SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ५. ] भास्करभाष्योपेता ध्यै ॥ १७ ॥ उ॒भा राध॑सस्त॒ह मा॑द॒यध्यै॑ । उ॒भा तारा॑वि॒षाँ र॑य॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् । अ॒यं ते॒ योनि॑र् ऋ॒त्वियो यतो॑ जा॒तो अरो॑चथाः । त॑ जा॒नन्न॑म॒ आ॒हु॒वध्यै ॥ १७ ॥ उ॒भा । राध॑सः । स॒ह । मा॒द॒यध्यै॑ । उ॒भा । दा॒तारौ । इ॒षाम् । रयीणाम् । उ॒भा । वाज॑स्य । सा॒तये॑ । हुवे॒ । वा॒म् । अ॒यम् । ते॒ योनि॑ः । ऋ॒त्विय॑ः । यत॑ः । जा॒तः । अरोंचथाः । तम् । जानन्न् । अ॒ग्ने॒ । एति॑ । रो॒ह । 1 1 167 स्तुतिर्वा । तृतीयार्थे षष्ठी । हेतौ वा पञ्चमी । उभौ युवां सव नैकैकशः राधसः मादयध्यै मादयितुं सहैव तर्पयितुमाह्वयामि । अनयोरेवाह्वाने हेतुमाह - उभेति । युवामेव ह्युभौ इषामन्नानां रयीणां धनानां क्षेत्रपुत्रपश्वादीनां दातारौ । तस्माद्वाजस्यान्नस्य सातये लाभाय प्राप्तयै तादृशावुभौ वां युवां हुवे आह्वयामि स्तौमि ॥ For Private And Personal 'अथ षष्ठी - अयं त इत्यनुष्टुप् ॥ हे अग्ने अयं ते तव योनिः कारणं गार्हपत्य उच्यते नात्रारणिः । ऋत्वियः ऋतुः प्राप्तोस्येति ' छन्दसि घसू' इति घस् । ऋतावृताविज्यत इत्यर्थः । यतस्त्वं जातोऽरोचथाः दीप्यसे । छान्दसो लङ् । तं योनिं जानन् त्वं ममायं योनिरित्यवगच्छन् आरोह । आश्रय मा कदाचिदपि मुचः ।
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy