________________
Shri Mahavir Jain Aradhana Kendra
208
www.kobatirth.org
तैत्तिरीयसंहिता
* ना. ३-२-६.
Acharya Shri Kailashsagarsuri Gyanmandir
स॒ः प्र जा॑यन्ते॒ यत्स॒यं जु॒होति॒ रेत॑ ए॒व तत्सि॑ञ्चति॒ प्रैव प्रा॑त॒स्तने॑न जनयति॒ तद्रेत॑स्स॒क्तं न त्वष्ट्रवि॑ते॒ प्र जा॑यते॒ याव॒च्छो वै रेत॑सस्स॒तस्य॑ ॥ ३६ ॥ त्वष्टरूपाणि विक॒रोति॑
[का. १. प्र. ५.
1
ग॒ताः । द॒ह॒ति॒ । ताः । तत॑ः । भूय॑सीः । प्रेति॑ । जाय॒न्ते॒ । 'यत् । सायम् । जु॒होति॑ । रेत॑ः । ए॒व । तत् । सञ्च॒ति॒ । प्रेति॑ । ए॒व । प्रा॒त॒स्तने॒नेति॑ प्रातः - तने॑न । ज॒नय॒ति॒ । तत् । रेत॑ः । सक्तम् । न । त्वष्टृ । अवि॑कृत॒मित्यवि॑ कृ॒त॒म् । प्रेति॑ । आ॒य॒ते । या॒व॒च्छ इति॑ यावत्-शः । वै । रेत॑सः । सि॒क्त
I
I
पूर्वसवर्णदीर्घत्वम् । तस्मादुपपन्नमनेः प्रजननत्वम् । अतस्तत्र हु [ हुतं ] तस्यैव स्वं भूयिष्ठं च प्रथते इति । उक्तञ्च – ' यावदेका देवता' इत्यादि । तस्मादग्निहोत्रं जुहोतीति । ॥
2 अथ सायम्प्रातश्च होमं विधातुमाह--- यत्सायमित्यादि ॥ गतम् ॥
'अग्नेरुपस्थानं विधातुमाह — तद्रेत इत्यादि ॥ तदुक्तम् — ' रेतसिञ्चति प्रजनने ' इति । तद्रेतस्सिक्तमपि यदि त्वष्टा न विक्रियते नैव प्रजायते, त्वष्टा वै रूपाणि विकरोतीति । तद्विकुर्व -
+क - जुहोतीत्यादि.
†सं. १-५-९1.
For Private And Personal