SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ९.] भभास्करभाष्योपेता 211 राभि पशून्निरांजने देवाः पशून् वित्त्वा कामा अकुर्वत य एवं विद्वानग्निमुपतिष्ठते पशुमान्भवति॥३८॥ आदित्यो वा अस्माल्लोकादमुं लोकमैत्सौमुं लोकं गत्वा पुनरिमं लोकमभ्य॑ध्याय॒त्स इमं लोकमागनिरिति । आर्जत् । ते । देवाः । पशून् । वित्त्वा । कामान् । अकुर्वत । यः । एवम् । विद्वान् । अग्निम् । उपतिष्ठत इत्युप-तिष्ठते । पशुमानित पशु-मान् । भवति ॥ ३८ ॥ आदित्यः । वै। अस्मात् । लोकात् । अमुम् । लोकम् । ऐत् । सः। अमुम् । लोकम् । गत्वा । पुनः । इमम् । प्रकृष्यते । पुनरपुयपस्थानगुणान्विधातुमाह-अहरित्यादि । वित्तं लब्धं वेद्यं लब्धं योग्यं धनं पशुलक्षणं यदासीत्तत्सर्वमादाय तेन सह रात्रि प्राविशन्, तत्र देवा अपहृतपशवो हीनास्स्मः इत्यमन्यन्त । तेपश्यन्नित्यादि । आधिरनर्थकः । अहरभि अहर्लक्षीकृत्य रात्र्याः पशून्निराजत् निरगमयत् । ऋजु गत्यादिषु, भौवादिकः । 'अभिरभागे' इत्यभेलक्षणे कर्मप्रवचनीयत्वम् । ते देवा इत्यादि । गतम् । आदित्यो वा इत्यादि । अस्मान्मनुष्यलोकादमुं लोकमैत् अगच्छत् । गतमन्यत् । *अभि वा इत्यादि । अभ्यारो *सं. १-५-४५. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy