________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ६.]
मभास्करभाष्योपेता
185
सश्चसि दाशुषे । उपोपेनु मघवन्भूय इन्नु ते दान देवस्य पृच्यते । परि त्वाग्ने पुरं वयं विप्र सहस्य धीम
हि । धृषणे दिवेदिवे भेत्तारै भङ्गुशुर्थे । उपोपेत्युप-उप । इत् । नु । मघवन्निति मघ-वन्न् । भूयः । इत् । नु । ते । दानम् । देवस्य । पच्यते । "परीति । त्वा । अग्ने । पुरम् । वयम् । विप्रम् । सहस्य । धीमहि । धृषद्वर्णमिति धृषत्-वर्णम् । दिवेदिव इति दिवे-दिवे । भेत्ता
त्मना रात्रिस्स्तूयते । कदाचिदपि स्तरीश्छादयिता अभिभविता न भवसि । अपि तु दाशुषे हवींषि दत्तवते यजमानाय सश्चसि समागच्छसि, न कदाचिदपि तत्सकाशं मुञ्चसि उपकर्तुम् । तथाहि-हे मघवन् तव देवस्य देवनशीलस्य दानं भूयोभूयोपि उपप्टच्यत एव, अविच्छेदेन निवर्त्यत एव । यद्वा-भूयोभूयोपि उपप्टच्यतां उत्पाद्यतामिति ॥ _16गार्हपत्यमुपतिष्ठते-परि त्वेत्यनुष्टुभा ॥ हे अग्ने सहस्थ सहो बलं तत्र भवः । 'दिगादिभ्यो यत्' । पुरं अभिमतानां पूरयितारं विप्रं मेधाविनं धृषद्वर्णं वर्णमात्रेणैव शत्रूणां अभिभवितारं भेत्तारम् । कस्य ? भङ्गरावतः परभञ्जनशीलैर्व्यापारैः तद्वतो रक्षःप्रभृतेः । छान्दसं संहितायां दीर्घत्वम् । ईदृशं त्वां दिनदिने परिधीमहि सर्वतो धारयेम । दधातेलिङि शपो लुक् ॥
24
For Private And Personal