________________
Shri Mahavir Jain Aradhana Kendra
260
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
" तैतिरीय संहिता
भूतेना वि॑श॒ वाज॑स्यै॒न्द्री संपल॒क्षय॑णी ॥ ५ ॥ वाचा मैन्द्रियेणा वि॑श वस॒न्समृ॑तु॒नां प्रणामि॒ स
[का. १. प्र. ६.
ww
12
असि॒ । प्र॒जाप॒त्यमिति॑ प्राजा - प॒त्यम् । मन॑सा । मा॒ । भू॒तेन॑ । एति॑ । वि॒श॒ । "वाकू । आ॒सि॒ । ऐन्द्री । स॒पत्न॒क्षय॒णीर्त सपत्न- क्षणी ॥ ५ ॥ वाचा । मा॒ । इ॒न्द्रि॒येण॑ । एति॑ । वि॒श॒ । "व॒स॒न्त
13.
सुखं निर्वर्तय । ' देवा वै सामिधेनीः ' * इत्यादि षष्ठद्वितीयकाण्डीयं ब्राह्मणम् ॥
For Private And Personal
" स्रुच्यं - वागसीति यजुषा ॥ वागसि वाचा निर्वृत्तत्वात् वागेवासि त्वम् । ऐन्द्रीन्द्रदेवत्या । यद्वा —– इन्द्रस्येयमैन्द्री वाकू, सैवासि । सपत्नक्षयणी शत्रूणां क्षयकरी । तत्त्वया वाचेन्द्रयेण च । जातावेकवचनम् । तेनैवेन्द्रेण सृष्टैरिन्द्रियैश्चक्षुरादिभिश्च सह सुखं मामाविश । 'इन्द्रियमिन्द्रलिङ्गम् ' इत्यादौ निपात्यते । ' सावेकाचः' इति वाचस्तृतीयोदात्ता ॥
"प्रयाजाननुमन्त्रयते —— वसन्तमृतूनां प्रीणामीति यजुर्भिः क्रमेण च । तत्र समिधः – वसन्तमिति ॥ वसन्ति प्रजास्सुखिता अस्मि - न्निति वसन्तः । औणादिको झच्प्रत्ययः । ऋतूनाम्मध्ये वसन्तमृतूनां प्रीणामि तर्पयामि । निर्धारणस्वभावान्निर्धार्यमाण ऋतुरेव भवति यथा— ब्राह्मणानां स्थविरमानयेति स्थविरो ब्राह्मण
*सं. २-५-११ ; ६-३-७.