SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 210 तैत्तिरीयसंहिता [का.१. प्र.५. वेद्यमासीत्तेन सह ॥ ३७ ॥ रात्रिं प्राविशन्ते देवा हीना अमन्यन्त तैपश्यन्नामेयी रात्रिराग्नेयाः पशव इममेवाग्नि स्तवाम स नस्स्तुतः पशून्पुनस्य॒तीत तेऽग्निमस्तुव न्थ्स एभ्यस्स्तुतो रात्रिया अध्यहआसीत् । तेन । सह ॥ ३७॥ रात्रिम् । प्रेति । अविशन्न् । ते । दे॒वाः । हीनाः । अमन्यन्त । ते । अपश्यन् । आग्रेयी । रात्रिः। आग्नेयाः। पशवः । इमम् । एव । अग्निम् । स्तवाम । सः। नः । स्तुतः । पशून् । पुनः । दास्यति । इति । ते । अग्निम् । अस्तुवन् । सः । एभ्यः । स्तुतः । रात्रियाः । अधीत । अहः । अभीति । पशून् । दैव्यः सामन्त इत्यर्थः । 'देवाद्यौ ' । बह्वीभिरुपतिष्ठत इति विधिः। उत्तराहुत्यनन्तरं 'उपप्रयन्तः' * इत्येतत्प्रभृतिभिः ऋग्भिः बह्वीभिरुपतिष्ठते । 'नित्यं छन्दसि' इति ङीप् । 'उपान्मन्त्रकरणे' इत्यात्मनेपदम् । रेतस एवेत्यादि । बहुशः बहूनि । 'बबल्पार्थात् ' इति शस् । भूयानिति । अद्यतनापेक्षया श्वस्तनः *सं. १-५-५1-8. म-यस्तनापेक्षया. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy