________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु १०.].
भट्टभास्करभाष्योपेता
221
AAAAA
rrrrrmanna
_ष्ठो गन्धर्वः। त्वत्पितारो अग्ने देवा
स्त्वामाहुतय॒स्त्वविाचनाः।सं मासहन्त्यः । श्रेष्ठः । गन्धर्वः । त्वत्पितार इति त्वत्-पितारः । अग्ने । देवाः । त्वामा॑हुतय इति त्वां-आहुतयः । त्वर्द्विवाचना इति त्वत्-विवाचनाः । समिति । माम् । आयुषा । समिति ।
श्रेष्ठः प्रशस्यतमः, गन्धर्वः गवां स्तुतिशब्दानां धारयिता स्वीकर्ता । स्वीकृत्य वा तदर्थस्य कर्ता । एषोदरादिः । योनिरित्थम्भूतस्तस्मै नमः इति ॥ .
"अन्वाहार्यपचनमुपतिष्ठते—त्वत्पितार इति ॥ अयं कश्चिद्गाय त्रीप्रकारः । 'सम्मामायुषा' इति तृतीयः । हे अग्ने त्वत्पितारस्त्वपितृकाः त्वं पिता पाता वा येषां तादृशा देवताः । छान्दसं दीर्घत्वम्, 'ऋतश्छन्दसि' इति कबभावः । त्वामाहुतयः त्वां प्रति गन्तारः, त्वय्याहुतयो येषान्ते त्वामाहुतयः । छान्दसो द्वितीयाया अलुक् । त्वय्याहुतयः देवाहुतय इत्यर्थः । त्वढिवाचनाः त्वं विवाचनाः विवाचयिता विशेषेण ख्यापयिता येषां ते तादृशाः, त्वन्मुखत्वाद्देवानाम् । वर्ण्यन्तान्नन्द्यादिलक्षणो ल्युः । स तादृशस्त्वमायुषान्नेन जीवितेन वा सुहिते सुष्टु निहिते सुहितार्थं मां सन्धाः सन्धेहि संयोजय । गौपत्येन गवां स्वामित्वेन च मां सन्धेहि । पत्यन्तलक्षणो यत् । दधातेर्लेटि शपो लुक् । छान्दसे वा लिङि 'गातिस्था' इति सिचो
For Private And Personal