SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 314 तैत्तिरीयसंहिता का. १. प्र. ६. जापतिः परमां काष्टामगच्छत्तेनेन्द्र निरासाययत्तेनेन्द्रः परमां काष्ठामगच्छत्तेनानीषोमौ निरासायय नाग्नीषोमौ परमां काष्ठमिगच्छतां यः ॥ ३० ॥ एवं विद्वा दर्शपूर्णमासौ यजते परमामेव जाप॑तिरिति पूजा-पतिः। परमाम् । काष्टाम् । अगच्छत् । तेन । इन्द्रम् । निरासाययदिति निः-अर्वासाययत् । तेनं । इन्द्रः । परमाम् । काष्ठाम् । अगच्छत् । तेन । अग्नीषोमावित्यग्नीसोमौ । निरासाययदिति निः-अासाययत् । तेन । अग्नीषोमावित्य॒ग्नी-सोमौ । परमाम् । काष्ठाम् । अगच्छताम् । यः ॥३०॥ एवम् । विद्वान्। दर्शपूर्णमासाविति दर्श-पूर्णमासौ । यजते । पर'तस्माज्ज्येष्ठं पुत्रं धनेन निरवसाययन्ति '* इति । निरवपू - त्स्यितेणिचि 'शाच्छासाह्वा' इति युक् , गतिद्वयमप्याख्यातेन समस्यते, . 'गतिर्गतौ' इति प्रथमोनुदात्तः, 'उदात्तवता च तिङा सह ' इति समास(निषेध): । एवं सर्वत्र । या प्राणिनां सदा निरतिशयानन्दनिर्वृत्तिदायिनी शाश्वती पुनर्जन्मच्छेदिनी सा परमा काष्ठा तां गच्छति प्रामोत्येव । यो वा इत्यादि । प्रजातो m a - - -- - - सं.-२-५-२, For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy