SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. २.] भटमास्करभाष्योपेता 287 ते । यन्मे अग्ने अस्य यज्ञस्यरिष्यात् ॥ ४ ॥ यहा स्कन्दादाज्यस्योत विष्णो । तेन हन्मि सपत्नै दुर्मरायुमैनै दधाम निर्ऋत्या हृत इति बलि-हृतः । वयम् । ते । यत् । मे। अग्ने । अस्य । यज्ञस्य । रिष्यात् ॥ ४॥ यत् । वा। स्कन्दात् । आज्यस्य । उत । विष्णो इति । तेनं । हन्मि । सपत्नम् । दुर्मरायुमिति दुः-मरायुम् । एति । एनम् । धामि । निर्घोत्या इति ___ हवींष्यासन्नान्यभिमन्त्रयते—यन्मे अग्न इति त्रिष्टुभा ॥ हे अग्ने अस्य मम यज्ञस्य यद्बर्हिरादिकं रिष्यान्नश्येत् रक्षःप्रभृतिभिविनाशितं स्यात् । लेट्याडागमः । 'प्रकृत्यान्तःपादम्' इति मे इत्यस्य प्रकृतिभावः । किञ्च-आज्यस्योत आज्यस्यापिच सम्बन्धि जौहवादिकं तदेकदेशभूतं यद्रिष्यात् यद्वा स्कन्दात् । पूर्ववदाडागमः । हे विष्णो व्यापक तेन हन्मि मारयामि सपत्नं शत्रुम् । अथ यो मारयितुं न शक्यते एनं दुर्मरायु मारयितुमशक्यं निर्ऋत्याः पापदेवतायाः उपस्थे उत्सङ्गे आदधामि स्थापयामि । दुर्मरमात्मन इच्छतीति क्यजन्तात् 'क्याच्छन्दसि' इत्युप्रत्ययः । निर्गता ऋतेः नितिः निर्दया । 'ऋतिस्सौत्री धातुः घृणायां वर्तते । इत्युक्तेः । निरऋतिरिति प्रादिसमासेऽन्ययपूर्वपदप्रकृतिस्वरत्वम्, गतिसमासे 'तादौ च' इति ॥ *म-स्कन्दात् रिष्येद्वा. काशि. ३.१.२९. 33 For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy