SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ११.] भट्टभास्करभाष्योपेता 335 भ्यां वै यज्ञश्चक्षुष्मान्ताभ्यामेव चक्षुरात्मन्धत्तेऽनेरहं देवयज्यानादो भूयासमित्या॑हाग्नि देवानाम बादस्तेनैव॥४३॥अन्नाद्यमात्मन्धत्ते चक्षुः । आत्मन्न् । धने । अग्नेः । अहम् । देवयज्ययेति देव-यज्यया । अन्नाद इत्य॑न्न-अदः । भयासम् । इति । आह । अग्निः । वै । देवानाम् । अन्नाद इत्यन-अदः । तेनं । एव ॥ ४३ ॥ अन्नाद्यमित्य॑न्न-अद्यम् । आत्मन्न् ।धत्ते। "दब्धिः। असि। अदब्धः । भूयासम् । अमुम् । दोयम् । इति । स्तुत्स्तोमसोमाः' इति पत्वम्, 'देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥ अग्नेरहमित्याग्नेयस्य पुरोडाशस्यानुमन्त्रणम्-अग्निर्वा इत्यादि ॥ देवानाम्मध्येग्निरन्नादः अन्नस्यात्ता, हविषां भोक्तृत्वात् । अणपवादः, पचाद्यच् । अन्नाद्यं अन्नस्यादनमन्नाद्यं अन्नादनसामर्थ्यम् । छान्दसो भावे क्यच् [प] । यहा-अन्नात्मकमदनीयमन्नाद्यम् । 'गदमदचरयमश्च' इति चकारस्यानुक्तसमुच्चयार्थत्वाद्यत् ॥ दन्धिरसीत्युपांशुयाजस्यानुमन्त्रणम्-एतया वा इत्यादि । दब्ध्या दम्भनेन शत्रूणां दम्भनहेतुना । उपांशुयाजेन* देवा असुरानदभ्नुवन् हिंसितवन्तः ॥ *क-याजेनाङ्गेन. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy