SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ९.] भभास्करभाष्योपैता . . 313 दुप्निोति य एवं विद्वानमावास्या यज॑ते यावदतिरात्रेणोपाप्नोति तावदुपाप्नोति परमेष्ठिनो वा एष यज्ञोग्रं आसीत्तेन स परमां काष्टामगच्छ तेन॑ प्र॒जाप॑तिं निरासाययत्तेने प्रमित्यमा-वास्याम् । यजते । यावत् । अतिरात्रेणेत्यति-रात्रेण । उपाप्नोतीत्युप-आप्नोति । तावत्। उपेति। आप्नोति । परमेष्ठिनः।वै। एषः। य॒ज्ञः। अz। आसीत् । तेन । सः। परमाम् । काष्ठाम् । अगच्छत् । तेनं । प्र॒जाप॑तिमिति पूजा-पतिम् । निरासाययदिति निः-अासाययत् । तेन । प्र स्तुल्यगौरवात् अग्निष्टोमादयो दृश्यन्ते । तस्मादेवं विदित्वाग्निहोत्रादिकं कुर्वन्नअग्निष्टोमादिफलमानोति । प्रासङ्गिकमग्निहोत्रग्रहणम्, उन्मानेन सहभावात् ।। __पुनरपि दर्शपूर्णमासयोस्स्तुतिः-परमेष्टिन इत्यादि ॥ परमे महिम्नि तिष्ठतीति परमेष्ठी । उणादिषु निपात्यते । सर्व देवतासमष्टिः परमात्मोच्यते । तस्यैष यज्ञो दर्शश्च पूर्णमासश्च अग्रे आदावासीत् । तेन स परमां काष्ठां परमैश्वर्यकाष्ठामगच्छत् । तेन यज्ञेन स परमेष्ठी प्रजापति जगतां स्रष्टारं निरवासाययत् देवतान्तरेभ्यो व्यावृत्तमुत्कर्षिणमकरोत् । निरवसानमुत्कर्षः । यथा 40 For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy