SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 226 तैत्तिरीयसंहिता [का. १. प्र. ५ देवा हविषो मे अस्य । कस्त्वा युनक्ति स त्वा युनक्तु यानि घर्मे कपालान्युपचिन्वन्ति ॥४५॥ वेध सः । पूष्णस्तान्यपि व्रत इन्द्रवायू देवाः । हविषः । मे । अस्य । "कः । त्वा । युनक्ति । सः । त्वा । युनक्तु । "यानि । घर्मे । कपालानि । उपचिन्वन्तीत्युप-चिन्वन्ति ॥४५॥ वेधसः । पूष्णः । तानि । अपीति । व्रते । इन्द्र आयन्त्वागच्छन्तु । भृशादित्वलक्षणः क्यङ् । आगत्य च देवा हविषोस्य वियन्तु भक्षयन्तु । वी गत्यादिषु, ‘क्रियाग्रहणं कर्तव्यम्' इति सम्प्रदानत्वात् 'चतुर्थ्यर्थे बहुलं छन्दसि' इति षष्ठी ॥ ___1°यज्ञं यज्ञयोगेन युनक्ति–कस्त्वेति यजुषा ॥ कः प्रजापतिरेव हि त्वां युनक्ति योक्तुमर्हति, तस्मात्स त्वां युनक्तु हे यज्ञ युक्तात्मानं त्वां करोतु ॥ ."कपालानि विमुञ्चति—यानि धर्म इत्यनुष्टुभा ॥ इयं चावर्यवे व्याख्याता ‘धृष्ठिरास '* इत्यत्र । यानि कपालानि धर्मे अग्नौ वेधसोध्वर्यवः उपचिन्वन्ति उपदधति तानि पूष्णः पुष्टि *सं. १-१-७12. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy