________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
312
तैत्तिरीयसंहिता
का. १. प्र. ६.
क्थ्यो यावत्यमावास्या तानितिरात्रो य एवं विद्वानग्निहोत्रं जुहोति यावदग्निष्टोमेनोपाप्नोति तावदुपानोति॒ य एवं विद्वान्पौर्णमासी यज॑ते
यावदुक्थ्येनोपाप्नोति ॥२९॥ तावसीति पौर्ण-मासी । तावान् । उक्थ्यः। यावती । अमावास्येत्यमा-वास्यो। तावान् । अतिरात्र इत्यति-रात्रः। यः। एवम् । विद्वान् ।अग्निहोत्रमित्य॑ग्निहोत्रम् । जुहोति । यावत् । अग्निष्टोमेनेत्य॑ग्निस्तोमेनं । उपाप्नोतीत्युप-आप्नोति । तावत् । उपेति । आप्नोति । यः। एवं । विद्वान् । पौर्णमासीमिति पौर्ण-मासीम् । यजते । यावत् । उक्थ्यैन । उपाप्नोतीत्युप-आप्नोति ॥२९॥ तावत् । उपेति । आप्नोति । यः। एवम् । विद्वान् । अमावास्या
च्यते । उक्थ्यः क्रतुः अग्निष्टोमविकारः पञ्चदशस्तोत्रः । अमा सह सूर्याचन्द्रमसावस्यां वस्त इत्यमावास्या । 'अमावस्यदन्यतरस्याम्' इति निपात्यते । कृष्णपञ्चदश्युच्यते । पूर्ववत्कर्मण्यभेदेन वर्तते । अतिरात्रोप्यग्निष्टोमविकारः एकोनत्रिंशत्स्तोत्रः, रात्रिपर्यायातिरेकादतिरात्रः । ‘अहस्सर्वैक' इत्यच्समासान्तः । तानित्यादि । उर्ध्वमानमुन्मानं तुलापरिच्छेदः । तत्राग्निहोत्रादिभि
For Private And Personal