________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
316
तैत्तिरीय संहिता
I
T
1
स॒माह॒न्त्यधि॑ च॒ वप॑ते क॒पाला॑नि॒ चोप दधाति पुरोडाशं च ॥ ३१ ॥ अ॒धि॒श्रय॒त्याज्य॑ च स्तम्बय॒जुश्च॒ हर॑त्य॒भि च॑ गृह्णाति॒ वेदि॑ च परिगृ॒ह्णाति॒ पत्नी॑ च॒ सं न॑ह्यति॒ प्रोक्ष॑णीच॒ । अधीति॑ । त्र॒य॒ति॒ । अवेति॑ । च॒ । हन्ति॑ि । इ॒षद । च॒ । स॒माह॒न्तीति॑ सं- आर्हन्ति । अधीति । च॒ । वप॑ते । क॒पाला॑नि । च॒ । उपेति॑ । धाति॒ । पुरोडाश॑म् । च॒ ॥ ३१ ॥ अ॒ध॒नय॒तीत्य॑धि -- य॑ति । आ॒ज्य॑म् । च॒ । स्त॒म्बय॒जुरिति॑ स्तम्ब - य॒जुः । च॒ । हर॑ति । अ॒भीति॑ । च॒ । गृह्णाति॒ । वेद॑म् । च॒। प॒रि॒गृह्णातीति॑ परिगृह्णाति । पत्नीम् । च॒ । समिति॑ । न॒ह्य॑ति॒ । प्रोक्षणीरिति॑ प्र - उक्षि॑णीः । च॒ । आ॒स॒दय॒तीत्या॑ सा॒दय॑ति । आ॒ज्य॑म् । च॒ । अनेनोपावसर्जनेन मातृवत्सयोः द्वन्द्वभावस्सम्पद्यते । एवं सर्वत्र द्रष्टव्यम् । एतानि यजमानप्रकरणगतान्यपि अध्वर्युणैव कर्तव्यानि । उक्तं च ' याजमाने समाख्यानात्कर्माणि याजमानं स्युः '* इत्यत्र । उखामधिश्रयति, अङ्गारेषु कुम्भीं स्थापयति । अवहन्ति व्रीहीनुलखले । दृषदौ च समाहन्ति शम्यया । अधिवपति दृषदि तण्डुलान् । कपालान्युपदधात्यङ्गारेषु । पुरोडाशं चाधिश्रयति कपा
1
I
*मी. ३-८-१९.
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
[का. १. प्र. ६.