SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. १०. भभास्करभाष्योपैता 225 ष्यामि तच्छकेयं तन्मे राध्यताम् । अग्नि५ होतारमिह त हुवे देवान् यज्ञियानिह यान हामहे । आ यन्तु देवास्सुमनस्यमांना वियन्तु पते । व्रतम् । चरिष्यामि । तत् । शकेयम् । तत् । मे। राध्यताम् । अग्निम् । होतारम् । इह । तम् । हुवे । देवान् । यज्ञिया । इह । यान् । हवामहे । एति । यन्तु । देवाः । सुमनस्याना इति सु-मनस्यमा॑नाः । वियन्तु । सम् । लिङ्याशिष्यङ् । तद्रूतं त्वत्प्रसादाच्चरितं मे मम राध्यतां सिद्धयतु । राध हिंसासिद्धयोः, देवादिकः ॥ .. __ हविर्निरुप्यमाणमभिमन्त्रयते-अग्निं होतारमिति । अत्र वृत्तिद्वययोगात्संशये सङ्ख्यया त्रिष्टुबित्येके । 'आद्यात्सन्देहे । देवतादिभ्यश्च' * इति जगतीत्यन्ये ॥ इहास्मिन् कर्मणि होतारं देवानामाह्वातारमग्निं हुवे आह्वयामि । शपो लुक् । देवान्यज्ञियान्यज्ञाहान् हवामहे आह्वयामः, ये आह्वातव्यास्तानप्याह्वयामि । 'बहुलं छन्दास' इति ह्वयतेस्सम्प्रसारणम् । 'यज्ञविग्भ्याम् ' इति यज्ञशब्दावः । यद्वा-यान्हवामहे ये होतव्याः तानाह्वयामि । जुहोतेर्व्यत्ययेन शप् , आत्मनेपदं च । ते च हुतास्सुमनस्यमानाः सुमनसस्सन्त आह्वानापराधं सोट्वा तुप्यन्तु, *पि.-३-६१,६२. सूत्रे पश्य 29 For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy