SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 258 तैत्तिरीयसंहिता का. १. प्र. ६. उपस्थे । भूर्भुवस्सुवरुच्छुष्मो अग्ने यजमानायैधि निशुष्मो अभिदा संते । अग्ने देवैह मन्विह मन्द्रजिनिः-ऋत्याः। उपस्थ इत्युप-स्थे । 'भूः । 'भुवः। 'सुवः। "उच्छुष्म इत्युत्-शुष्मः । अग्ने । यजमानाय । एधि । निशुल्म इति नि-शुष्मः । अभिदासत इत्यभि-दासते । अग्ने । देवेद्धति देवइद्ध । मन्विद्धेति मनु-इछ । मन्द्रजिह्वेति मन्द्र 7-"हवींष्यासादयति-भूर्भुवस्सुवरिति व्याहृतिभिः ॥ 'ब्रह्मैता व्याहृतयः' इति ब्राह्मणम् । एतानि रूपाणि लोकत्रयात्मकानि, लोकत्रयस्थितिहेतुत्वात् ; लोकत्रयात्मकव्याहृतित्रयरूपेण हवींषि स्तूयन्ते ॥ ___1"इध्ममभ्याधीयमानमनुमन्त्रयते—उच्छुप्म इति पिपीलिकामध्यया त्रिपदया यजुरन्तयानुष्टुभा । तत्र द्वादशाक्षरौ प्रथमतृतीयौ पादौ, मध्यमोष्टाक्षरः, अमर्त्यस्य त इत्यादि यजुः ॥ हे अग्ने यजमानाय उच्छुष्म उद्भूतबल एधि भव, यजमानकार्येष्वाविकृतबलो भव । अभिदासते उपक्षयते शत्रवे निशुष्मः न्यग्भूतबलो भव । दसु उपक्षये, व्यत्ययेन शप , धातोरकारस्य छान्दसो दीर्घः । यद्वा-दास दाने अभिपूर्व उपक्षयकर्मा द्रष्टव्यः । हे अने अङ्गनादिगुण देवेद्ध देवैरिड दीप्त मन्विद्ध मनुष्यैरिड । उभयत्रापि 'तृतीया कर्मणि' इति *सं-१-६.१०. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy