________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
314
तैत्तिरीयसंहिता
का. १. प्र. ६.
जापतिः परमां काष्टामगच्छत्तेनेन्द्र निरासाययत्तेनेन्द्रः परमां काष्ठामगच्छत्तेनानीषोमौ निरासायय
नाग्नीषोमौ परमां काष्ठमिगच्छतां यः ॥ ३० ॥ एवं विद्वा
दर्शपूर्णमासौ यजते परमामेव जाप॑तिरिति पूजा-पतिः। परमाम् । काष्टाम् । अगच्छत् । तेन । इन्द्रम् । निरासाययदिति निः-अर्वासाययत् । तेनं । इन्द्रः । परमाम् । काष्ठाम् । अगच्छत् । तेन । अग्नीषोमावित्यग्नीसोमौ । निरासाययदिति निः-अासाययत् । तेन । अग्नीषोमावित्य॒ग्नी-सोमौ । परमाम् । काष्ठाम् । अगच्छताम् । यः ॥३०॥ एवम् । विद्वान्। दर्शपूर्णमासाविति दर्श-पूर्णमासौ । यजते । पर'तस्माज्ज्येष्ठं पुत्रं धनेन निरवसाययन्ति '* इति । निरवपू - त्स्यितेणिचि 'शाच्छासाह्वा' इति युक् , गतिद्वयमप्याख्यातेन समस्यते, . 'गतिर्गतौ' इति प्रथमोनुदात्तः, 'उदात्तवता च तिङा सह ' इति समास(निषेध): । एवं सर्वत्र । या प्राणिनां सदा निरतिशयानन्दनिर्वृत्तिदायिनी शाश्वती पुनर्जन्मच्छेदिनी सा परमा काष्ठा तां गच्छति प्रामोत्येव । यो वा इत्यादि । प्रजातो
m
a
-
-
--
-
-
सं.-२-५-२,
For Private And Personal