SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 256 www.kobatirth.org तैत्तिरीय संहिता " Acharya Shri Kailashsagarsuri Gyanmandir मभि॒भूश्चेत्ता॒ वसु॒विद्युनमि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॑न ह॒व्याया॒स्मै वोढवे जा॑तवेदः । इन्धा॑नास्वा सुप्र॒जर्स• स्सुवीरा ज्योग्जीवेम बल॒िहृतो॑ व॒यं "युनज्मि॑ । त्वा॒ । ब्रह्म॑णा । दैव्ये॑न । ह॒व्यय॑ । अस्मै । वोढवे । जात॒वेद् इति॑ जातवेद॒ः । । “इन्धा॑नः । त्वा॒ । सुप्र॒जस॒ इति॑ सु- प्र॒जस॑ः । सुवीरा इर्त सु- वीराः । ज्योक् । जीवेम । बलि 1 का. १. प्र. ६. 'अग्निं येोगेन युनक्ति — युनज्मीति द्विपदया त्रिष्टुभा ॥ हे जातवेदः जातानां वेदितः ब्रह्मणा मन्त्रेण दैव्येन देवयोग्येन | 'देवाद्यौ' । त्वां युनज्मि अस्मिन् कर्मणि युक्तं करोमि । प्रयोजनमाह - अस्मै हव्याय वोढवे, इदं हविर्वोदुम् । पूर्ववत्कर्मणस्सम्प्रदानत्वम्, तुमर्थे सेसेन्' इति तवेन्प्रत्ययः, 'अन्तश्च तवै युगपत्' इत्याद्यन्तयोर्युगपदुदात्तत्वम्, अस्याप्युपलक्षणत्वात् । ' ऊडिदम् ' इतीदमचतुर्थ्या उदात्तत्वम् ॥ 6 For Private And Personal समिधोरभ्याधीयमानयोर्जपति इन्धानास्त्वेति । इयमपि पूर्वविपदा त्रिष्टुप् ॥ हे अग्ने त्वामिन्धानाः ज्वलयन्तः परिचरन्तो वयम् । 'विभाषा वेण्विन्धानयोः' इत्याद्युदात्तत्वम् । सुप्रजसश्शोभनापत्याः । पूर्ववदसिच् । सुवीराः शोभनसर्ववीरपुरुषाः । ज्योक् चिरं जीवेम त्वत्प्रसादात । यस्माद्वयं ते तव बलिहतोऽ विच्छिन्नं बलिमुपहरामः तस्माज्जीवेम चिरम् । यद्वा-बलिहृतस्तव भविष्याम इत्येवमर्थं चिरं जीवेम । बलिर्हविर्दानम् ॥
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy