________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. २.]
भटमास्करभाष्योपेता
287
ते । यन्मे अग्ने अस्य यज्ञस्यरिष्यात् ॥ ४ ॥ यहा स्कन्दादाज्यस्योत विष्णो । तेन हन्मि सपत्नै
दुर्मरायुमैनै दधाम निर्ऋत्या हृत इति बलि-हृतः । वयम् । ते । यत् । मे।
अग्ने । अस्य । यज्ञस्य । रिष्यात् ॥ ४॥ यत् । वा। स्कन्दात् । आज्यस्य । उत । विष्णो इति । तेनं । हन्मि । सपत्नम् । दुर्मरायुमिति दुः-मरायुम् । एति । एनम् । धामि । निर्घोत्या इति ___ हवींष्यासन्नान्यभिमन्त्रयते—यन्मे अग्न इति त्रिष्टुभा ॥ हे अग्ने अस्य मम यज्ञस्य यद्बर्हिरादिकं रिष्यान्नश्येत् रक्षःप्रभृतिभिविनाशितं स्यात् । लेट्याडागमः । 'प्रकृत्यान्तःपादम्' इति मे इत्यस्य प्रकृतिभावः । किञ्च-आज्यस्योत आज्यस्यापिच सम्बन्धि जौहवादिकं तदेकदेशभूतं यद्रिष्यात् यद्वा स्कन्दात् । पूर्ववदाडागमः । हे विष्णो व्यापक तेन हन्मि मारयामि सपत्नं शत्रुम् । अथ यो मारयितुं न शक्यते एनं दुर्मरायु मारयितुमशक्यं निर्ऋत्याः पापदेवतायाः उपस्थे उत्सङ्गे आदधामि स्थापयामि । दुर्मरमात्मन इच्छतीति क्यजन्तात् 'क्याच्छन्दसि' इत्युप्रत्ययः । निर्गता ऋतेः नितिः निर्दया । 'ऋतिस्सौत्री धातुः घृणायां वर्तते । इत्युक्तेः । निरऋतिरिति प्रादिसमासेऽन्ययपूर्वपदप्रकृतिस्वरत्वम्, गतिसमासे 'तादौ च' इति ॥ *म-स्कन्दात् रिष्येद्वा.
काशि. ३.१.२९.
33
For Private And Personal