SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 190 तैत्तिरीयसंहिता का...प्र. ५. यं ते योनिर् ऋत्विय इत्याह पशवो वै रयिः पशून॒वाव॑ रुन्धे षड्विरुप तिष्ठते षड्दै ॥ २६ ॥ ऋत ऋतुष्वेव प्रति तिष्ठति षनिरुत्तराभिरुप तिष्ठते द्वादश सं पद्यन्ते द्वादश मासा स्संवत्सरस्सैवत्सर एव प्रति तिष्ठरुन्धे । अयम् । ते । योनिः । ऋत्वियः । इति । आह । 'पशवः । वै। रयिः । पशून् । एव । अवेति । रुन्धे । षनिरिति षट्-भिः । उपेति । तिष्ठते । षट् । वै ॥ २६ ॥ ऋतवः । ऋतुएं । एव । प्रतीति । तिष्ठति । षड्भिरिति षट्-भिः । उत्तराभिरित्युत्-तराभिः । उपेति । तिष्ठते । द्वादेश । समिति । पद्यन्ते । द्वादश । मासाः । संवत्सर इति सं-वत्सरः । संवत्सर इति सं'पशवो वै रयिरिति ॥ ‘वर्धया रयिम्' इति दर्शनात् ॥ षड्भिरिति ॥ आहवनीयमेव सर्वत्र । विशिष्ट सङ्कयान्वयो विशिष्टफलावाप्तिहेतुरिति भावः । षड्भिरुत्तराभिरिति । ननु द्वादशभिरुपतिष्ठत इत्येव वाच्यं स्यात् । मैवम् , षटनिबन्धनफलावाप्तये षभिप्षड्भिरुपस्थीयते । द्वादशेति तन्निबन्धनफलावाप्तिश्च भवति ॥ *सं. १-५-५९. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy