SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 212 तत्तिरीयसहिता का.१. प्र.५. त्य मृत्योरबिभेन्मृत्युसँयुत इव ह्ययं लोकस्सोमन्यतेममेवाग्नि स्तवानि स मा स्तुतस्सुवर्ग लोकं गमयिष्यतीति सोऽग्निमस्तौत्स एनडू स्तुतम्सुवर्ग लोकमंगमयद्यः॥३९॥ एवं विद्वानग्निमुपतिष्ठते सुवर्गमेव लोकम् । अभीति । अध्यायत् । सः । इमम् । लोकम् । आगत्येत्या-गत्यं । मृत्योः । अबिभेत् । मृत्युसँयुत इति मृत्यु-संयुतः। इव । हि । अयम् । लोकः । सः । अमन्यत । इमम् । एव । अग्निम्। स्तवानि । सः। मा । स्तुतः । सुवर्गमिति सुवःगम् । लोकम् । गमयिष्यति । इति । सः । अग्निम् । अस्तीत् । सः । एनम् । स्तुतः । सुवर्गमिति सुवः-गम् । लोकम् । अगमयत् । यः ॥३९॥ एवम् । विद्वान् । अग्निम् । उपतिष्टत हणमभिमुखेन रोहणमुच्छ्रिताधिष्ठानम् । यथा खलु श्रेयान् श्रेयसाभिमुखमारूढो भवितुं कामयते एवमयमुपस्थाता करोति । तथापि नक्तमुपतिष्ठते प्रयोजनान्तरार्थमिति भावः । नैव प्रातरुपस्थानं कर्तव्यं, तादृशस्य प्रयोजनस्याभावात् । किम्पुनस्तत्प्रयोजनमित्याह For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy