SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 138 तैत्तिरीयसंहिता [का. १. प्र. ५. mmmm परा वा एष यज्ञं पशून वपति योऽग्निमुद्दासयते पश्चकपालः पुरोडाशो भवति पाङौ य॒ज्ञः पाङ्काः पशवो यज्ञमेव पशन रुन्धे वीरहा वा एष देवानां योऽग्निमुद्रासयते न 'परेति । वै । एषः । यज्ञम् । पशून् । वपति। यः । अग्निम् । उदासयत इत्युत्-वासयते । पञ्चकपाल इति पञ्च-कपालः । पुरोडाशः। भवति । पाः । यज्ञः । पाङ्काः । पशवः । यज्ञम् । एव । पशून् । अवेति । रुन्धे । वीरहेति वीर-हा । वै । एषः । देवानाम् । यः । अग्निम् । उदासयत इत्युत्-वासयते । न । वै। एतस्य । ब्रा 'परा वा इत्यादि ॥ परावापो विनाशः । पञ्चकपाल इति पुनर्विधानं प्रयोजनान्तरार्थम् । पाको यज्ञ इति, धानादिपञ्चकाधीनसिद्धित्वात् । उत्सादित्वादणपवादोऽञ् उक्तः । पाका इति पशुसाधनत्वात्पाङ्काः । यज्ञं पशृंश्च अवरुन्धे प्राप्नोति ॥. वीरहेत्यादि याज्यानुवाक्या विशेषविधिः ॥ देवानां मध्ये वीरस्थानहन्ता, का कथान्येषां देवानामिति ? तस्मात् सर्वेप्यस्माद्विभ्यतीति । ऋतायवः ऋतं सत्यं यज्ञं वा आत्मन इच्छन्तः । क्याच For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy