SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 136 तैत्तिरीयसंहिता का. १.प्र. ५. भागधेयैनैवैन समर्धयत्यथो शातिरेवास्यैषा पुनर्वस्वोरा दधीतैतद्वै पुनराधेयस्य नक्षत्रं यत्पुनर्वसू स्वाया॑मे॒वैनं देवायामाधार्य ब्रह्म वर्चसी भवति भैरा धात्याधेयैन । एव । एनम् । समिति । अर्धयति । अथो इति । शान्तिः । एव । अस्य । एषा । 'पुनर्वस्वोरिति पुनः-वस्वोः । एति । दधीत । एतत् । वै । पुनराधेयस्योत पुनः-आधेयस्य । नक्षत्रम् । यत् । पुनर्वसू इति पुनः-वसू । स्वायम्। एव । एनम् । देवायाम् । आधायेत्याधार्य। ब्रह्मवर्चसीति ब्रह्म-वर्चसी। भवति। दुभैः। एति । दधाति । अर्यातयामत्वायेत्ययातयाम अपि च शान्तिरेवैषास्य येनोपद्रवकारी न भवति उदासन्येष्टयेष्ट्वानीन् परोप्य पुनरमचगारं यज्ञपात्राणि च संस्कृत्यान्यानि वा कृत्वा पुनरादधीतानीनग्नयाधेयकल्पेनेति ॥ पुनर्वस्वोरिति ॥ पुनरावर्तते वाम वस्वतयोरिति पुनर्वसू देवतायाम् । ब्रह्मवर्चसी ब्राह्मणस्येयमेव ऋद्धिरिति ॥ 'दभैरिति ॥ न प्रणयनीयेनेध्मेन । अयातयामत्वाय अपुनरु For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy