________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ५.]
. भभास्करभाष्योपेता
169
मयि । अग्ने पावक रोचिर्षा मन्द्रया देव जिह्वा । आ देवान् वक्षि यक्षि च । स नः
पावकं दीदिवोग्ने देवा इहा वह । सुवीर्यमिति सु-वीर्यम् ।. दधत् । पोषम् । रयिम् ॥ १८ ॥ मयि । अग्ने । पावक । रोचिर्षा । मन्द्रयो । देव । जिह्वया । एति । देवान् । वक्षि । यक्षि । च । “सः । नः । पावक । दीदिवः । अग्ने । देवान् । इह । एति । वह । उपति ।
सुवीर्य शोभनवीर्ययुक्तं पुत्रादिकं वर्षों बलमन्नं वा पवस्व शोधय । मयि पोषं पुष्टिं अभित[भिमत वृद्धिं रयिं धनं च दधत् स्थापयन् ॥
नवमी-हे अग्ने पावक शोधक रोचिषा रोचमानया मन्द्रया मदयित्र्या हर्षणशीलया जिह्वया हे देव क्रीडादियुक्त देवानिहावह च यज च ॥
दशमी हे अग्ने पावक दीदिवः अस्मदर्थं दीप्यमान त्वं इहास्मिन् कर्मणि देवानावह । नः अस्माकं च हविः उपयज्ञं यज्ञस्य समीपं प्रापय । यहा-नः अस्माकमिमं यज्ञं च हविश्चाग्निहोत्रलक्षणं उपवह देवेभ्यः स त्वमुपहर देवान्प्रापयेत्यर्थः ॥
22
For Private And Personal