SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ५.] . भभास्करभाष्योपेता 169 मयि । अग्ने पावक रोचिर्षा मन्द्रया देव जिह्वा । आ देवान् वक्षि यक्षि च । स नः पावकं दीदिवोग्ने देवा इहा वह । सुवीर्यमिति सु-वीर्यम् ।. दधत् । पोषम् । रयिम् ॥ १८ ॥ मयि । अग्ने । पावक । रोचिर्षा । मन्द्रयो । देव । जिह्वया । एति । देवान् । वक्षि । यक्षि । च । “सः । नः । पावक । दीदिवः । अग्ने । देवान् । इह । एति । वह । उपति । सुवीर्य शोभनवीर्ययुक्तं पुत्रादिकं वर्षों बलमन्नं वा पवस्व शोधय । मयि पोषं पुष्टिं अभित[भिमत वृद्धिं रयिं धनं च दधत् स्थापयन् ॥ नवमी-हे अग्ने पावक शोधक रोचिषा रोचमानया मन्द्रया मदयित्र्या हर्षणशीलया जिह्वया हे देव क्रीडादियुक्त देवानिहावह च यज च ॥ दशमी हे अग्ने पावक दीदिवः अस्मदर्थं दीप्यमान त्वं इहास्मिन् कर्मणि देवानावह । नः अस्माकं च हविः उपयज्ञं यज्ञस्य समीपं प्रापय । यहा-नः अस्माकमिमं यज्ञं च हविश्चाग्निहोत्रलक्षणं उपवह देवेभ्यः स त्वमुपहर देवान्प्रापयेत्यर्थः ॥ 22 For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy