________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ७.]
भटभास्करभाष्योपेता
187
ज्योतिष्मती तामाशिषमा शासमुष्म ज्योतिष्मतीम् ॥ २४॥ अर्यज्ञो वा एष योसामोपप्रयन्तो
अध्वरमिाह स्तोममेवास्मै युनशासे । तन्तवे । ज्योतिष्मतीम् । ताम् । आशिपमित्या-शिषम् । एति । शासे । अमुष्मै । ज्योतिष्मतीम् ॥ २४ ॥ भूयास्त स्वस्तयेग्ने पुष्यासं धृषढर्णमेकान्न
. त्रिशचं ॥ ६ ॥ 'अर्यज्ञः। वै । एषः। यः। असामा। उपप्रयन्त इत्युप-प्रयन्तः । अध्वरम् । इति । आह । स्तोअमुष्मा इति वक्ष्यमाणस्य सन्निहितापत्यविषयत्वात् । अमुष्मा इति सन्निहितानामपत्यानां साधारणो निर्देशः । तस्मै सहस्त्रकिरणाय भास्कराय गोविन्दाय च तां ज्योतिष्मतीमाशिषमाशासे । 'पुत्रस्य नाम गृह्णाति '* इत्यादि ब्राह्मणम् ॥
इति पञ्चमे षष्ठोनुवाकः.
'अग्न्युपस्थानमन्त्राणां ब्राह्मणमग्न्यायम्-अयज्ञ इत्यादि । 'उपप्रयन्त'' इत्यादि द्वादशर्च स्तोमस्थानीयमस्य यज्ञस्य करोतीति । 'मन्त्रं वोचेम + इत्येतच्च स्तोमाभिप्रायमित्यभिप्रायः ॥ *सं. १-५-८20.
सिं. १-५-५.
For Private And Personal