SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. १.] भभास्करभाष्योपेता 135 य एवं पुनराधेयस्यधि वेद॥३॥ऋनोत्येव योस्यैवं बन्धुतां वेद बन्धुमान्भवति भागधेयं वा अग्निराहित इच्छमानः प्र॒जां पशून यज॑मान स्योपं दोद्रावोदास्य पुनरा दधीत 'यः । एवम् । पुनराधेयस्येति पुनः-आधेय॑स्य । ऋद्धिम् । वेदं ॥३॥ ऋनोति । एव । यः । अस्य । एवम् । बन्धुतान् । वेद । बन्धुमानित बन्धु-मान् । भवति । 'आगधेयमिति भागधेयम् । वै । अग्निः । आहित इत्या-हितः। इच्छमानः । प्रजामिति प्र-जाम् । पशून् । यजमानस्य । उपेति । दोदाव । उदास्येत्युत्-वास्य । पुनः । एति । दधीत । आगधेयेनेति भाग य एवमित्यादि ॥ गतम् । बन्धुतां बन्धुसमूहं पूषादीनाम् । 'ग्रामजनबन्धुसहायेभ्यस्तल' । 'भागधेयं वा इत्यादि ॥ गतम् । आत्मन एवासाधारणं भागमिच्छन् प्रजां पशुंश्च यजमानस्योपदोद्राव भृशमुपद्रुतान् करोति स्म । द्रवतेर्यलगन्ताच्छान्दसो लिट् । तस्मादुद्वास्यानि पुनरादधीत । भागधेयेनाभीप्सितेन एनमग्निं समर्थयति सुप्रीतं करोति । अथो For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy