SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु ७.] भभास्करभाष्योपेता 189 समारोहत्यग्निर्मूर्धा दिवः ककुदित्या. ह मूर्धानम् ॥२५॥ एवैन समानानी करोत्यथौ देवलोकादेव मनुप्यलोके प्रति तिष्ठत्ययमिह प्रथमो धायि धातृभिरित्याह मुख्यमेवैन करोत्युभा वामिन्द्रानी आहु वध्या इत्याहौजो बलमेवाव॑ रुन्धेहृतीति सं-आरोहति । 'अग्निः । मूर्धा । दिवः । ककुत् । इति । आह । मूर्धानम् ॥ २५॥ एव । एनम् । समानानाम् । करोति । अथो इति । देवलोकादिति देव-लोकात् । एव । मनुष्यलोक इति मनुष्य-लोके । प्रतीति । तिष्ठति । अयम्। इह । प्रथमः । धायि । धातृभिरिति धातृ-भिः । इति । आह । मुख्यम् । एव । एनम् । करोति । "उभा । वाम् । इन्द्रामी इतीन्द्र-अग्नी। आहुवध्यै। इति । आह । ओजः । बलम् । एव । अवेति । पार्थिवस्याग्नेः पश्चादभिधानात् मुखमिति प्रथमत्ववचनादग्नेः मुख*मिव मुख*म् ॥ ओजोबलात्मकत्वादिन्द्राग्नयोः ॥ *क-मुख्य. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy