SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 188 तैत्तिरीयसंहिता [का. 1.प्र. ५. क्युपेत्याह प्रजा वै पशव उपेम लोकं प्र॒जामेव पशूनिमलोकमुपैत्यस्य प्र॒त्नामनु द्युतमित्याह सुवर्गों वै लोकः प्रत्नस्सुवर्गमेव लोक मम् । एव । अस्मै । युनक्ति । उपेति । इति । आह । प्रति प्र-जा। वै । पशवः । उपेति । इमम् । लोकम् । प्रजामिति प्र-जाम् । एव । पशून् । इमम् । लोकम् । उपेति । एति। अस्य । प्रत्नाम् । अन्विति । द्युतम् । इति । आह । सुवर्ग इति सुवः-गः। वै। लोकः। प्रत्नः। सुवर्गमिति सुवः-गम् । एव । लोकम् । समारो "उपेत्याहेत्यादि । प्रजाश्च पशवश्चमं लोकमुपेत्य वर्तन्ते । तस्मादेतल्लोकात्मकाध्वरोपायनकथनं प्रजानां पशूनामस्य च लोकस्योपनयनाय भवतीति ॥ अस्य प्रनामिति ॥ प्रनतया स्वर्गस्थानीयं दीप्तिदोहनं स्वर्गसमारोहणाय भवतीति ॥ 'अग्निरिति ॥ अग्नेर्मूर्धत्वाभिधानं यजमानस्य प्राधान्यार्थमिति । अथो अपि च देवलोकादागत्य मनुष्यलोके प्रतिष्ठितो भवति ॥ For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy