________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ९.]
भट्टभास्करभाष्योपेता
315
काष्ठौ गच्छति यो वै प्रजोतेन यज्ञेन यते प्रजया पशुभिमिथुनर्जायते द्वादश मासास्संवत्सरो द्वादश दुन्द्वानि दर्शपूर्णमासयोस्तानि सम्पाद्यानीत्यया॑हुर्वत्सं चौपावसृजत्युखां
चाधि श्रयत्यवं च हन्ति दृषदौ च माम् । एव । काष्ठाम् । गच्छति । यः । वै । प्रजातेनेति प्र-जातेन । यज्ञेन । यजते । प्रेति । प्रजयति प्र-जयो । पशुभिरिति पशु-भिः। मिथुनैः । जायते । द्वादश । मासाः । संवत्सर इति सं-वत्सरः । द्वादश । द्वन्द्वानीति -द्वानि । दर्शपूर्णमासयोरिति दर्श-पूर्णमासयोः । तानि । सम्पाद्यानीति सं-पानि। इति । आहुः । वत्सम्। च । उपावसृजतीत्युप-अवसृजति । उखाम् । जातप्रजः । यथा संवत्सरस्य द्वादश मासाः, एवं द्वादश द्वन्द्वानि दर्शपूर्णमासयोस्सन्ति, तानि सम्पाद्यानि क्रियाविशेषैरित्याहुः । उद्वे संयुक्ते द्वन्द्वं यज्ञपात्रप्रयोगे निपात्यते ॥
अथ तानि दर्शयति-वत्सं चेत्यादि ॥ एतैः क्रियाविशेषैः द्वन्द्वानि सम्पद्यन्ते ; तेन द्वन्दबहुत्वेपि द्वन्द्वसम्पादनक्रियापेक्षं द्वादशत्वं वेदितव्यम् । वत्समुपावसृजति मातृसकाशं प्रापयति ।
For Private And Personal