________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भास्करभाष्योपेता
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. २. ]
15
मां प्रीतः प्रीणातु ग्रीष्ममृ॑तूनां प्रणामि॒ समा॑ प्रा॒तः प्रणातु व॒र्षा ऋतू॒नां प्री॑णमि॒ ता मा॑ प्रीताः प्रणन्तु श॒रद॑मृतू॒नां प्री॑णामि॒ म् । ऋतूनाम् । प्रीणामि । सः । मा । प्रीतः । प्रीणातु । " ग्रीष्मम् । ऋतूनाम् । प्रा॒णामि॒ । सः । मा । प्रीतः । प्रीणातु । "व॒र्षाः । ऋतूनाम् । प्रीणामि॒ । ताः । मा । प्रीताः । प्रा॒ण॒न्तु । " श॒रद॑म् । ऋतूनाम् । प्रीणामि । सा । मा । प्रीता । प्रीणातु । एवानीयते नान्यः । नामन्यतरस्याम् ' इति नाम उदात्तत्वम् । प्रीभू तर्पणे कैयादिकस्सकर्मकः । तर्पयामीत्यर्थः । स च वसन्तः प्रीतः तया तर्पितो मां प्रीणातु तर्पयतु प्रजादिभिरभिमतैः । ऋतवो वै प्रजाकामा ' इत्यादि ब्राह्मणम्, ' समिधो यजति " इत्याद्यनुवाकश्च ॥
"
'
" तनूनपातं - ग्रीष्ममिति ॥ गीर्यन्तस्मिन्नापो रविकिरणैरिति ग्रीष्मः । गिरतेर्मप्रत्ययष्षुगागम ईकारश्च निपात्यते ॥
201
15
•
"इडां. वर्षा इति ॥ वर्षत्यासु पर्जन्य इति वर्षाः । एकस्मिन्नपि ऋतौ लिङ्ग बहुवचनं च स्वाभाविकम् ॥
+सं. २-६-१३.
"बर्हिषः । - शरदमिति ॥ शीर्यन्ते पच्यन्ते ओषधयोस्यामिति शरत् । ' शुभसोदिः' इत्यदिप्रत्ययः । अत्रापि स्वाभाविकं स्त्रीत्वम् ॥
*सं. ७-२-६३
For Private And Personal
+ अनुमन्त्रणमिति शेषः .