SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ९. ] www.kobatirth.org भट्टभास्करभाष्योपेता Acharya Shri Kailashsagarsuri Gyanmandir ताव॒च्छो वै तत्प्र जा॑य॒त ए॒ष वै दे॑व्य॒स्त्वष्टा॒ यो यज॑ते ब॒ह्वीभि॒रुप॑ तिष्ठते॒ रेत॑स ए॒व सि॒क्तस्य॑ बहुशो रू॒पाणि॒ वि करोति॒ स प्रैव जा॑यते॒ श्वश्श्वो॒ भूर्या॒न्भवति॒ य ए॒वं वि॒द्वान॒ग्निमु॑प॒तिष्ठ॒तेह॑दे॒वाना॒मासीद्रात्रि॒रसु॑राण॒ तेसु॑रा यद्दे॒वानां॑ वि॒त्तं 209 1 I I Į I स्य॑ ॥ ३६ ॥ त्वष्टा॒ । रू॒पाणि॑ । वि॒करोतीति॑ विक॒रोति॑ । ता॒व॒च्छ इति॑ तावत् - शः । वै । तत् । प्रेति॑ । आ॒य॒ते । ए॒षः । वै । दैव्य॑ः । त्वष्टा॑ । यः । यज॑ते । ब॒ह्वीः । उपेति॑ । ति॒ष्ठ॒ते॒ । रेत॑सः । ए॒व । सि॒क्तस्य॑ । ब॒हुश इति॑ बहु-शः । रू॒पाणि॑ । वीर्ति । क॒रोति॒ । सः । प्रेति॑ । ए॒व । जाय॒ते । श्वश्श्व॒ इति॒ श्वः श्व॒ः । भूयान्॑ । भ॑व॒ति॒ । यः । ए॒वम् । वद्वान् । अ॒ग्निम् । उ॒प॒तिष्ठ॑त॒ इत्यु॑प - तिष्ठ॑ते । अह॑ः । दे॒वाना॑म् । आसी॑त् । रात्रिः । असु॑राणाम् । ते । असु॑राः । यत् । दे॒वाना॑म् । वि॒त्तम् । वेद्य॑म् । I 1 I For Private And Personal स्त्वष्टा यावन्तिं रूपाणि विकरोति तावद्रूपं तत्प्रजायते । 'सङ्केयकवचनाच्च ' इति शस् । एष वा इत्यादि । देवेषु भवो 27
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy