SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 260 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir " तैतिरीय संहिता भूतेना वि॑श॒ वाज॑स्यै॒न्द्री संपल॒क्षय॑णी ॥ ५ ॥ वाचा मैन्द्रियेणा वि॑श वस॒न्समृ॑तु॒नां प्रणामि॒ स [का. १. प्र. ६. ww 12 असि॒ । प्र॒जाप॒त्यमिति॑ प्राजा - प॒त्यम् । मन॑सा । मा॒ । भू॒तेन॑ । एति॑ । वि॒श॒ । "वाकू । आ॒सि॒ । ऐन्द्री । स॒पत्न॒क्षय॒णीर्त सपत्न- क्षणी ॥ ५ ॥ वाचा । मा॒ । इ॒न्द्रि॒येण॑ । एति॑ । वि॒श॒ । "व॒स॒न्त 13. सुखं निर्वर्तय । ' देवा वै सामिधेनीः ' * इत्यादि षष्ठद्वितीयकाण्डीयं ब्राह्मणम् ॥ For Private And Personal " स्रुच्यं - वागसीति यजुषा ॥ वागसि वाचा निर्वृत्तत्वात् वागेवासि त्वम् । ऐन्द्रीन्द्रदेवत्या । यद्वा —– इन्द्रस्येयमैन्द्री वाकू, सैवासि । सपत्नक्षयणी शत्रूणां क्षयकरी । तत्त्वया वाचेन्द्रयेण च । जातावेकवचनम् । तेनैवेन्द्रेण सृष्टैरिन्द्रियैश्चक्षुरादिभिश्च सह सुखं मामाविश । 'इन्द्रियमिन्द्रलिङ्गम् ' इत्यादौ निपात्यते । ' सावेकाचः' इति वाचस्तृतीयोदात्ता ॥ "प्रयाजाननुमन्त्रयते —— वसन्तमृतूनां प्रीणामीति यजुर्भिः क्रमेण च । तत्र समिधः – वसन्तमिति ॥ वसन्ति प्रजास्सुखिता अस्मि - न्निति वसन्तः । औणादिको झच्प्रत्ययः । ऋतूनाम्मध्ये वसन्तमृतूनां प्रीणामि तर्पयामि । निर्धारणस्वभावान्निर्धार्यमाण ऋतुरेव भवति यथा— ब्राह्मणानां स्थविरमानयेति स्थविरो ब्राह्मण *सं. २-५-११ ; ६-३-७.
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy