAzat // 51 // saM tvA siJcAmi dasyUna // hariH OM tatsat // nabhya vartanta dasyUnabhivartantAM Abhimukhyena hantuM vartantAm / svaraNAdidvArA asmadupakSapayitAro dasyavaH / tAnabhibhUya parAjitAnkRtvA sarvadA'smAnrakSanto vartantAmiti bhAvaH / chAndaso laG / evaM sarvasya lokasya rakSako mahAtmA tvam ; atosmAkamapi mahAyajJamupanayeti // ---SERIER ------ iti zrIbhaTTabhAskaramizraviracite yajurvedabhASye jJAnayajJAkhye prathame kANDe SaSThe prapAThake dvAdazonuvAkaH. samAptazca prapAThakaH. For Private And Personal Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zuddhAzuddhapatrikA. zubama. 5 3 yuSmAMka- yuSmArka7 , jamme , 6 hisiSam hi siSam 8 3 hisiSTam hi siSTam 1 subhava subhava 30 4 tvA / essH| tvA / essH| 5 pAhi // pAhi // 9 // 35 3 essH| "essH| 41 4 dhruvH| dhruvH| 42 , essH| 'essH| 3 mityakava mityakavA 52 4 essH| essH| 56 9 tvA // 21 // tvaa||21|| mahAnekA na vishtiH||20|| 59 7 mahAnRva mahAnRva 3 yajJaH "yjnyH| 64 , vivsvH| vivasvaH / For Private And Personal Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pRSThe. | 68 79 1235 80 www.kobatirth.org 89 10 98 khazuddham. 2 gayam 8 upayAma 9 eSaH / "" abhUt / 10 sarvasya mahA 8 dhutA / 3 ti'STha'tAnuM / / 104 107 apade / 6 jataveda "" 117 121 7 pi'bhAva'su' 123 2 suvIryaM / 127 20 divaM 145 11 ya'syeti 152 8 i'mam / 153 1 sapta te 155 9 AdityAH / 164 3 asya / 165 1 sAmRSim / 168 3 duchunA / For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir zuddham. gaya'm 'upayAma eSaH / abhUt / sarva'sya mahA dhAtA / / ti'STha'tAnu' / apade' / jAtaved vi'bhAva'su' suvIryam / diva yasyeti' i'mam / supta ta A'di'tyAH / 'asya / sAmRSim / ducchunA'm / Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pRSThe. | 215 14 ta / www.kobatirth.org 208 3 vikRta azuddham. vikRtaM te / nakta'm / enAsi ya'ntrAya' / suprata'ti' 7 dakSiNAm / dakSiNAyAm / 2 zreSToM zreSThau AbhyaH / ducchunA'm / kATha 2 naktam / 233 237 10 e'nA si 252 8 ya'ndrA'ya / 6 supratUrta 270 285 289 290 293 313 314 "" pA'te' 318 14 328 12 kA'ra'H / 333 3 vaSaTkAro 336 hendriyA 343 3 AmAnu' 346 5 ityoSiSTa 351 7 ga'ra'SThA Fo 1 4 ducchranAm / kASTI A'bhya'H / Acharya Shri Kailashsagarsuri Gyanmandir zuddham. "" pA'ta' For Private And Personal kAraH / vaSaTkAro hendriyA 'AmAsuM ityoSiSTha giriSThA Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir bhASyasya zuddhipatram. pRSThAGkA:. pa.yaGkAH . azuddham. zuddham. - 3 kvipU kip zruzruNu yajamAnanya punarapyAzvina Merorar 2 4 4 zruzRNu yajamAnasya punarapyAzvina *saM. 6-5-10. o o aw bhavateleTi asivat (pA) asmAsvA (pA) tAdRzaM (pA) bhavana (pA) w w luGtiliTaH bhavate Di svava asmAnA tAdRzyA bhAgya tran abhyaiHmi vidvadhiH parAGmakhI satveSu 2 w g tRn r o wor or or o or r , 117 125 abhyaimi vidvadbhiH parAGmukhI sarveSu ruddhRto saM. 1-2-14. stutireva ruddhRto 126 erest saM. 1-2-14. dvidheirava 129 For Private And Personal Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir pRSThAjhAH. azuddham. zuddham. 1 148 159 bhUnA / malesvaM saM. 1-5-3. tatsaviturati dumchunAM liGi bhUnA malekhaM saM. 1-5-3. tatsavituriti ducchunAM luGi 182 1925 221 15 239 11 242 248 3 2554 270 3185 323 324 , dhanAzca AjyamasIte rathAdi zabdarzanajena maDe pyeNyaNa saM. 1-6-1066 thanAzca AjyamasIti radhAdirvA zabdadarzanajena madhye SeNyaNa saM. 1-6-10. For Private And Personal Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal