________________
Shri Mahavir Jain Aradhana Kendra
अनु. ९. ]
www.kobatirth.org
भास्करभाष्योपेता
श्वासा॒दय॒त्याज्य॑ चै॒तानि॒ वै द्वाद॑श इ॒न्द्रानि॑ दर्शपूर्णमा॒सय॒स्तानि॒ य ए॒व ँ स॒म्पाद्य॒ यज॑ते॒ प्रजतिनै॒व य॒ज्ञेन॑ यजते॒ प्र प्र॒जया॑ प॒शुभि॑र्मथुनैर्जीयते ॥ ३२ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
1
' ए॒तानि॑ । वै । 'द्वाद॑श । इ॒न्द्रानीतं द्वं - द्वानि॑ । द॒श॒पूर्ण॒मा॒ासयोरिति॑ दर्श- पूर्ण॒मासः । तानि॑ । यः । ए॒वम् । स॒म्पाद्येति॑ सं- पाद्ये । यज॑ते । प्रजा॑ते॒नेति॒ प्र जा॒तेन॒ । ए॒व । य॒ज्ञेन॑ । य॒ज॑ते॒ । प्रेति॑ । प्र॒जयेति॑ प्र॒जया॑ । प॒शुभि॒रिति॑ प॒शुभिः॒ः । मि॒थुनैः। जाय॒ते ॥ ३२ ॥ उ॒क्थ्ये॑नोपा॒ाप्नोत्य॑गच्छतां॒ यः पु॑रोडाश॑ च चत्वारि॒शच॑ ॥ ९ ॥
-
नवमनुवाकः
लेषु । आज्यं चाधिश्रयतीत्येव । स्तम्बयजुर्हरति । सतृणं पुरीषमभिगृह्णाति । न्युप्तमञ्जलिना नीघ्रः वेदिं परिगृह्णाति स्फ्येनोत्तरं परिग्राहम् । पत्नीं सन्नयति योक्त्रेण । प्रोक्षणीरप आसादयति । आज्यं चावसादयतीत्येव, स्रुग्गृहीतमित्यर्थः ॥
" एतानि वा इत्यादि ॥ गतम् * ॥
*सं. १-६-९९
317
For Private And Personal