________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १.]
भभास्करभाष्योपेता
137
तयामत्वाय भैरा देधात्यय एवैनमोषधीभ्योवरुध्या धत्ते पञ्चकपालः पुरोडाशौ भवति पञ्च वा ऋतर्व
ऋतुभ्य एवैनमवरुध्या धत्ते ॥४॥ त्वाय । दभैः । एति । दधाति । अन्य इत्यत्भ्यः। एव । एनम् । ओषधीभ्य इत्योषधि-भ्यः। अवरुध्येत्य॑व-रुध्य । एति । धत्ते । 'पञ्चकपाल इति पञ्च-कपालः। पुरोडाशः । भवति । पञ्च । वै। ऋतवः । ऋतुभ्य इत्युतु-भ्यः । एव । एनम् । अवरुध्येत्यव-रुध्य । एति । धत्ते ॥ ४ ॥ अशीयत तत्तेन वेद दझैः पञ्चवि५
शतिश्च ॥ १ ॥
क्तत्वाय । किञ्च-दभैराधानमद्यश्चौषधीभ्यश्चानेरेवावरुद्धयै भवति॥
"पञ्चकपाल इत्यष्टाकपालस्य स्थाने ॥ पञ्चसु कपालेषु संस्कृत इति तद्धितार्थे द्विगुः, 'द्विगोः' इति लुक् , 'इगन्तकाल' इति पूर्वपदप्रकृतिस्वरत्वम् । पञ्च वा इति ॥ हेमन्तशिशिरयोरेकत्वाभिप्रायमिदम् , 'हेमन्तशिशिरावृतूनाम् '* इति सहनिदेशात् ॥
इति पञ्चमे प्रथमोनुवाकः.
*सं. १-६-२.
18
For Private And Personal