SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अनु. २. ] भास्करभाष्योपेता ह्वाम॑र्त्यस्य ते होत॒र्मूर्धन्ना र्जिघर्मि रा॒यस्पोष॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य॒ मनो॑सि प्राजाप॒त्यं मन॑सा मा जि॒ह्म॒ । अम॑र्त्यस्य । ते॒ । ह॒त॒ः । मू॒र्धन्न् । एति॑ । जि॑घ॒सि॒ । रा॒यः । पोषा॑य । सुप्र॒जास्त्वायेति॑ सुप्रजाः - त्वाय॑ । सुवीर्या॒येति॑ सुवीर्या॑य । "मन॑ः । 1 Acharya Shri Kailashsagarsuri Gyanmandir पूर्वपदप्रकृतिस्वरत्वम् । मन्द्रजिह्वा मदनी मदयित्री तर्पणी जिह्वा यस्य । मदि स्तुतिमोदमदस्वमकान्तिगतिषु, 'मन्दिवाशि ' * इत्यादिना रक्प्रत्ययः, ‘आमन्त्रितं पूर्वमविद्यमानवत्' इत्यविद्यमानवत्वाच्चतुर्णामप्यामन्त्रितानामाद्युदात्तत्वमेव । होतः देवानामाह्वातः । अमर्त्यस्यामत्यात्मनस्ते तव मूर्धन् मूर्ध्नि । 'सुपां सुलुक्' इति ङेर्लुक् । आजिघर्मि आभिमुख्येन क्षारयामि आदधामि । घृक्षरणदीप्तयोः जौहोत्यादिकः, 'बहुलं छन्दसि' इत्यभ्यासस्येत्वम् । रायो धनस्य पोषाय पुष्ट । पूर्ववत्षष्ठयास्सत्वस्वरौ । सुप्रजास्त्वाय शोभनापत्यत्वाय । पूर्ववदसिच् । सुवीर्याय शोभन वीर्यत्वाय ॥ - 259 "स्त्रौवमाघारमभिमन्त्रयते मनोसीति यजुषा || मनोसि मनसा निर्वर्तितत्वात् त्वम्मन एवासि । प्राजापत्यं प्रजापतिदेवत्यम् । यहा - प्रजापतेरिदं प्राजापत्यं, अतस्तदेवासि; तेन निर्वर्तितत्वातत्वम् । तेन मनसा भूतेन च । जातावेकवचनम् । तेन प्रजापतिना सृष्टैर्देहारम्भकैर्भूतजातैश्च सह मामाविश मया सह For Private And Personal * मन्दिवाशि' (उ. १-३९) इत्यादि सूत्रं उरज्विधायकतया वृत्त्यादी व्याख्यातम्. 'स्फायितञ्चि' इत्यादिना इति तु युक्तम्,
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy