SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भनु. ७.] भभास्करभाष्योपेता 191 ति यथा वै पुरुषोश्वो गौर्जीयत्येवमग्निराहितो जीर्यति संवत्सरस्य परस्तादाग्निपावानीभिरुप तिष्ठते पुनर्नवमेवैन॑म॒जरै करोत्यों पुनावत्सरे । एव । प्रतीति । तिष्ठति । या । वै। पुरुषः । अश्वः । गौः । जीयति । एवम् । अग्निः। आर्हित इत्या-हितः । जीर्यति । संवत्सरस्येति सं-वत्सरस्य । पुरस्तात् । आग्निपावमानीभिरित्याग्नि-पावमानीभिः । उपेति । तिष्ठते । "पुनर्नवमिति पुनः-नवम् । एव । एनम् । अजरम् । यथेत्यादि ॥ यथा पुरुषादयः आसादिताहारा जीर्यन्ते । एवमग्निराहितो जीर्यति । संवत्सरस्येत्यादि । ' अन आयूंषि पवसे '* इत्येताभिः षड्डिः संवत्सरेसंवत्सरे उपतिष्ठते । ' देवताद्वन्द्वे च ' इत्युभयपदवृद्धिः, उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् ॥ 1"पुनर्नवमित्यादि ॥ आयुरादिलाभात् । अथो अपिच पुनात्येवाग्निं जरया नाभिभूयते, पवमानस्यायं महिमेति । उपतिष्ठते योग एवास्यैष उपतिष्ठत इति । यत् एषोनिः योगस्संश्लेषस्सम्पद्यते । यत्रायुरादीनि स्वयमेव सम्पद्यन्त इति उपतिष्ठत इति *सं. १-५-५१. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy