SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु १०.]. भट्टभास्करभाष्योपेता 221 AAAAA rrrrrmanna _ष्ठो गन्धर्वः। त्वत्पितारो अग्ने देवा स्त्वामाहुतय॒स्त्वविाचनाः।सं मासहन्त्यः । श्रेष्ठः । गन्धर्वः । त्वत्पितार इति त्वत्-पितारः । अग्ने । देवाः । त्वामा॑हुतय इति त्वां-आहुतयः । त्वर्द्विवाचना इति त्वत्-विवाचनाः । समिति । माम् । आयुषा । समिति । श्रेष्ठः प्रशस्यतमः, गन्धर्वः गवां स्तुतिशब्दानां धारयिता स्वीकर्ता । स्वीकृत्य वा तदर्थस्य कर्ता । एषोदरादिः । योनिरित्थम्भूतस्तस्मै नमः इति ॥ . "अन्वाहार्यपचनमुपतिष्ठते—त्वत्पितार इति ॥ अयं कश्चिद्गाय त्रीप्रकारः । 'सम्मामायुषा' इति तृतीयः । हे अग्ने त्वत्पितारस्त्वपितृकाः त्वं पिता पाता वा येषां तादृशा देवताः । छान्दसं दीर्घत्वम्, 'ऋतश्छन्दसि' इति कबभावः । त्वामाहुतयः त्वां प्रति गन्तारः, त्वय्याहुतयो येषान्ते त्वामाहुतयः । छान्दसो द्वितीयाया अलुक् । त्वय्याहुतयः देवाहुतय इत्यर्थः । त्वढिवाचनाः त्वं विवाचनाः विवाचयिता विशेषेण ख्यापयिता येषां ते तादृशाः, त्वन्मुखत्वाद्देवानाम् । वर्ण्यन्तान्नन्द्यादिलक्षणो ल्युः । स तादृशस्त्वमायुषान्नेन जीवितेन वा सुहिते सुष्टु निहिते सुहितार्थं मां सन्धाः सन्धेहि संयोजय । गौपत्येन गवां स्वामित्वेन च मां सन्धेहि । पत्यन्तलक्षणो यत् । दधातेर्लेटि शपो लुक् । छान्दसे वा लिङि 'गातिस्था' इति सिचो For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy