________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
210
तैत्तिरीयसंहिता
[का.१. प्र.५.
वेद्यमासीत्तेन सह ॥ ३७ ॥ रात्रिं प्राविशन्ते देवा हीना अमन्यन्त तैपश्यन्नामेयी रात्रिराग्नेयाः पशव इममेवाग्नि स्तवाम स नस्स्तुतः पशून्पुनस्य॒तीत तेऽग्निमस्तुव
न्थ्स एभ्यस्स्तुतो रात्रिया अध्यहआसीत् । तेन । सह ॥ ३७॥ रात्रिम् । प्रेति । अविशन्न् । ते । दे॒वाः । हीनाः । अमन्यन्त । ते । अपश्यन् । आग्रेयी । रात्रिः। आग्नेयाः। पशवः । इमम् । एव । अग्निम् । स्तवाम । सः। नः । स्तुतः । पशून् । पुनः । दास्यति । इति । ते । अग्निम् । अस्तुवन् । सः । एभ्यः । स्तुतः । रात्रियाः । अधीत । अहः । अभीति । पशून् ।
दैव्यः सामन्त इत्यर्थः । 'देवाद्यौ ' । बह्वीभिरुपतिष्ठत इति विधिः। उत्तराहुत्यनन्तरं 'उपप्रयन्तः' * इत्येतत्प्रभृतिभिः ऋग्भिः बह्वीभिरुपतिष्ठते । 'नित्यं छन्दसि' इति ङीप् । 'उपान्मन्त्रकरणे' इत्यात्मनेपदम् । रेतस एवेत्यादि । बहुशः बहूनि । 'बबल्पार्थात् ' इति शस् । भूयानिति । अद्यतनापेक्षया श्वस्तनः
*सं. १-५-५1-8.
म-यस्तनापेक्षया.
For Private And Personal