________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
186
तैत्तिरीयसंहिता .
का. १. प्र. ५.
wwwwww
रावतः। अग्नै गृहपते सुगृहपतिरह त्वया॑ गृहप॑तिना भूयास सुगृहपतिर्मया त्वं गृहप॑तिना भूयाशत
हिमास्तामाशिषमा शासे तन्त। रम् । भङ्गुरावत इति भङ्गुर-वतः। “अग्ने । गृहपत इति गृह-पते । सुगृहपतिरिति सु-गृहपतिः । अहम् । त्वया । गृहपतिनेति गृह-पतिना । भूयासम् । सुगृहपतिरिति सु-गृहपतिः। मयां । त्वम्। गृहप॑तिनेति गृह-पतिना । भूयाः । शतम् । हिमाः । ताम् । आशिषमित्या-शिर्षम् । एत ।
गार्हपत्यमेवोपतिष्ठते--अग्ने गृहपत इति यजुभिः ॥ हे अग्ने गृहपते गृहकर्मणां पालयितः त्वया गृहपतिना स[गृहकर्मणां पालनं कुर्वता सुगृहपतिः शोभनेन तद्वान् भूयासम् । त्वमपि गृहपतिना मया सुगृहपतिर्भूयाः । कियन्तं कालमित्याह-शतं हिमाः शतं वर्षाणि हि मर्त्यानाम् । 'शतं त्वा हेमन्तानिन्धिषीय '* इति ब्राह्मणम् । तावन्तं कालमिदमित्थं भवतु । किञ्च-तामाशिषं, अनागताभिप्रेतार्थप्रार्थनमाशीः, तामाशासे प्रार्थये । यहा-आशासनीया आयुरादिसर्वसम्पदाशीः, तामाशासे । 'आशासः क्वौ' इतीत्वम् । कीदशी ? ज्योतिष्मती दीप्तिमती ब्रह्मवर्चसप्रधानाम् । कस्मै ? तन्तवे अजातापत्यविषयमिदं;
*सं. १-५-८19.
For Private And Personal