SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भास्करभाष्योपेता Acharya Shri Kailashsagarsuri Gyanmandir अनु. २. ] 15 मां प्रीतः प्रीणातु ग्रीष्ममृ॑तूनां प्रणामि॒ समा॑ प्रा॒तः प्रणातु व॒र्‌षा ऋतू॒नां प्री॑णमि॒ ता मा॑ प्रीताः प्रणन्तु श॒रद॑मृतू॒नां प्री॑णामि॒ म् । ऋतूनाम् । प्रीणामि । सः । मा । प्रीतः । प्रीणातु । " ग्रीष्मम् । ऋतूनाम् । प्रा॒णामि॒ । सः । मा । प्रीतः । प्रीणातु । "व॒र्षाः । ऋतूनाम् । प्रीणामि॒ । ताः । मा । प्रीताः । प्रा॒ण॒न्तु । " श॒रद॑म् । ऋतूनाम् । प्रीणामि । सा । मा । प्रीता । प्रीणातु । एवानीयते नान्यः । नामन्यतरस्याम् ' इति नाम उदात्तत्वम् । प्रीभू तर्पणे कैयादिकस्सकर्मकः । तर्पयामीत्यर्थः । स च वसन्तः प्रीतः तया तर्पितो मां प्रीणातु तर्पयतु प्रजादिभिरभिमतैः । ऋतवो वै प्रजाकामा ' इत्यादि ब्राह्मणम्, ' समिधो यजति " इत्याद्यनुवाकश्च ॥ " ' " तनूनपातं - ग्रीष्ममिति ॥ गीर्यन्तस्मिन्नापो रविकिरणैरिति ग्रीष्मः । गिरतेर्मप्रत्ययष्षुगागम ईकारश्च निपात्यते ॥ 201 15 • "इडां. वर्षा इति ॥ वर्षत्यासु पर्जन्य इति वर्षाः । एकस्मिन्नपि ऋतौ लिङ्ग बहुवचनं च स्वाभाविकम् ॥ +सं. २-६-१३. "बर्हिषः । - शरदमिति ॥ शीर्यन्ते पच्यन्ते ओषधयोस्यामिति शरत् । ' शुभसोदिः' इत्यदिप्रत्ययः । अत्रापि स्वाभाविकं स्त्रीत्वम् ॥ *सं. ७-२-६३ For Private And Personal + अनुमन्त्रणमिति शेषः .
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy