________________
Shri Mahavir Jain Aradhana Kendra
अनु. १०. ]
www.kobatirth.org
भभास्करभाष्योपेता
वि मु॑ञ्चताम् । अभिन्नो घर्मो जी - रदा॑नु॒र्य॑त॒ आन॒स्तव॑ग॒न्पुनः । इ॒ध्मो
Acharya Shri Kailashsagarsuri Gyanmandir
1
वा॒यू इन्द्र- वा॒यू । वीति॑ । मुञ्चता॒म् । "अभिन्नः । घ॒र्मः । ज॒रदा॑नु॒रिति॑ ज॒ीर - दा॒नुः । यत॑ः । आत॑ः । तत् । अ॒ग॒न्न् । पुन॑ः । "इ॒ध्मः । वेदि॑ः ।
13
227
कारणस्याने ते कर्मणि अपीते समाप्ते । इदानीमिन्द्रवायू विमुञ्चताम् न ह्यन्यस्तानि विमोक्तुं शक्नोतीति ॥
"
.
" भिन्नं कपालमुत्कर उदस्यति — अभिन्न चतुष्पदा || अभिन्नोऽविगुणोस्तु घर्मो यज्ञः तन्निमित्तं यज्ञस्य वैगुण्यं मा भूदित्यर्थः । अथ वा धर्मार्थं कपालं धर्मः स भिन्नोप्यभिन्नोस्तु अविनष्ट एवास्तु । अत एव जीरदानुः यागः कपालं वा भवतु वैगुण्याभावात् ; जीरमुदकं तस्य दाता वर्षादिद्वारेण । यद्वा-— जीरं जीवितं प्रजानां तस्य दाता । जीवेरौणादिको रक्प्रत्ययः ददातेर्नुः, दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । जीवेरदानुकू जीरदानुः इति निर्वचनं पदकारा न सहन्ते । किञ्च – अयं घर्मो यज्ञात्मा कपालात्मा वा यतः ष्टथिव्या आत्तः गृहीतः तदेव पुनरगन् गच्छतु ष्टथिव्यां गृहीतं ष्टथिवीमेव गच्छतु । गमेश्छान्दसे लिङि ' मन्त्रे घस ' इत्यादिना च्लेर्लुक् । 'मो नो धातोः ' ॥
For Private And Personal
इति । पतिरियं सत्यपि कपालभेदे
"आहवनीये सम्मीननीं जुहोति — इध्मो वेदिरित्युत्तरेणार्धर्चेन, त्रयस्त्रिंशदिति त्रिष्टुभाच ॥ इध्मो वेदिः परिधयश्च । चशब्दा