SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 168 www.kobatirth.org तैत्तिरीयसंहिता Acharya Shri Kailashsagarsuri Gyanmandir [का. १. प्र. ५० आ रोहाथ नो वर्धया रयिम् । अग्न आयूष पवस आ सुवोर्ज - मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना॑ । अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑स्सुवीर्य॑म् । दध॒त्पोष॑ र॒यिम् ॥ १८ ॥ 1 अथ॑ । न॒ः । व॒र्धय॒ । र॒यिम् | अ | आयुषि । प॒व॒से॒ । एति॑ सु॒व॒ । ऊर्ज॑म् । इष॑म् । च॒ । नः॒ः । आ॒रे । ब॒ध॒स्व॒ । दु॒च्छुना॑ स्वपा॒ इति॑ सु॒ अपा॑ः । अ॒स्मे इति॑ । वर्चः । 1 ।। । I । अथ नोस्माकं रयिं धनं वर्धय । सांहितिकं दीर्घत्वं छान्दसम् । ' निपातस्य च ' इत्यथशब्दस्य ॥ For Private And Personal 'अथ सप्तम्याद्या षडपि गायत्रचः व्याख्याताच ' त्वमग्ने रुद्रः इत्यत्र | सप्तमी – हे अने आयूंषि जीवनानि अन्नानि वा जीवितकाल इति अस्मदीयान्यायूंषि जीवच्छरीरवृत्तिसाधनानि पवसे पवस्व . शोधय निर्दोषाणि देहि यथा वर्धन्ते यथा च न क्षीयन्ते य[त]था ऊर्जं रसं क्षीरादिकं रसं इषमन्नं च नः अस्मभ्यं आसुव अनुजानीहि आभिमुख्येनोत्पादय । आरे दूरेण बाधस्व अपगमय दुछुनां अलक्ष्मीम् ॥ 'अष्टमी -- हे अग्ने स्वपाः शोभनकर्मा त्वम् । अस्मे अस्मभ्यं *सं. १-३-१४28 – 28.
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy