________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
336
तैत्तिरीयसहिता
[का.१. प्र.६.
दधिरस्यदब्धो भूयासममुं दभेयमित्याहैतया वै दब्या देवा असुरानदनुवन्तयैव भ्रात॒व्यं दश्नोत्यग्रीषोमयोरहं देवय॒ज्यया वृत्रहा भूयासमित्याहाग्नीषोमा॑भ्यां वा इन्द्रौ वृत्रमहन्ताभ्यामेव भ्रातृव्य स्तृणुत इन्द्राग्नियोरहं देवय॒ज्ययन्द्रि
याव्य॑नादो भूयासमित्याहन्द्रियाआह । एतया । वै । दया । देवाः । असुरान् । अश्नुवन्न् । तया । एव । भ्रातृव्यम् । दानोति । "अग्नीषोमयोरित्यग्नी-सोम॑योः । अहम् । देवयज्ययेति देव-यज्यया । वृत्रहेति वृत्र-हा । भूयासम् । इति । आह । अग्नीषोमाभ्यामित्युग्नी-सोमाभ्याम् । वै । इन्द्रः ।वृत्रम् । अहन्न् । ताभ्याम्। एव । भ्रातृव्यम् । स्तृणुते । “इन्द्राग्नियोरितीन्द्रअग्नियोः । अहम । देवयज्ययेति देव-यज्यो । इन्द्रियावी । अन्नाद इत्यंत्र-अदः।भूयासम् । इति।
11अग्नीषोमयोरित्यग्नीषोमीयस्यानुमन्त्रणम् ॥ स्पृणुते नाशयति ॥ "इन्द्राग्नियोरहमित्यैन्द्रामस्यानुमन्त्रणम्-इन्द्रियाव्येवेत्यादि ॥
For Private And Personal